SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 23

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bhurikpaṅkti (1, 6); virāṭtrisṭup (2, 3); svarāṭpaṅkti (4); nicṛttriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.023.01   (Mandala. Sukta. Rik)

5.3.07.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येंद्रं॑ सम॒र्ये म॑हया वसिष्ठ ।

आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥

Samhita Devanagari Nonaccented

उदु ब्रह्माण्यैरत श्रवस्येंद्रं समर्ये महया वसिष्ठ ।

आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥

Samhita Transcription Accented

údu bráhmāṇyairata śravasyéndram samaryé mahayā vasiṣṭha ǀ

ā́ yó víśvāni śávasā tatā́nopaśrotā́ ma ī́vato vácāṃsi ǁ

Samhita Transcription Nonaccented

udu brahmāṇyairata śravasyendram samarye mahayā vasiṣṭha ǀ

ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । ब्रह्मा॑णि । ऐ॒र॒त॒ । श्र॒व॒स्या । इन्द्र॑म् । स॒ऽम॒र्ये । म॒ह॒य॒ । व॒सि॒ष्ठ॒ ।

आ । यः । विश्वा॑नि । शव॑सा । त॒तान॑ । उ॒प॒ऽश्रो॒ता । मे॒ । ईव॑तः । वचां॑सि ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । ब्रह्माणि । ऐरत । श्रवस्या । इन्द्रम् । सऽमर्ये । महय । वसिष्ठ ।

आ । यः । विश्वानि । शवसा । ततान । उपऽश्रोता । मे । ईवतः । वचांसि ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ bráhmāṇi ǀ airata ǀ śravasyā́ ǀ índram ǀ sa-maryé ǀ mahaya ǀ vasiṣṭha ǀ

ā́ ǀ yáḥ ǀ víśvāni ǀ śávasā ǀ tatā́na ǀ upa-śrotā́ ǀ me ǀ ī́vataḥ ǀ vácāṃsi ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ brahmāṇi ǀ airata ǀ śravasyā ǀ indram ǀ sa-marye ǀ mahaya ǀ vasiṣṭha ǀ

ā ǀ yaḥ ǀ viśvāni ǀ śavasā ǀ tatāna ǀ upa-śrotā ǀ me ǀ īvataḥ ǀ vacāṃsi ǁ

07.023.02   (Mandala. Sukta. Rik)

5.3.07.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अया॑मि॒ घोष॑ इंद्र दे॒वजा॑मिरिर॒ज्यंत॒ यच्छु॒रुधो॒ विवा॑चि ।

न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥

Samhita Devanagari Nonaccented

अयामि घोष इंद्र देवजामिरिरज्यंत यच्छुरुधो विवाचि ।

नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥

Samhita Transcription Accented

áyāmi ghóṣa indra devájāmirirajyánta yácchurúdho vívāci ǀ

nahí svámā́yuścikité jáneṣu tā́nī́dáṃhāṃsyáti parṣyasmā́n ǁ

Samhita Transcription Nonaccented

ayāmi ghoṣa indra devajāmirirajyanta yacchurudho vivāci ǀ

nahi svamāyuścikite janeṣu tānīdaṃhāṃsyati parṣyasmān ǁ

Padapatha Devanagari Accented

अया॑मि । घोषः॑ । इ॒न्द्र॒ । दे॒वऽजा॑मिः । इ॒र॒ज्यन्त॑ । यत् । शु॒रुधः॑ । विऽवा॑चि ।

न॒हि । स्वम् । आयुः॑ । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहां॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥

Padapatha Devanagari Nonaccented

अयामि । घोषः । इन्द्र । देवऽजामिः । इरज्यन्त । यत् । शुरुधः । विऽवाचि ।

नहि । स्वम् । आयुः । चिकिते । जनेषु । तानि । इत् । अंहांसि । अति । पर्षि । अस्मान् ॥

Padapatha Transcription Accented

áyāmi ǀ ghóṣaḥ ǀ indra ǀ devá-jāmiḥ ǀ irajyánta ǀ yát ǀ śurúdhaḥ ǀ ví-vāci ǀ

nahí ǀ svám ǀ ā́yuḥ ǀ cikité ǀ jáneṣu ǀ tā́ni ǀ ít ǀ áṃhāṃsi ǀ áti ǀ parṣi ǀ asmā́n ǁ

Padapatha Transcription Nonaccented

ayāmi ǀ ghoṣaḥ ǀ indra ǀ deva-jāmiḥ ǀ irajyanta ǀ yat ǀ śurudhaḥ ǀ vi-vāci ǀ

nahi ǀ svam ǀ āyuḥ ǀ cikite ǀ janeṣu ǀ tāni ǀ it ǀ aṃhāṃsi ǀ ati ǀ parṣi ǀ asmān ǁ

07.023.03   (Mandala. Sukta. Rik)

5.3.07.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।

वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेंद्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥

Samhita Devanagari Nonaccented

युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।

वि बाधिष्ट स्य रोदसी महित्वेंद्रो वृत्राण्यप्रती जघन्वान् ॥

Samhita Transcription Accented

yujé rátham gavéṣaṇam háribhyāmúpa bráhmāṇi jujuṣāṇámasthuḥ ǀ

ví bādhiṣṭa syá ródasī mahitvéndro vṛtrā́ṇyapratī́ jaghanvā́n ǁ

Samhita Transcription Nonaccented

yuje ratham gaveṣaṇam haribhyāmupa brahmāṇi jujuṣāṇamasthuḥ ǀ

vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇyapratī jaghanvān ǁ

Padapatha Devanagari Accented

यु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरि॑ऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒षा॒णम् । अ॒स्थुः॒ ।

वि । बा॒धि॒ष्ट॒ । स्यः । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥

Padapatha Devanagari Nonaccented

युजे । रथम् । गोऽएषणम् । हरिऽभ्याम् । उप । ब्रह्माणि । जुजुषाणम् । अस्थुः ।

वि । बाधिष्ट । स्यः । रोदसी इति । महिऽत्वा । इन्द्रः । वृत्राणि । अप्रति । जघन्वान् ॥

Padapatha Transcription Accented

yujé ǀ rátham ǀ go-éṣaṇam ǀ hári-bhyām ǀ úpa ǀ bráhmāṇi ǀ jujuṣāṇám ǀ asthuḥ ǀ

ví ǀ bādhiṣṭa ǀ syáḥ ǀ ródasī íti ǀ mahi-tvā́ ǀ índraḥ ǀ vṛtrā́ṇi ǀ apratí ǀ jaghanvā́n ǁ

Padapatha Transcription Nonaccented

yuje ǀ ratham ǀ go-eṣaṇam ǀ hari-bhyām ǀ upa ǀ brahmāṇi ǀ jujuṣāṇam ǀ asthuḥ ǀ

vi ǀ bādhiṣṭa ǀ syaḥ ǀ rodasī iti ǀ mahi-tvā ǀ indraḥ ǀ vṛtrāṇi ǀ aprati ǀ jaghanvān ǁ

07.023.04   (Mandala. Sukta. Rik)

5.3.07.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आप॑श्चित्पिप्युः स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इंद्र ।

या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥

Samhita Devanagari Nonaccented

आपश्चित्पिप्युः स्तर्यो न गावो नक्षन्नृतं जरितारस्त इंद्र ।

याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥

Samhita Transcription Accented

ā́paścitpipyuḥ staryo ná gā́vo nákṣannṛtám jaritā́rasta indra ǀ

yāhí vāyúrná niyúto no ácchā tvám hí dhībhírdáyase ví vā́jān ǁ

Samhita Transcription Nonaccented

āpaścitpipyuḥ staryo na gāvo nakṣannṛtam jaritārasta indra ǀ

yāhi vāyurna niyuto no acchā tvam hi dhībhirdayase vi vājān ǁ

Padapatha Devanagari Accented

आपः॑ । चि॒त् । पि॒प्युः॒ । स्त॒र्यः॑ । न । गावः॑ । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तारः॑ । ते॒ । इ॒न्द्र॒ ।

या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ । त्वम् । हि । धी॒भिः । दय॑से । वि । वाजा॑न् ॥

Padapatha Devanagari Nonaccented

आपः । चित् । पिप्युः । स्तर्यः । न । गावः । नक्षन् । ऋतम् । जरितारः । ते । इन्द्र ।

याहि । वायुः । न । निऽयुतः । नः । अच्छ । त्वम् । हि । धीभिः । दयसे । वि । वाजान् ॥

Padapatha Transcription Accented

ā́paḥ ǀ cit ǀ pipyuḥ ǀ staryáḥ ǀ ná ǀ gā́vaḥ ǀ nákṣan ǀ ṛtám ǀ jaritā́raḥ ǀ te ǀ indra ǀ

yāhí ǀ vāyúḥ ǀ ná ǀ ni-yútaḥ ǀ naḥ ǀ áccha ǀ tvám ǀ hí ǀ dhībhíḥ ǀ dáyase ǀ ví ǀ vā́jān ǁ

Padapatha Transcription Nonaccented

āpaḥ ǀ cit ǀ pipyuḥ ǀ staryaḥ ǀ na ǀ gāvaḥ ǀ nakṣan ǀ ṛtam ǀ jaritāraḥ ǀ te ǀ indra ǀ

yāhi ǀ vāyuḥ ǀ na ǀ ni-yutaḥ ǀ naḥ ǀ accha ǀ tvam ǀ hi ǀ dhībhiḥ ǀ dayase ǀ vi ǀ vājān ǁ

07.023.05   (Mandala. Sukta. Rik)

5.3.07.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते त्वा॒ मदा॑ इंद्र मादयंतु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे ।

एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिंछू॑र॒ सव॑ने मादयस्व ॥

Samhita Devanagari Nonaccented

ते त्वा मदा इंद्र मादयंतु शुष्मिणं तुविराधसं जरित्रे ।

एको देवत्रा दयसे हि मर्तानस्मिंछूर सवने मादयस्व ॥

Samhita Transcription Accented

té tvā mádā indra mādayantu śuṣmíṇam tuvirā́dhasam jaritré ǀ

éko devatrā́ dáyase hí mártānasmíñchūra sávane mādayasva ǁ

Samhita Transcription Nonaccented

te tvā madā indra mādayantu śuṣmiṇam tuvirādhasam jaritre ǀ

eko devatrā dayase hi martānasmiñchūra savane mādayasva ǁ

Padapatha Devanagari Accented

ते । त्वा॒ । मदाः॑ । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् । ज॒रि॒त्रे ।

एकः॑ । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥

Padapatha Devanagari Nonaccented

ते । त्वा । मदाः । इन्द्र । मादयन्तु । शुष्मिणम् । तुविऽराधसम् । जरित्रे ।

एकः । देवऽत्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व ॥

Padapatha Transcription Accented

té ǀ tvā ǀ mádāḥ ǀ indra ǀ mādayantu ǀ śuṣmíṇam ǀ tuvi-rā́dhasam ǀ jaritré ǀ

ékaḥ ǀ deva-trā́ ǀ dáyase ǀ hí ǀ mártān ǀ asmín ǀ śūra ǀ sávane ǀ mādayasva ǁ

Padapatha Transcription Nonaccented

te ǀ tvā ǀ madāḥ ǀ indra ǀ mādayantu ǀ śuṣmiṇam ǀ tuvi-rādhasam ǀ jaritre ǀ

ekaḥ ǀ deva-trā ǀ dayase ǀ hi ǀ martān ǀ asmin ǀ śūra ǀ savane ǀ mādayasva ǁ

07.023.06   (Mandala. Sukta. Rik)

5.3.07.06    (Ashtaka. Adhyaya. Varga. Rik)

07.02.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वेदिंद्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चंत्य॒र्कैः ।

स नः॑ स्तु॒तो वी॒रव॑त्पातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एवेदिंद्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चंत्यर्कैः ।

स नः स्तुतो वीरवत्पातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

evédíndram vṛ́ṣaṇam vájrabāhum vásiṣṭhāso abhyárcantyarkáiḥ ǀ

sá naḥ stutó vīrávatpātu gómadyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

evedindram vṛṣaṇam vajrabāhum vasiṣṭhāso abhyarcantyarkaiḥ ǀ

sa naḥ stuto vīravatpātu gomadyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।

सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । पा॒तु॒ । गोऽम॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठासः । अभि । अर्चन्ति । अर्कैः ।

सः । नः । स्तुतः । वीरऽवत् । पातु । गोऽमत् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

evá ǀ ít ǀ índram ǀ vṛ́ṣaṇam ǀ vájra-bāhum ǀ vásiṣṭhāsaḥ ǀ abhí ǀ arcanti ǀ arkáiḥ ǀ

sáḥ ǀ naḥ ǀ stutáḥ ǀ vīrá-vat ǀ pātu ǀ gó-mat ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ it ǀ indram ǀ vṛṣaṇam ǀ vajra-bāhum ǀ vasiṣṭhāsaḥ ǀ abhi ǀ arcanti ǀ arkaiḥ ǀ

saḥ ǀ naḥ ǀ stutaḥ ǀ vīra-vat ǀ pātu ǀ go-mat ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ