SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 22

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛdanuṣṭup (2, 7); virāḍanuṣṭup (6, 8); bhuriguṣṇik (1); bhuriganuṣṭup (3); ārcīpaṅkti (4); anuṣṭup (5); virāṭtrisṭup (9)

2nd set of styles: virāj (1-8); triṣṭubh (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.022.01   (Mandala. Sukta. Rik)

5.3.05.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबा॒ सोम॑मिंद्र॒ मंद॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ।

सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥

Samhita Devanagari Nonaccented

पिबा सोममिंद्र मंदतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।

सोतुर्बाहुभ्यां सुयतो नार्वा ॥

Samhita Transcription Accented

píbā sómamindra mándatu tvā yám te suṣā́va haryaśvā́driḥ ǀ

sotúrbāhúbhyām súyato nā́rvā ǁ

Samhita Transcription Nonaccented

pibā somamindra mandatu tvā yam te suṣāva haryaśvādriḥ ǀ

soturbāhubhyām suyato nārvā ǁ

Padapatha Devanagari Accented

पिब॑ । सोम॑म् । इ॒न्द्र॒ । मन्द॑तु । त्वा॒ । यम् । ते॒ । सु॒साव॑ । ह॒रि॒ऽअ॒श्व॒ । अद्रिः॑ ।

सो॒तुः । बा॒हुऽभ्या॑म् । सुऽय॑तः । न । अर्वा॑ ॥

Padapatha Devanagari Nonaccented

पिब । सोमम् । इन्द्र । मन्दतु । त्वा । यम् । ते । सुसाव । हरिऽअश्व । अद्रिः ।

सोतुः । बाहुऽभ्याम् । सुऽयतः । न । अर्वा ॥

Padapatha Transcription Accented

píba ǀ sómam ǀ indra ǀ mándatu ǀ tvā ǀ yám ǀ te ǀ susā́va ǀ hari-aśva ǀ ádriḥ ǀ

sotúḥ ǀ bāhú-bhyām ǀ sú-yataḥ ǀ ná ǀ árvā ǁ

Padapatha Transcription Nonaccented

piba ǀ somam ǀ indra ǀ mandatu ǀ tvā ǀ yam ǀ te ǀ susāva ǀ hari-aśva ǀ adriḥ ǀ

sotuḥ ǀ bāhu-bhyām ǀ su-yataḥ ǀ na ǀ arvā ǁ

07.022.02   (Mandala. Sukta. Rik)

5.3.05.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ ।

स त्वामिं॑द्र प्रभूवसो ममत्तु ॥

Samhita Devanagari Nonaccented

यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।

स त्वामिंद्र प्रभूवसो ममत्तु ॥

Samhita Transcription Accented

yáste mádo yújyaścā́rurásti yéna vṛtrā́ṇi haryaśva háṃsi ǀ

sá tvā́mindra prabhūvaso mamattu ǁ

Samhita Transcription Nonaccented

yaste mado yujyaścārurasti yena vṛtrāṇi haryaśva haṃsi ǀ

sa tvāmindra prabhūvaso mamattu ǁ

Padapatha Devanagari Accented

यः । ते॒ । मदः॑ । युज्यः॑ । चारुः॑ । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ ।

सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥

Padapatha Devanagari Nonaccented

यः । ते । मदः । युज्यः । चारुः । अस्ति । येन । वृत्राणि । हरिऽअश्व । हंसि ।

सः । त्वाम् । इन्द्र । प्रभुवसो इति प्रभुऽवसो । ममत्तु ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ mádaḥ ǀ yújyaḥ ǀ cā́ruḥ ǀ ásti ǀ yéna ǀ vṛtrā́ṇi ǀ hari-aśva ǀ háṃsi ǀ

sáḥ ǀ tvā́m ǀ indra ǀ prabhuvaso íti prabhu-vaso ǀ mamattu ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ madaḥ ǀ yujyaḥ ǀ cāruḥ ǀ asti ǀ yena ǀ vṛtrāṇi ǀ hari-aśva ǀ haṃsi ǀ

saḥ ǀ tvām ǀ indra ǀ prabhuvaso iti prabhu-vaso ǀ mamattu ǁ

07.022.03   (Mandala. Sukta. Rik)

5.3.05.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिं ।

इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥

Samhita Devanagari Nonaccented

बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिं ।

इमा ब्रह्म सधमादे जुषस्व ॥

Samhita Transcription Accented

bódhā sú me maghavanvā́camémā́m yā́m te vásiṣṭho árcati práśastim ǀ

imā́ bráhma sadhamā́de juṣasva ǁ

Samhita Transcription Nonaccented

bodhā su me maghavanvācamemām yām te vasiṣṭho arcati praśastim ǀ

imā brahma sadhamāde juṣasva ǁ

Padapatha Devanagari Accented

बोध॑ । सु । मे॒ । म॒घ॒ऽव॒न् । वाच॑म् । आ । इ॒माम् । याम् । ते॒ । वसि॑ष्ठः । अर्च॑ति । प्रऽश॑स्तिम् ।

इ॒मा । ब्रह्म॑ । स॒ध॒ऽमादे॑ । जु॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

बोध । सु । मे । मघऽवन् । वाचम् । आ । इमाम् । याम् । ते । वसिष्ठः । अर्चति । प्रऽशस्तिम् ।

इमा । ब्रह्म । सधऽमादे । जुषस्व ॥

Padapatha Transcription Accented

bódha ǀ sú ǀ me ǀ magha-van ǀ vā́cam ǀ ā́ ǀ imā́m ǀ yā́m ǀ te ǀ vásiṣṭhaḥ ǀ árcati ǀ prá-śastim ǀ

imā́ ǀ bráhma ǀ sadha-mā́de ǀ juṣasva ǁ

Padapatha Transcription Nonaccented

bodha ǀ su ǀ me ǀ magha-van ǀ vācam ǀ ā ǀ imām ǀ yām ǀ te ǀ vasiṣṭhaḥ ǀ arcati ǀ pra-śastim ǀ

imā ǀ brahma ǀ sadha-māde ǀ juṣasva ǁ

07.022.04   (Mandala. Sukta. Rik)

5.3.05.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षां ।

कृ॒ष्वा दुवां॒स्यंत॑मा॒ सचे॒मा ॥

Samhita Devanagari Nonaccented

श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषां ।

कृष्वा दुवांस्यंतमा सचेमा ॥

Samhita Transcription Accented

śrudhī́ hávam vipipānásyā́drerbódhā víprasyā́rcato manīṣā́m ǀ

kṛṣvā́ dúvāṃsyántamā sácemā́ ǁ

Samhita Transcription Nonaccented

śrudhī havam vipipānasyādrerbodhā viprasyārcato manīṣām ǀ

kṛṣvā duvāṃsyantamā sacemā ǁ

Padapatha Devanagari Accented

श्रु॒धि । हव॑म् । वि॒ऽपि॒पा॒नस्य॑ । अद्रेः॑ । बोध॑ । विप्र॑स्य । अर्च॑तः । म॒नी॒षाम् ।

कृ॒ष्व । दुवां॑सि । अन्त॑मा । सचा॑ । इ॒मा ॥

Padapatha Devanagari Nonaccented

श्रुधि । हवम् । विऽपिपानस्य । अद्रेः । बोध । विप्रस्य । अर्चतः । मनीषाम् ।

कृष्व । दुवांसि । अन्तमा । सचा । इमा ॥

Padapatha Transcription Accented

śrudhí ǀ hávam ǀ vi-pipānásya ǀ ádreḥ ǀ bódha ǀ víprasya ǀ árcataḥ ǀ manīṣā́m ǀ

kṛṣvá ǀ dúvāṃsi ǀ ántamā ǀ sácā ǀ imā́ ǁ

Padapatha Transcription Nonaccented

śrudhi ǀ havam ǀ vi-pipānasya ǀ adreḥ ǀ bodha ǀ viprasya ǀ arcataḥ ǀ manīṣām ǀ

kṛṣva ǀ duvāṃsi ǀ antamā ǀ sacā ǀ imā ǁ

07.022.05   (Mandala. Sukta. Rik)

5.3.05.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् ।

सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥

Samhita Devanagari Nonaccented

न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।

सदा ते नाम स्वयशो विवक्मि ॥

Samhita Transcription Accented

ná te gíro ápi mṛṣye turásya ná suṣṭutímasuryásya vidvā́n ǀ

sádā te nā́ma svayaśo vivakmi ǁ

Samhita Transcription Nonaccented

na te giro api mṛṣye turasya na suṣṭutimasuryasya vidvān ǀ

sadā te nāma svayaśo vivakmi ǁ

Padapatha Devanagari Accented

न । ते॒ । गिरः॑ । अपि॑ । मृ॒ष्ये॒ । तु॒रस्य॑ । न । सु॒ऽस्तु॒तिम् । अ॒सु॒र्य॑स्य । वि॒द्वान् ।

सदा॑ । ते॒ । नाम॑ । स्व॒ऽय॒शः॒ । वि॒व॒क्मि॒ ॥

Padapatha Devanagari Nonaccented

न । ते । गिरः । अपि । मृष्ये । तुरस्य । न । सुऽस्तुतिम् । असुर्यस्य । विद्वान् ।

सदा । ते । नाम । स्वऽयशः । विवक्मि ॥

Padapatha Transcription Accented

ná ǀ te ǀ gíraḥ ǀ ápi ǀ mṛṣye ǀ turásya ǀ ná ǀ su-stutím ǀ asuryásya ǀ vidvā́n ǀ

sádā ǀ te ǀ nā́ma ǀ sva-yaśaḥ ǀ vivakmi ǁ

Padapatha Transcription Nonaccented

na ǀ te ǀ giraḥ ǀ api ǀ mṛṣye ǀ turasya ǀ na ǀ su-stutim ǀ asuryasya ǀ vidvān ǀ

sadā ǀ te ǀ nāma ǀ sva-yaśaḥ ǀ vivakmi ǁ

07.022.06   (Mandala. Sukta. Rik)

5.3.06.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् ।

मारे अ॒स्मन्म॑घवं॒ज्योक्कः॑ ॥

Samhita Devanagari Nonaccented

भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।

मारे अस्मन्मघवंज्योक्कः ॥

Samhita Transcription Accented

bhū́ri hí te sávanā mā́nuṣeṣu bhū́ri manīṣī́ havate tvā́mít ǀ

mā́ré asmánmaghavañjyókkaḥ ǁ

Samhita Transcription Nonaccented

bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvāmit ǀ

māre asmanmaghavañjyokkaḥ ǁ

Padapatha Devanagari Accented

भूरि॑ । हि । ते॒ । सव॑ना । मानु॑षेषु । भूरि॑ । म॒नी॒षी । ह॒व॒ते॒ । त्वाम् । इत् ।

मा । आ॒रे । अ॒स्मत् । म॒घ॒ऽव॒न् । ज्योक् । क॒रिति॑ कः ॥

Padapatha Devanagari Nonaccented

भूरि । हि । ते । सवना । मानुषेषु । भूरि । मनीषी । हवते । त्वाम् । इत् ।

मा । आरे । अस्मत् । मघऽवन् । ज्योक् । करिति कः ॥

Padapatha Transcription Accented

bhū́ri ǀ hí ǀ te ǀ sávanā ǀ mā́nuṣeṣu ǀ bhū́ri ǀ manīṣī́ ǀ havate ǀ tvā́m ǀ ít ǀ

mā́ ǀ āré ǀ asmát ǀ magha-van ǀ jyók ǀ karíti kaḥ ǁ

Padapatha Transcription Nonaccented

bhūri ǀ hi ǀ te ǀ savanā ǀ mānuṣeṣu ǀ bhūri ǀ manīṣī ǀ havate ǀ tvām ǀ it ǀ

mā ǀ āre ǀ asmat ǀ magha-van ǀ jyok ǀ kariti kaḥ ǁ

07.022.07   (Mandala. Sukta. Rik)

5.3.06.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि ।

त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥

Samhita Devanagari Nonaccented

तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।

त्वं नृभिर्हव्यो विश्वधासि ॥

Samhita Transcription Accented

túbhyédimā́ sávanā śūra víśvā túbhyam bráhmāṇi várdhanā kṛṇomi ǀ

tvám nṛ́bhirhávyo viśvádhāsi ǁ

Samhita Transcription Nonaccented

tubhyedimā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi ǀ

tvam nṛbhirhavyo viśvadhāsi ǁ

Padapatha Devanagari Accented

तुभ्य॑ । इत् । इ॒मा । सव॑ना । शू॒र॒ । विश्वा॑ । तुभ्य॑म् । ब्रह्मा॑णि । वर्ध॑ना । कृ॒णो॒मि॒ ।

त्वम् । नृऽभिः॑ । हव्यः॑ । वि॒श्वधा॑ । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

तुभ्य । इत् । इमा । सवना । शूर । विश्वा । तुभ्यम् । ब्रह्माणि । वर्धना । कृणोमि ।

त्वम् । नृऽभिः । हव्यः । विश्वधा । असि ॥

Padapatha Transcription Accented

túbhya ǀ ít ǀ imā́ ǀ sávanā ǀ śūra ǀ víśvā ǀ túbhyam ǀ bráhmāṇi ǀ várdhanā ǀ kṛṇomi ǀ

tvám ǀ nṛ́-bhiḥ ǀ hávyaḥ ǀ viśvádhā ǀ asi ǁ

Padapatha Transcription Nonaccented

tubhya ǀ it ǀ imā ǀ savanā ǀ śūra ǀ viśvā ǀ tubhyam ǀ brahmāṇi ǀ vardhanā ǀ kṛṇomi ǀ

tvam ǀ nṛ-bhiḥ ǀ havyaḥ ǀ viśvadhā ǀ asi ǁ

07.022.08   (Mandala. Sukta. Rik)

5.3.06.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवंति महि॒मान॑मुग्र ।

न वी॒र्य॑मिंद्र ते॒ न राधः॑ ॥

Samhita Devanagari Nonaccented

नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवंति महिमानमुग्र ।

न वीर्यमिंद्र ते न राधः ॥

Samhita Transcription Accented

nū́ cinnú te mányamānasya dasmódaśnuvanti mahimā́namugra ǀ

ná vīryámindra te ná rā́dhaḥ ǁ

Samhita Transcription Nonaccented

nū cinnu te manyamānasya dasmodaśnuvanti mahimānamugra ǀ

na vīryamindra te na rādhaḥ ǁ

Padapatha Devanagari Accented

नु । चि॒त् । नु । ते॒ । मन्य॑मानस्य । द॒स्म॒ । उत् । अ॒श्नु॒व॒न्ति॒ । म॒हि॒मान॑म् । उ॒ग्र॒ ।

न । वी॒र्य॑म् । इ॒न्द्र॒ । ते॒ । न । राधः॑ ॥

Padapatha Devanagari Nonaccented

नु । चित् । नु । ते । मन्यमानस्य । दस्म । उत् । अश्नुवन्ति । महिमानम् । उग्र ।

न । वीर्यम् । इन्द्र । ते । न । राधः ॥

Padapatha Transcription Accented

nú ǀ cit ǀ nú ǀ te ǀ mányamānasya ǀ dasma ǀ út ǀ aśnuvanti ǀ mahimā́nam ǀ ugra ǀ

ná ǀ vīryám ǀ indra ǀ te ǀ ná ǀ rā́dhaḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ cit ǀ nu ǀ te ǀ manyamānasya ǀ dasma ǀ ut ǀ aśnuvanti ǀ mahimānam ǀ ugra ǀ

na ǀ vīryam ǀ indra ǀ te ǀ na ǀ rādhaḥ ǁ

07.022.09   (Mandala. Sukta. Rik)

5.3.06.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इंद्र॒ ब्रह्मा॑णि ज॒नयं॑त॒ विप्राः॑ ।

अ॒स्मे ते॑ संतु स॒ख्या शि॒वानि॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

ये च पूर्व ऋषयो ये च नूत्ना इंद्र ब्रह्माणि जनयंत विप्राः ।

अस्मे ते संतु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

yé ca pū́rva ṛ́ṣayo yé ca nū́tnā índra bráhmāṇi janáyanta víprāḥ ǀ

asmé te santu sakhyā́ śivā́ni yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ ǀ

asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ये । च॒ । पूर्वे॑ । ऋष॑यः । ये । च॒ । नूत्नाः॑ । इन्द्र॑ । ब्रह्मा॑णि । ज॒नय॑न्त । विप्राः॑ ।

अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

ये । च । पूर्वे । ऋषयः । ये । च । नूत्नाः । इन्द्र । ब्रह्माणि । जनयन्त । विप्राः ।

अस्मे इति । ते । सन्तु । सख्या । शिवानि । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

yé ǀ ca ǀ pū́rve ǀ ṛ́ṣayaḥ ǀ yé ǀ ca ǀ nū́tnāḥ ǀ índra ǀ bráhmāṇi ǀ janáyanta ǀ víprāḥ ǀ

asmé íti ǀ te ǀ santu ǀ sakhyā́ ǀ śivā́ni ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ ca ǀ pūrve ǀ ṛṣayaḥ ǀ ye ǀ ca ǀ nūtnāḥ ǀ indra ǀ brahmāṇi ǀ janayanta ǀ viprāḥ ǀ

asme iti ǀ te ǀ santu ǀ sakhyā ǀ śivāni ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ