SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 20

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2, 4, 10); triṣṭup (6, 8, 9); virāṭtrisṭup (3, 5); svarāṭpaṅkti (1); bhurikpaṅkti (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.020.01   (Mandala. Sukta. Rik)

5.3.01.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावां॒चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् ।

जग्मि॒र्युवा॑ नृ॒षद॑न॒मवो॑भिस्त्रा॒ता न॒ इंद्र॒ एन॑सो म॒हश्चि॑त् ॥

Samhita Devanagari Nonaccented

उग्रो जज्ञे वीर्याय स्वधावांचक्रिरपो नर्यो यत्करिष्यन् ।

जग्मिर्युवा नृषदनमवोभिस्त्राता न इंद्र एनसो महश्चित् ॥

Samhita Transcription Accented

ugró jajñe vīryā́ya svadhā́vāñcákrirápo náryo yátkariṣyán ǀ

jágmiryúvā nṛṣádanamávobhistrātā́ na índra énaso maháścit ǁ

Samhita Transcription Nonaccented

ugro jajñe vīryāya svadhāvāñcakrirapo naryo yatkariṣyan ǀ

jagmiryuvā nṛṣadanamavobhistrātā na indra enaso mahaścit ǁ

Padapatha Devanagari Accented

उ॒ग्रः । ज॒ज्ञे॒ । वी॒र्या॑य । स्व॒धाऽवा॑न् । चक्रिः॑ । अपः॑ । नर्यः॑ । यत् । क॒रि॒ष्यन् ।

जग्मिः॑ । युवा॑ । नृ॒ऽसद॑नम् । अवः॑ऽभिः । त्रा॒ता । नः॒ । इन्द्रः॑ । एन॑सः । म॒हः । चि॒त् ॥

Padapatha Devanagari Nonaccented

उग्रः । जज्ञे । वीर्याय । स्वधाऽवान् । चक्रिः । अपः । नर्यः । यत् । करिष्यन् ।

जग्मिः । युवा । नृऽसदनम् । अवःऽभिः । त्राता । नः । इन्द्रः । एनसः । महः । चित् ॥

Padapatha Transcription Accented

ugráḥ ǀ jajñe ǀ vīryā́ya ǀ svadhā́-vān ǀ cákriḥ ǀ ápaḥ ǀ náryaḥ ǀ yát ǀ kariṣyán ǀ

jágmiḥ ǀ yúvā ǀ nṛ-sádanam ǀ ávaḥ-bhiḥ ǀ trātā́ ǀ naḥ ǀ índraḥ ǀ énasaḥ ǀ maháḥ ǀ cit ǁ

Padapatha Transcription Nonaccented

ugraḥ ǀ jajñe ǀ vīryāya ǀ svadhā-vān ǀ cakriḥ ǀ apaḥ ǀ naryaḥ ǀ yat ǀ kariṣyan ǀ

jagmiḥ ǀ yuvā ǀ nṛ-sadanam ǀ avaḥ-bhiḥ ǀ trātā ǀ naḥ ǀ indraḥ ǀ enasaḥ ǀ mahaḥ ǀ cit ǁ

07.020.02   (Mandala. Sukta. Rik)

5.3.01.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हंता॑ वृ॒त्रमिंद्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती ।

कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥

Samhita Devanagari Nonaccented

हंता वृत्रमिंद्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती ।

कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥

Samhita Transcription Accented

hántā vṛtrámíndraḥ śū́śuvānaḥ prā́vīnnú vīró jaritā́ramūtī́ ǀ

kártā sudā́se áha vā́ u lokám dā́tā vásu múhurā́ dāśúṣe bhūt ǁ

Samhita Transcription Nonaccented

hantā vṛtramindraḥ śūśuvānaḥ prāvīnnu vīro jaritāramūtī ǀ

kartā sudāse aha vā u lokam dātā vasu muhurā dāśuṣe bhūt ǁ

Padapatha Devanagari Accented

हन्ता॑ । वृ॒त्रम् । इन्द्रः॑ । शूशु॑वानः । प्र । आ॒वी॒त् । नु । वी॒रः । ज॒रि॒तार॑म् । ऊ॒ती ।

कर्ता॑ । सु॒ऽदासे॑ । अह॑ । वै । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । मुहुः॑ । आ । दा॒शुषे॑ । भू॒त् ॥

Padapatha Devanagari Nonaccented

हन्ता । वृत्रम् । इन्द्रः । शूशुवानः । प्र । आवीत् । नु । वीरः । जरितारम् । ऊती ।

कर्ता । सुऽदासे । अह । वै । ऊं इति । लोकम् । दाता । वसु । मुहुः । आ । दाशुषे । भूत् ॥

Padapatha Transcription Accented

hántā ǀ vṛtrám ǀ índraḥ ǀ śū́śuvānaḥ ǀ prá ǀ āvīt ǀ nú ǀ vīráḥ ǀ jaritā́ram ǀ ūtī́ ǀ

kártā ǀ su-dā́se ǀ áha ǀ vái ǀ ūṃ íti ǀ lokám ǀ dā́tā ǀ vásu ǀ múhuḥ ǀ ā́ ǀ dāśúṣe ǀ bhūt ǁ

Padapatha Transcription Nonaccented

hantā ǀ vṛtram ǀ indraḥ ǀ śūśuvānaḥ ǀ pra ǀ āvīt ǀ nu ǀ vīraḥ ǀ jaritāram ǀ ūtī ǀ

kartā ǀ su-dāse ǀ aha ǀ vai ǀ ūṃ iti ǀ lokam ǀ dātā ǀ vasu ǀ muhuḥ ǀ ā ǀ dāśuṣe ǀ bhūt ǁ

07.020.03   (Mandala. Sukta. Rik)

5.3.01.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ध्मो अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूरः॑ सत्रा॒षाड् ज॒नुषे॒मषा॑ळ्हः ।

व्या॑स॒ इंद्रः॒ पृत॑नाः॒ स्वोजा॒ अधा॒ विश्वं॑ शत्रू॒यंतं॑ जघान ॥

Samhita Devanagari Nonaccented

युध्मो अनर्वा खजकृत्समद्वा शूरः सत्राषाड् जनुषेमषाळ्हः ।

व्यास इंद्रः पृतनाः स्वोजा अधा विश्वं शत्रूयंतं जघान ॥

Samhita Transcription Accented

yudhmó anarvā́ khajakṛ́tsamádvā śū́raḥ satrāṣā́ḍ janúṣemáṣāḷhaḥ ǀ

vyā́sa índraḥ pṛ́tanāḥ svójā ádhā víśvam śatrūyántam jaghāna ǁ

Samhita Transcription Nonaccented

yudhmo anarvā khajakṛtsamadvā śūraḥ satrāṣāḍ januṣemaṣāḷhaḥ ǀ

vyāsa indraḥ pṛtanāḥ svojā adhā viśvam śatrūyantam jaghāna ǁ

Padapatha Devanagari Accented

यु॒ध्मः । अ॒न॒र्वा । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । शूरः॑ । स॒त्रा॒षाट् । ज॒नुषा॑ । ई॒म् । अषा॑ळ्हः ।

वि । आ॒से॒ । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । अध॑ । विश्व॑म् । श॒त्रु॒ऽयन्त॑म् । ज॒घा॒न॒ ॥

Padapatha Devanagari Nonaccented

युध्मः । अनर्वा । खजऽकृत् । समत्ऽवा । शूरः । सत्राषाट् । जनुषा । ईम् । अषाळ्हः ।

वि । आसे । इन्द्रः । पृतनाः । सुऽओजाः । अध । विश्वम् । शत्रुऽयन्तम् । जघान ॥

Padapatha Transcription Accented

yudhmáḥ ǀ anarvā́ ǀ khaja-kṛ́t ǀ samát-vā ǀ śū́raḥ ǀ satrāṣā́ṭ ǀ janúṣā ǀ īm ǀ áṣāḷhaḥ ǀ

ví ǀ āse ǀ índraḥ ǀ pṛ́tanāḥ ǀ su-ójāḥ ǀ ádha ǀ víśvam ǀ śatru-yántam ǀ jaghāna ǁ

Padapatha Transcription Nonaccented

yudhmaḥ ǀ anarvā ǀ khaja-kṛt ǀ samat-vā ǀ śūraḥ ǀ satrāṣāṭ ǀ januṣā ǀ īm ǀ aṣāḷhaḥ ǀ

vi ǀ āse ǀ indraḥ ǀ pṛtanāḥ ǀ su-ojāḥ ǀ adha ǀ viśvam ǀ śatru-yantam ǀ jaghāna ǁ

07.020.04   (Mandala. Sukta. Rik)

5.3.01.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भे चि॑दिंद्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः ।

नि वज्र॒मिंद्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्त्समंध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥

Samhita Devanagari Nonaccented

उभे चिदिंद्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः ।

नि वज्रमिंद्रो हरिवान्मिमिक्षन्त्समंधसा मदेषु वा उवोच ॥

Samhita Transcription Accented

ubhé cidindra ródasī mahitvā́ paprātha táviṣībhistuviṣmaḥ ǀ

ní vájramíndro hárivānmímikṣantsámándhasā mádeṣu vā́ uvoca ǁ

Samhita Transcription Nonaccented

ubhe cidindra rodasī mahitvā paprātha taviṣībhistuviṣmaḥ ǀ

ni vajramindro harivānmimikṣantsamandhasā madeṣu vā uvoca ǁ

Padapatha Devanagari Accented

उ॒भे इति॑ । चि॒त् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । आ । प॒प्रा॒थ॒ । तवि॑षीभिः । तु॒वि॒ष्मः॒ ।

नि । वज्र॑म् । इन्द्रः॑ । हरि॑ऽवान् । मिमि॑क्षन् । सम् । अन्ध॑सा । मदे॑षु । वै । उ॒वो॒च॒ ॥

Padapatha Devanagari Nonaccented

उभे इति । चित् । इन्द्र । रोदसी इति । महिऽत्वा । आ । पप्राथ । तविषीभिः । तुविष्मः ।

नि । वज्रम् । इन्द्रः । हरिऽवान् । मिमिक्षन् । सम् । अन्धसा । मदेषु । वै । उवोच ॥

Padapatha Transcription Accented

ubhé íti ǀ cit ǀ indra ǀ ródasī íti ǀ mahi-tvā́ ǀ ā́ ǀ paprātha ǀ táviṣībhiḥ ǀ tuviṣmaḥ ǀ

ní ǀ vájram ǀ índraḥ ǀ hári-vān ǀ mímikṣan ǀ sám ǀ ándhasā ǀ mádeṣu ǀ vái ǀ uvoca ǁ

Padapatha Transcription Nonaccented

ubhe iti ǀ cit ǀ indra ǀ rodasī iti ǀ mahi-tvā ǀ ā ǀ paprātha ǀ taviṣībhiḥ ǀ tuviṣmaḥ ǀ

ni ǀ vajram ǀ indraḥ ǀ hari-vān ǀ mimikṣan ǀ sam ǀ andhasā ǀ madeṣu ǀ vai ǀ uvoca ǁ

07.020.05   (Mandala. Sukta. Rik)

5.3.01.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑ जजान॒ वृष॑णं॒ रणा॑य॒ तमु॑ चि॒न्नारी॒ नर्यं॑ ससूव ।

प्र यः से॑ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा॑ ग॒वेष॑णः॒ स धृ॒ष्णुः ॥

Samhita Devanagari Nonaccented

वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं ससूव ।

प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥

Samhita Transcription Accented

vṛ́ṣā jajāna vṛ́ṣaṇam ráṇāya támu cinnā́rī náryam sasūva ǀ

prá yáḥ senānī́rádha nṛ́bhyo ástīnáḥ sátvā gavéṣaṇaḥ sá dhṛṣṇúḥ ǁ

Samhita Transcription Nonaccented

vṛṣā jajāna vṛṣaṇam raṇāya tamu cinnārī naryam sasūva ǀ

pra yaḥ senānīradha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ ǁ

Padapatha Devanagari Accented

वृषा॑ । ज॒जा॒न॒ । वृष॑णम् । रणा॑य । तम् । ऊं॒ इति॑ । चि॒त् । नारी॑ । नर्य॑म् । स॒सू॒व॒ ।

प्र । यः । से॒ना॒ऽनीः । अध॑ । नृऽभ्यः॑ । अस्ति॑ । इ॒नः । सत्वा॑ । गो॒ऽएष॑णः । सः । धृ॒ष्णुः ॥

Padapatha Devanagari Nonaccented

वृषा । जजान । वृषणम् । रणाय । तम् । ऊं इति । चित् । नारी । नर्यम् । ससूव ।

प्र । यः । सेनाऽनीः । अध । नृऽभ्यः । अस्ति । इनः । सत्वा । गोऽएषणः । सः । धृष्णुः ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ jajāna ǀ vṛ́ṣaṇam ǀ ráṇāya ǀ tám ǀ ūṃ íti ǀ cit ǀ nā́rī ǀ náryam ǀ sasūva ǀ

prá ǀ yáḥ ǀ senā-nī́ḥ ǀ ádha ǀ nṛ́-bhyaḥ ǀ ásti ǀ ináḥ ǀ sátvā ǀ go-éṣaṇaḥ ǀ sáḥ ǀ dhṛṣṇúḥ ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ jajāna ǀ vṛṣaṇam ǀ raṇāya ǀ tam ǀ ūṃ iti ǀ cit ǀ nārī ǀ naryam ǀ sasūva ǀ

pra ǀ yaḥ ǀ senā-nīḥ ǀ adha ǀ nṛ-bhyaḥ ǀ asti ǀ inaḥ ǀ satvā ǀ go-eṣaṇaḥ ǀ saḥ ǀ dhṛṣṇuḥ ǁ

07.020.06   (Mandala. Sukta. Rik)

5.3.02.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू चि॒त्स भ्रे॑षते॒ जनो॒ न रे॑ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा॑सात् ।

य॒ज्ञैर्य इंद्रे॒ दध॑ते॒ दुवां॑सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ॥

Samhita Devanagari Nonaccented

नू चित्स भ्रेषते जनो न रेषन्मनो यो अस्य घोरमाविवासात् ।

यज्ञैर्य इंद्रे दधते दुवांसि क्षयत्स राय ऋतपा ऋतेजाः ॥

Samhita Transcription Accented

nū́ citsá bhreṣate jáno ná reṣanmáno yó asya ghorámāvívāsāt ǀ

yajñáiryá índre dádhate dúvāṃsi kṣáyatsá rāyá ṛtapā́ ṛtejā́ḥ ǁ

Samhita Transcription Nonaccented

nū citsa bhreṣate jano na reṣanmano yo asya ghoramāvivāsāt ǀ

yajñairya indre dadhate duvāṃsi kṣayatsa rāya ṛtapā ṛtejāḥ ǁ

Padapatha Devanagari Accented

नु । चि॒त् । सः । भ्रे॒ष॒ते॒ । जनः॑ । न । रे॒ष॒त् । मनः॑ । यः । अ॒स्य॒ । घो॒रम् । आ॒ऽविवा॑सात् ।

य॒ज्ञैः । यः । इन्द्रे॑ । दध॑ते । दुवां॑सि । क्षय॑त् । सः । रा॒ये । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः ॥

Padapatha Devanagari Nonaccented

नु । चित् । सः । भ्रेषते । जनः । न । रेषत् । मनः । यः । अस्य । घोरम् । आऽविवासात् ।

यज्ञैः । यः । इन्द्रे । दधते । दुवांसि । क्षयत् । सः । राये । ऋतऽपाः । ऋतेऽजाः ॥

Padapatha Transcription Accented

nú ǀ cit ǀ sáḥ ǀ bhreṣate ǀ jánaḥ ǀ ná ǀ reṣat ǀ mánaḥ ǀ yáḥ ǀ asya ǀ ghorám ǀ ā-vívāsāt ǀ

yajñáiḥ ǀ yáḥ ǀ índre ǀ dádhate ǀ dúvāṃsi ǀ kṣáyat ǀ sáḥ ǀ rāyé ǀ ṛta-pā́ḥ ǀ ṛte-jā́ḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ cit ǀ saḥ ǀ bhreṣate ǀ janaḥ ǀ na ǀ reṣat ǀ manaḥ ǀ yaḥ ǀ asya ǀ ghoram ǀ ā-vivāsāt ǀ

yajñaiḥ ǀ yaḥ ǀ indre ǀ dadhate ǀ duvāṃsi ǀ kṣayat ǀ saḥ ǀ rāye ǀ ṛta-pāḥ ǀ ṛte-jāḥ ǁ

07.020.07   (Mandala. Sukta. Rik)

5.3.02.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी॑यसो दे॒ष्णं ।

अ॒मृत॒ इत्पर्या॑सीत दू॒रमा चि॑त्र॒ चित्र्यं॑ भरा र॒यिं नः॑ ॥

Samhita Devanagari Nonaccented

यदिंद्र पूर्वो अपराय शिक्षन्नयज्ज्यायान्कनीयसो देष्णं ।

अमृत इत्पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥

Samhita Transcription Accented

yádindra pū́rvo áparāya śíkṣannáyajjyā́yānkánīyaso deṣṇám ǀ

amṛ́ta ítpáryāsīta dūrámā́ citra cítryam bharā rayím naḥ ǁ

Samhita Transcription Nonaccented

yadindra pūrvo aparāya śikṣannayajjyāyānkanīyaso deṣṇam ǀ

amṛta itparyāsīta dūramā citra citryam bharā rayim naḥ ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । पूर्वः॑ । अप॑राय । शिक्ष॑न् । अय॑त् । ज्याया॑न् । कनी॑यसः । दे॒ष्णम् ।

अ॒मृतः॑ । इत् । परि॑ । आ॒सी॒त॒ । दू॒रम् । आ । चि॒त्र॒ । चित्र्य॑म् । भ॒र॒ । र॒यिम् । नः॒ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । पूर्वः । अपराय । शिक्षन् । अयत् । ज्यायान् । कनीयसः । देष्णम् ।

अमृतः । इत् । परि । आसीत । दूरम् । आ । चित्र । चित्र्यम् । भर । रयिम् । नः ॥

Padapatha Transcription Accented

yát ǀ indra ǀ pū́rvaḥ ǀ áparāya ǀ śíkṣan ǀ áyat ǀ jyā́yān ǀ kánīyasaḥ ǀ deṣṇám ǀ

amṛ́taḥ ǀ ít ǀ pári ǀ āsīta ǀ dūrám ǀ ā́ ǀ citra ǀ cítryam ǀ bhara ǀ rayím ǀ naḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ pūrvaḥ ǀ aparāya ǀ śikṣan ǀ ayat ǀ jyāyān ǀ kanīyasaḥ ǀ deṣṇam ǀ

amṛtaḥ ǀ it ǀ pari ǀ āsīta ǀ dūram ǀ ā ǀ citra ǀ citryam ǀ bhara ǀ rayim ǀ naḥ ǁ

07.020.08   (Mandala. Sukta. Rik)

5.3.02.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त॑ इंद्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिवः॒ सखा॑ ते ।

व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥

Samhita Devanagari Nonaccented

यस्त इंद्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते ।

वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥

Samhita Transcription Accented

yásta indra priyó jáno dádāśadásannireké adrivaḥ sákhā te ǀ

vayám te asyā́m sumatáu cániṣṭhāḥ syā́ma várūthe ághnato nṛ́pītau ǁ

Samhita Transcription Nonaccented

yasta indra priyo jano dadāśadasannireke adrivaḥ sakhā te ǀ

vayam te asyām sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau ǁ

Padapatha Devanagari Accented

यः । ते॒ । इ॒न्द्र॒ । प्रि॒यः । जनः॑ । ददा॑शत् । अस॑त् । नि॒रे॒के । अ॒द्रि॒ऽवः॒ । सखा॑ । ते॒ ।

व॒यम् । ते॒ । अ॒स्याम् । सु॒ऽम॒तौ । चनि॑ष्ठाः । स्याम॑ । वरू॑थे । अघ्न॑तः । नृऽपी॑तौ ॥

Padapatha Devanagari Nonaccented

यः । ते । इन्द्र । प्रियः । जनः । ददाशत् । असत् । निरेके । अद्रिऽवः । सखा । ते ।

वयम् । ते । अस्याम् । सुऽमतौ । चनिष्ठाः । स्याम । वरूथे । अघ्नतः । नृऽपीतौ ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ indra ǀ priyáḥ ǀ jánaḥ ǀ dádāśat ǀ ásat ǀ nireké ǀ adri-vaḥ ǀ sákhā ǀ te ǀ

vayám ǀ te ǀ asyā́m ǀ su-matáu ǀ cániṣṭhāḥ ǀ syā́ma ǀ várūthe ǀ ághnataḥ ǀ nṛ́-pītau ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ indra ǀ priyaḥ ǀ janaḥ ǀ dadāśat ǀ asat ǀ nireke ǀ adri-vaḥ ǀ sakhā ǀ te ǀ

vayam ǀ te ǀ asyām ǀ su-matau ǀ caniṣṭhāḥ ǀ syāma ǀ varūthe ǀ aghnataḥ ǀ nṛ-pītau ǁ

07.020.09   (Mandala. Sukta. Rik)

5.3.02.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्तोमो॑ अचिक्रद॒द्वृषा॑ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट ।

रा॒यस्कामो॑ जरि॒तारं॑ त॒ आगं॒त्वमं॒ग श॑क्र॒ वस्व॒ आ श॑को नः ॥

Samhita Devanagari Nonaccented

एष स्तोमो अचिक्रदद्वृषा त उत स्तामुर्मघवन्नक्रपिष्ट ।

रायस्कामो जरितारं त आगंत्वमंग शक्र वस्व आ शको नः ॥

Samhita Transcription Accented

eṣá stómo acikradadvṛ́ṣā ta utá stāmúrmaghavannakrapiṣṭa ǀ

rāyáskā́mo jaritā́ram ta ā́gantvámaṅgá śakra vásva ā́ śako naḥ ǁ

Samhita Transcription Nonaccented

eṣa stomo acikradadvṛṣā ta uta stāmurmaghavannakrapiṣṭa ǀ

rāyaskāmo jaritāram ta āgantvamaṅga śakra vasva ā śako naḥ ǁ

Padapatha Devanagari Accented

ए॒षः । स्तोमः॑ । अ॒चि॒क्र॒द॒त् । वृषा॑ । ते॒ । उ॒त । स्ता॒मुः । म॒घ॒ऽव॒न् । अ॒क्र॒पि॒ष्ट॒ ।

रा॒यः । कामः॑ । ज॒रि॒तार॑म् । ते॒ । आ । अ॒ग॒न् । त्वम् । अ॒ङ्ग । श॒क्र॒ । वस्वः॑ । आ । श॒कः॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

एषः । स्तोमः । अचिक्रदत् । वृषा । ते । उत । स्तामुः । मघऽवन् । अक्रपिष्ट ।

रायः । कामः । जरितारम् । ते । आ । अगन् । त्वम् । अङ्ग । शक्र । वस्वः । आ । शकः । नः ॥

Padapatha Transcription Accented

eṣáḥ ǀ stómaḥ ǀ acikradat ǀ vṛ́ṣā ǀ te ǀ utá ǀ stāmúḥ ǀ magha-van ǀ akrapiṣṭa ǀ

rāyáḥ ǀ kā́maḥ ǀ jaritā́ram ǀ te ǀ ā́ ǀ agan ǀ tvám ǀ aṅgá ǀ śakra ǀ vásvaḥ ǀ ā́ ǀ śakaḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ stomaḥ ǀ acikradat ǀ vṛṣā ǀ te ǀ uta ǀ stāmuḥ ǀ magha-van ǀ akrapiṣṭa ǀ

rāyaḥ ǀ kāmaḥ ǀ jaritāram ǀ te ǀ ā ǀ agan ǀ tvam ǀ aṅga ǀ śakra ǀ vasvaḥ ǀ ā ǀ śakaḥ ǀ naḥ ǁ

07.020.10   (Mandala. Sukta. Rik)

5.3.02.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स न॑ इंद्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नंति॑ ।

वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

स न इंद्र त्वयताया इषे धास्त्मना च ये मघवानो जुनंति ।

वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

sá na indra tváyatāyā iṣé dhāstmánā ca yé maghávāno junánti ǀ

vásvī ṣú te jaritré astu śaktíryūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti ǀ

vasvī ṣu te jaritre astu śaktiryūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।

वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । इन्द्र । त्वऽयतायै । इषे । धाः । त्मना । च । ये । मघऽवानः । जुनन्ति ।

वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ indra ǀ tvá-yatāyai ǀ iṣé ǀ dhāḥ ǀ tmánā ǀ ca ǀ yé ǀ maghá-vānaḥ ǀ junánti ǀ

vásvī ǀ sú ǀ te ǀ jaritré ǀ astu ǀ śaktíḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ indra ǀ tva-yatāyai ǀ iṣe ǀ dhāḥ ǀ tmanā ǀ ca ǀ ye ǀ magha-vānaḥ ǀ junanti ǀ

vasvī ǀ su ǀ te ǀ jaritre ǀ astu ǀ śaktiḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ