SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 21

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (1, 6, 8, 9); nicṛttriṣṭup (2, 10); bhurikpaṅkti (3, 7); svarāṭpaṅkti (4, 5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.021.01   (Mandala. Sukta. Rik)

5.3.03.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असा॑वि दे॒वं गोऋ॑जीक॒मंधो॒ न्य॑स्मि॒न्निंद्रो॑ ज॒नुषे॑मुवोच ।

बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ नः॒ स्तोम॒मंध॑सो॒ मदे॑षु ॥

Samhita Devanagari Nonaccented

असावि देवं गोऋजीकमंधो न्यस्मिन्निंद्रो जनुषेमुवोच ।

बोधामसि त्वा हर्यश्व यज्ञैर्बोधा नः स्तोममंधसो मदेषु ॥

Samhita Transcription Accented

ásāvi devám góṛjīkamándho nyásminníndro janúṣemuvoca ǀ

bódhāmasi tvā haryaśva yajñáirbódhā naḥ stómamándhaso mádeṣu ǁ

Samhita Transcription Nonaccented

asāvi devam goṛjīkamandho nyasminnindro januṣemuvoca ǀ

bodhāmasi tvā haryaśva yajñairbodhā naḥ stomamandhaso madeṣu ǁ

Padapatha Devanagari Accented

असा॑वि । दे॒वम् । गोऽऋ॑जीकम् । अन्धः॑ । नि । अ॒स्मि॒न् । इन्द्रः॑ । ज॒नुषा॑ । ई॒म् । उ॒वो॒च॒ ।

बोधा॑मसि । त्वा॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । बोध॑ । नः॒ । स्तोम॑म् । अन्ध॑सः । मदे॑षु ॥

Padapatha Devanagari Nonaccented

असावि । देवम् । गोऽऋजीकम् । अन्धः । नि । अस्मिन् । इन्द्रः । जनुषा । ईम् । उवोच ।

बोधामसि । त्वा । हरिऽअश्व । यज्ञैः । बोध । नः । स्तोमम् । अन्धसः । मदेषु ॥

Padapatha Transcription Accented

ásāvi ǀ devám ǀ gó-ṛjīkam ǀ ándhaḥ ǀ ní ǀ asmin ǀ índraḥ ǀ janúṣā ǀ īm ǀ uvoca ǀ

bódhāmasi ǀ tvā ǀ hari-aśva ǀ yajñáiḥ ǀ bódha ǀ naḥ ǀ stómam ǀ ándhasaḥ ǀ mádeṣu ǁ

Padapatha Transcription Nonaccented

asāvi ǀ devam ǀ go-ṛjīkam ǀ andhaḥ ǀ ni ǀ asmin ǀ indraḥ ǀ januṣā ǀ īm ǀ uvoca ǀ

bodhāmasi ǀ tvā ǀ hari-aśva ǀ yajñaiḥ ǀ bodha ǀ naḥ ǀ stomam ǀ andhasaḥ ǀ madeṣu ǁ

07.021.02   (Mandala. Sukta. Rik)

5.3.03.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यं॑ति य॒ज्ञं वि॒पयं॑ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः ।

न्यु॑ भ्रियंते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ॥

Samhita Devanagari Nonaccented

प्र यंति यज्ञं विपयंति बर्हिः सोममादो विदथे दुध्रवाचः ।

न्यु भ्रियंते यशसो गृभादा दूरउपब्दो वृषणो नृषाचः ॥

Samhita Transcription Accented

prá yanti yajñám vipáyanti barhíḥ somamā́do vidáthe dudhrávācaḥ ǀ

nyú bhriyante yaśáso gṛbhā́dā́ dūrá+upabdo vṛ́ṣaṇo nṛṣā́caḥ ǁ

Samhita Transcription Nonaccented

pra yanti yajñam vipayanti barhiḥ somamādo vidathe dudhravācaḥ ǀ

nyu bhriyante yaśaso gṛbhādā dūra+upabdo vṛṣaṇo nṛṣācaḥ ǁ

Padapatha Devanagari Accented

प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॒म॒ऽमादः॑ । वि॒दथे॑ । दु॒ध्रऽवा॑चः ।

नि । ऊं॒ इति॑ । भ्रि॒य॒न्ते॒ । य॒शसः॑ । गृ॒भात् । आ । दू॒रेऽउ॑पब्दः । वृष॑णः । नृ॒ऽसाचः॑ ॥

Padapatha Devanagari Nonaccented

प्र । यन्ति । यज्ञम् । विपयन्ति । बर्हिः । सोमऽमादः । विदथे । दुध्रऽवाचः ।

नि । ऊं इति । भ्रियन्ते । यशसः । गृभात् । आ । दूरेऽउपब्दः । वृषणः । नृऽसाचः ॥

Padapatha Transcription Accented

prá ǀ yanti ǀ yajñám ǀ vipáyanti ǀ barhíḥ ǀ soma-mā́daḥ ǀ vidáthe ǀ dudhrá-vācaḥ ǀ

ní ǀ ūṃ íti ǀ bhriyante ǀ yaśásaḥ ǀ gṛbhā́t ǀ ā́ ǀ dūré-upabdaḥ ǀ vṛ́ṣaṇaḥ ǀ nṛ-sā́caḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yanti ǀ yajñam ǀ vipayanti ǀ barhiḥ ǀ soma-mādaḥ ǀ vidathe ǀ dudhra-vācaḥ ǀ

ni ǀ ūṃ iti ǀ bhriyante ǀ yaśasaḥ ǀ gṛbhāt ǀ ā ǀ dūre-upabdaḥ ǀ vṛṣaṇaḥ ǀ nṛ-sācaḥ ǁ

07.021.03   (Mandala. Sukta. Rik)

5.3.03.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्र॒ स्रवि॑त॒वा अ॒पस्कः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।

त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेजं॑ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥

Samhita Devanagari Nonaccented

त्वमिंद्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः ।

त्वद्वावक्रे रथ्यो न धेना रेजंते विश्वा कृत्रिमाणि भीषा ॥

Samhita Transcription Accented

tvámindra srávitavā́ apáskaḥ páriṣṭhitā áhinā śūra pūrvī́ḥ ǀ

tvádvāvakre rathyo ná dhénā réjante víśvā kṛtrímāṇi bhīṣā́ ǁ

Samhita Transcription Nonaccented

tvamindra sravitavā apaskaḥ pariṣṭhitā ahinā śūra pūrvīḥ ǀ

tvadvāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । स्रवि॑त॒वै । अ॒पः । क॒रिति॑ कः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।

त्वत् । वा॒व॒क्रे॒ । र॒थ्यः॑ । न । धेनाः॑ । रेज॑न्ते । विश्वा॑ । कृ॒त्रिमा॑णि । भी॒षा ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । स्रवितवै । अपः । करिति कः । परिऽस्थिताः । अहिना । शूर । पूर्वीः ।

त्वत् । वावक्रे । रथ्यः । न । धेनाः । रेजन्ते । विश्वा । कृत्रिमाणि । भीषा ॥

Padapatha Transcription Accented

tvám ǀ indra ǀ srávitavái ǀ apáḥ ǀ karíti kaḥ ǀ pári-sthitāḥ ǀ áhinā ǀ śūra ǀ pūrvī́ḥ ǀ

tvát ǀ vāvakre ǀ rathyáḥ ǀ ná ǀ dhénāḥ ǀ réjante ǀ víśvā ǀ kṛtrímāṇi ǀ bhīṣā́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ indra ǀ sravitavai ǀ apaḥ ǀ kariti kaḥ ǀ pari-sthitāḥ ǀ ahinā ǀ śūra ǀ pūrvīḥ ǀ

tvat ǀ vāvakre ǀ rathyaḥ ǀ na ǀ dhenāḥ ǀ rejante ǀ viśvā ǀ kṛtrimāṇi ǀ bhīṣā ǁ

07.021.04   (Mandala. Sukta. Rik)

5.3.03.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् ।

इंद्रः॒ पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥

Samhita Devanagari Nonaccented

भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् ।

इंद्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान ॥

Samhita Transcription Accented

bhīmó viveṣā́yudhebhireṣāmápāṃsi víśvā náryāṇi vidvā́n ǀ

índraḥ púro járhṛṣāṇo ví dūdhodví vájrahasto mahinā́ jaghāna ǁ

Samhita Transcription Nonaccented

bhīmo viveṣāyudhebhireṣāmapāṃsi viśvā naryāṇi vidvān ǀ

indraḥ puro jarhṛṣāṇo vi dūdhodvi vajrahasto mahinā jaghāna ǁ

Padapatha Devanagari Accented

भी॒मः । वि॒वे॒ष॒ । आयु॑धेभिः । ए॒षा॒म् । अपां॑सि । विश्वा॑ । नर्या॑णि । वि॒द्वान् ।

इन्द्रः॑ । पुरः॑ । जर्हृ॑षाणः । वि । दू॒धो॒त् । वि । वज्र॑ऽहस्तः । म॒हि॒ना । ज॒घा॒न॒ ॥

Padapatha Devanagari Nonaccented

भीमः । विवेष । आयुधेभिः । एषाम् । अपांसि । विश्वा । नर्याणि । विद्वान् ।

इन्द्रः । पुरः । जर्हृषाणः । वि । दूधोत् । वि । वज्रऽहस्तः । महिना । जघान ॥

Padapatha Transcription Accented

bhīmáḥ ǀ viveṣa ǀ ā́yudhebhiḥ ǀ eṣām ǀ ápāṃsi ǀ víśvā ǀ náryāṇi ǀ vidvā́n ǀ

índraḥ ǀ púraḥ ǀ járhṛṣāṇaḥ ǀ ví ǀ dūdhot ǀ ví ǀ vájra-hastaḥ ǀ mahinā́ ǀ jaghāna ǁ

Padapatha Transcription Nonaccented

bhīmaḥ ǀ viveṣa ǀ āyudhebhiḥ ǀ eṣām ǀ apāṃsi ǀ viśvā ǀ naryāṇi ǀ vidvān ǀ

indraḥ ǀ puraḥ ǀ jarhṛṣāṇaḥ ǀ vi ǀ dūdhot ǀ vi ǀ vajra-hastaḥ ǀ mahinā ǀ jaghāna ǁ

07.021.05   (Mandala. Sukta. Rik)

5.3.03.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न या॒तव॑ इंद्र जूजुवुर्नो॒ न वंद॑ना शविष्ठ वे॒द्याभिः॑ ।

स श॑र्धद॒र्यो विषु॑णस्य जं॒तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुर्ऋ॒तं नः॑ ॥

Samhita Devanagari Nonaccented

न यातव इंद्र जूजुवुर्नो न वंदना शविष्ठ वेद्याभिः ।

स शर्धदर्यो विषुणस्य जंतोर्मा शिश्नदेवा अपि गुर्ऋतं नः ॥

Samhita Transcription Accented

ná yātáva indra jūjuvurno ná vándanā śaviṣṭha vedyā́bhiḥ ǀ

sá śardhadaryó víṣuṇasya jantórmā́ śiśnádevā ápi gurṛtám naḥ ǁ

Samhita Transcription Nonaccented

na yātava indra jūjuvurno na vandanā śaviṣṭha vedyābhiḥ ǀ

sa śardhadaryo viṣuṇasya jantormā śiśnadevā api gurṛtam naḥ ǁ

Padapatha Devanagari Accented

न । या॒तवः॑ । इ॒न्द्र॒ । जू॒जु॒वुः॒ । नः॒ । न । वन्द॑ना । श॒वि॒ष्ठ॒ । वे॒द्याभिः॑ ।

सः । श॒र्ध॒त् । अ॒र्यः । विषु॑णस्य । ज॒न्तोः । मा । शि॒श्नऽदे॑वाः । अपि॑ । गुः॒ । ऋ॒तम् । नः॒ ॥

Padapatha Devanagari Nonaccented

न । यातवः । इन्द्र । जूजुवुः । नः । न । वन्दना । शविष्ठ । वेद्याभिः ।

सः । शर्धत् । अर्यः । विषुणस्य । जन्तोः । मा । शिश्नऽदेवाः । अपि । गुः । ऋतम् । नः ॥

Padapatha Transcription Accented

ná ǀ yātávaḥ ǀ indra ǀ jūjuvuḥ ǀ naḥ ǀ ná ǀ vándanā ǀ śaviṣṭha ǀ vedyā́bhiḥ ǀ

sáḥ ǀ śardhat ǀ aryáḥ ǀ víṣuṇasya ǀ jantóḥ ǀ mā́ ǀ śiśná-devāḥ ǀ ápi ǀ guḥ ǀ ṛtám ǀ naḥ ǁ

Padapatha Transcription Nonaccented

na ǀ yātavaḥ ǀ indra ǀ jūjuvuḥ ǀ naḥ ǀ na ǀ vandanā ǀ śaviṣṭha ǀ vedyābhiḥ ǀ

saḥ ǀ śardhat ǀ aryaḥ ǀ viṣuṇasya ǀ jantoḥ ǀ mā ǀ śiśna-devāḥ ǀ api ǀ guḥ ǀ ṛtam ǀ naḥ ǁ

07.021.06   (Mandala. Sukta. Rik)

5.3.04.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि क्रत्वें॑द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि ।

स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घंथ॒ न शत्रु॒रंतं॑ विविदद्यु॒धा ते॑ ॥

Samhita Devanagari Nonaccented

अभि क्रत्वेंद्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि ।

स्वेना हि वृत्रं शवसा जघंथ न शत्रुरंतं विविदद्युधा ते ॥

Samhita Transcription Accented

abhí krátvendra bhūrádha jmánná te vivyaṅmahimā́nam rájāṃsi ǀ

svénā hí vṛtrám śávasā jaghántha ná śátrurántam vividadyudhā́ te ǁ

Samhita Transcription Nonaccented

abhi kratvendra bhūradha jmanna te vivyaṅmahimānam rajāṃsi ǀ

svenā hi vṛtram śavasā jaghantha na śatrurantam vividadyudhā te ǁ

Padapatha Devanagari Accented

अ॒भि । क्रत्वा॑ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान॑म् । रजां॑सि ।

स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त॑म् । वि॒वि॒द॒त् । यु॒धा । ते॒ ॥

Padapatha Devanagari Nonaccented

अभि । क्रत्वा । इन्द्र । भूः । अध । ज्मन् । न । ते । विव्यक् । महिमानम् । रजांसि ।

स्वेन । हि । वृत्रम् । शवसा । जघन्थ । न । शत्रुः । अन्तम् । विविदत् । युधा । ते ॥

Padapatha Transcription Accented

abhí ǀ krátvā ǀ indra ǀ bhūḥ ǀ ádha ǀ jmán ǀ ná ǀ te ǀ vivyak ǀ mahimā́nam ǀ rájāṃsi ǀ

svéna ǀ hí ǀ vṛtrám ǀ śávasā ǀ jaghántha ǀ ná ǀ śátruḥ ǀ ántam ǀ vividat ǀ yudhā́ ǀ te ǁ

Padapatha Transcription Nonaccented

abhi ǀ kratvā ǀ indra ǀ bhūḥ ǀ adha ǀ jman ǀ na ǀ te ǀ vivyak ǀ mahimānam ǀ rajāṃsi ǀ

svena ǀ hi ǀ vṛtram ǀ śavasā ǀ jaghantha ǀ na ǀ śatruḥ ǀ antam ǀ vividat ǀ yudhā ǀ te ǁ

07.021.07   (Mandala. Sukta. Rik)

5.3.04.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि ।

इंद्रो॑ म॒घानि॑ दयते वि॒षह्येंद्रं॒ वाज॑स्य जोहुवंत सा॒तौ ॥

Samhita Devanagari Nonaccented

देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि ।

इंद्रो मघानि दयते विषह्येंद्रं वाजस्य जोहुवंत सातौ ॥

Samhita Transcription Accented

devā́ścitte asuryā́ya pū́rvé’nu kṣatrā́ya mamire sáhāṃsi ǀ

índro maghā́ni dayate viṣáhyéndram vā́jasya johuvanta sātáu ǁ

Samhita Transcription Nonaccented

devāścitte asuryāya pūrve’nu kṣatrāya mamire sahāṃsi ǀ

indro maghāni dayate viṣahyendram vājasya johuvanta sātau ǁ

Padapatha Devanagari Accented

दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या॑य । पूर्वे॑ । अनु॑ । क्ष॒त्राय॑ । म॒मि॒रे॒ । सहां॑सि ।

इन्द्रः॑ । म॒घानि॑ । द॒य॒ते॒ । वि॒ऽसह्य॑ । इन्द्र॑म् । वाज॑स्य । जो॒हु॒व॒न्त॒ । सा॒तौ ॥

Padapatha Devanagari Nonaccented

देवाः । चित् । ते । असुर्याय । पूर्वे । अनु । क्षत्राय । ममिरे । सहांसि ।

इन्द्रः । मघानि । दयते । विऽसह्य । इन्द्रम् । वाजस्य । जोहुवन्त । सातौ ॥

Padapatha Transcription Accented

devā́ḥ ǀ cit ǀ te ǀ asuryā́ya ǀ pū́rve ǀ ánu ǀ kṣatrā́ya ǀ mamire ǀ sáhāṃsi ǀ

índraḥ ǀ maghā́ni ǀ dayate ǀ vi-sáhya ǀ índram ǀ vā́jasya ǀ johuvanta ǀ sātáu ǁ

Padapatha Transcription Nonaccented

devāḥ ǀ cit ǀ te ǀ asuryāya ǀ pūrve ǀ anu ǀ kṣatrāya ǀ mamire ǀ sahāṃsi ǀ

indraḥ ǀ maghāni ǀ dayate ǀ vi-sahya ǀ indram ǀ vājasya ǀ johuvanta ǀ sātau ǁ

07.021.08   (Mandala. Sukta. Rik)

5.3.04.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिंद्र॒ सौभ॑गस्य॒ भूरेः॑ ।

अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥

Samhita Devanagari Nonaccented

कीरिश्चिद्धि त्वामवसे जुहावेशानमिंद्र सौभगस्य भूरेः ।

अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ॥

Samhita Transcription Accented

kīríściddhí tvā́mávase juhā́véśānamindra sáubhagasya bhū́reḥ ǀ

ávo babhūtha śatamūte asmé abhikṣattústvā́vato varūtā́ ǁ

Samhita Transcription Nonaccented

kīriściddhi tvāmavase juhāveśānamindra saubhagasya bhūreḥ ǀ

avo babhūtha śatamūte asme abhikṣattustvāvato varūtā ǁ

Padapatha Devanagari Accented

की॒रिः । चि॒त् । हि । त्वाम् । अव॑से । जु॒हाव॑ । ईशा॑नम् । इ॒न्द्र॒ । सौभ॑गस्य । भूरेः॑ ।

अवः॑ । ब॒भू॒थ॒ । श॒त॒म्ऽऊ॒ते॒ । अ॒स्मे इति॑ । अ॒भि॒ऽक्ष॒त्तुः । त्वाऽव॑तः । व॒रू॒ता ॥

Padapatha Devanagari Nonaccented

कीरिः । चित् । हि । त्वाम् । अवसे । जुहाव । ईशानम् । इन्द्र । सौभगस्य । भूरेः ।

अवः । बभूथ । शतम्ऽऊते । अस्मे इति । अभिऽक्षत्तुः । त्वाऽवतः । वरूता ॥

Padapatha Transcription Accented

kīríḥ ǀ cit ǀ hí ǀ tvā́m ǀ ávase ǀ juhā́va ǀ ī́śānam ǀ indra ǀ sáubhagasya ǀ bhū́reḥ ǀ

ávaḥ ǀ babhūtha ǀ śatam-ūte ǀ asmé íti ǀ abhi-kṣattúḥ ǀ tvā́-vataḥ ǀ varūtā́ ǁ

Padapatha Transcription Nonaccented

kīriḥ ǀ cit ǀ hi ǀ tvām ǀ avase ǀ juhāva ǀ īśānam ǀ indra ǀ saubhagasya ǀ bhūreḥ ǀ

avaḥ ǀ babhūtha ǀ śatam-ūte ǀ asme iti ǀ abhi-kṣattuḥ ǀ tvā-vataḥ ǀ varūtā ǁ

07.021.09   (Mandala. Sukta. Rik)

5.3.04.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखा॑यस्त इंद्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र ।

व॒न्वंतु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥

Samhita Devanagari Nonaccented

सखायस्त इंद्र विश्वह स्याम नमोवृधासो महिना तरुत्र ।

वन्वंतु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि ॥

Samhita Transcription Accented

sákhāyasta indra viśváha syāma namovṛdhā́so mahinā́ tarutra ǀ

vanvántu smā té’vasā samīké’bhī́timaryó vanúṣām śávāṃsi ǁ

Samhita Transcription Nonaccented

sakhāyasta indra viśvaha syāma namovṛdhāso mahinā tarutra ǀ

vanvantu smā te’vasā samīke’bhītimaryo vanuṣām śavāṃsi ǁ

Padapatha Devanagari Accented

सखा॑यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । स्या॒म॒ । न॒मः॒ऽवृ॒धासः॑ । म॒हि॒ना । त॒रु॒त्र॒ ।

व॒न्वन्तु॑ । स्म॒ । ते॒ । अव॑सा । स॒म्ऽई॒के । अ॒भिऽइ॑तिम् । अ॒र्यः । व॒नुषा॑म् । शवां॑सि ॥

Padapatha Devanagari Nonaccented

सखायः । ते । इन्द्र । विश्वह । स्याम । नमःऽवृधासः । महिना । तरुत्र ।

वन्वन्तु । स्म । ते । अवसा । सम्ऽईके । अभिऽइतिम् । अर्यः । वनुषाम् । शवांसि ॥

Padapatha Transcription Accented

sákhāyaḥ ǀ te ǀ indra ǀ viśváha ǀ syāma ǀ namaḥ-vṛdhā́saḥ ǀ mahinā́ ǀ tarutra ǀ

vanvántu ǀ sma ǀ te ǀ ávasā ǀ sam-īké ǀ abhí-itim ǀ aryáḥ ǀ vanúṣām ǀ śávāṃsi ǁ

Padapatha Transcription Nonaccented

sakhāyaḥ ǀ te ǀ indra ǀ viśvaha ǀ syāma ǀ namaḥ-vṛdhāsaḥ ǀ mahinā ǀ tarutra ǀ

vanvantu ǀ sma ǀ te ǀ avasā ǀ sam-īke ǀ abhi-itim ǀ aryaḥ ǀ vanuṣām ǀ śavāṃsi ǁ

07.021.10   (Mandala. Sukta. Rik)

5.3.04.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स न॑ इंद्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नंति॑ ।

वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

स न इंद्र त्वयताया इषे धास्त्मना च ये मघवानो जुनंति ।

वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

sá na indra tváyatāyā iṣé dhāstmánā ca yé maghávāno junánti ǀ

vásvī ṣú te jaritré astu śaktíryūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti ǀ

vasvī ṣu te jaritre astu śaktiryūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।

वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । इन्द्र । त्वऽयतायै । इषे । धाः । त्मना । च । ये । मघऽवानः । जुनन्ति ।

वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ indra ǀ tvá-yatāyai ǀ iṣé ǀ dhāḥ ǀ tmánā ǀ ca ǀ yé ǀ maghá-vānaḥ ǀ junánti ǀ

vásvī ǀ sú ǀ te ǀ jaritré ǀ astu ǀ śaktíḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ indra ǀ tva-yatāyai ǀ iṣe ǀ dhāḥ ǀ tmanā ǀ ca ǀ ye ǀ magha-vānaḥ ǀ junanti ǀ

vasvī ǀ su ǀ te ǀ jaritre ǀ astu ǀ śaktiḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ