SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 24

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 3); triṣṭup (2, 5); virāṭtrisṭup (4); virāṭpaṅkti (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.024.01   (Mandala. Sukta. Rik)

5.3.08.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

योनि॑ष्ट इंद्र॒ सद॑ने अकारि॒ तमा नृभिः॑ पुरुहूत॒ प्र या॑हि ।

असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू॑नि म॒मद॑श्च॒ सोमैः॑ ॥

Samhita Devanagari Nonaccented

योनिष्ट इंद्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि ।

असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः ॥

Samhita Transcription Accented

yóniṣṭa indra sádane akāri támā́ nṛ́bhiḥ puruhūta prá yāhi ǀ

áso yáthā no’vitā́ vṛdhé ca dádo vásūni mamádaśca sómaiḥ ǁ

Samhita Transcription Nonaccented

yoniṣṭa indra sadane akāri tamā nṛbhiḥ puruhūta pra yāhi ǀ

aso yathā no’vitā vṛdhe ca dado vasūni mamadaśca somaiḥ ǁ

Padapatha Devanagari Accented

योनिः॑ । ते॒ । इ॒न्द्र॒ । सद॑ने । अ॒का॒रि॒ । तम् । आ । नृऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्र । या॒हि॒ ।

असः॑ । यथा॑ । नः॒ । अ॒वि॒ता । वृ॒धे । च॒ । ददः॑ । वसू॑नि । म॒मदः॑ । च॒ । सोमैः॑ ॥

Padapatha Devanagari Nonaccented

योनिः । ते । इन्द्र । सदने । अकारि । तम् । आ । नृऽभिः । पुरुऽहूत । प्र । याहि ।

असः । यथा । नः । अविता । वृधे । च । ददः । वसूनि । ममदः । च । सोमैः ॥

Padapatha Transcription Accented

yóniḥ ǀ te ǀ indra ǀ sádane ǀ akāri ǀ tám ǀ ā́ ǀ nṛ́-bhiḥ ǀ puru-hūta ǀ prá ǀ yāhi ǀ

ásaḥ ǀ yáthā ǀ naḥ ǀ avitā́ ǀ vṛdhé ǀ ca ǀ dádaḥ ǀ vásūni ǀ mamádaḥ ǀ ca ǀ sómaiḥ ǁ

Padapatha Transcription Nonaccented

yoniḥ ǀ te ǀ indra ǀ sadane ǀ akāri ǀ tam ǀ ā ǀ nṛ-bhiḥ ǀ puru-hūta ǀ pra ǀ yāhi ǀ

asaḥ ǀ yathā ǀ naḥ ǀ avitā ǀ vṛdhe ǀ ca ǀ dadaḥ ǀ vasūni ǀ mamadaḥ ǀ ca ǀ somaiḥ ǁ

07.024.02   (Mandala. Sukta. Rik)

5.3.08.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गृ॒भी॒तं ते॒ मन॑ इंद्र द्वि॒बर्हाः॑ सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि ।

विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिंद्रं॒ जोहु॑वती मनी॒षा ॥

Samhita Devanagari Nonaccented

गृभीतं ते मन इंद्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि ।

विसृष्टधेना भरते सुवृक्तिरियमिंद्रं जोहुवती मनीषा ॥

Samhita Transcription Accented

gṛbhītám te mána indra dvibárhāḥ sutáḥ sómaḥ páriṣiktā mádhūni ǀ

vísṛṣṭadhenā bharate suvṛktíriyámíndram jóhuvatī manīṣā́ ǁ

Samhita Transcription Nonaccented

gṛbhītam te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni ǀ

visṛṣṭadhenā bharate suvṛktiriyamindram johuvatī manīṣā ǁ

Padapatha Devanagari Accented

गृ॒भी॒तम् । ते॒ । मनः॑ । इ॒न्द्र॒ । द्वि॒ऽबर्हाः॑ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि ।

विसृ॑ष्टऽधेना । भ॒र॒ते॒ । सु॒ऽवृ॒क्तिः । इ॒यम् । इन्द्र॑म् । जोहु॑वती । म॒नी॒षा ॥

Padapatha Devanagari Nonaccented

गृभीतम् । ते । मनः । इन्द्र । द्विऽबर्हाः । सुतः । सोमः । परिऽसिक्ता । मधूनि ।

विसृष्टऽधेना । भरते । सुऽवृक्तिः । इयम् । इन्द्रम् । जोहुवती । मनीषा ॥

Padapatha Transcription Accented

gṛbhītám ǀ te ǀ mánaḥ ǀ indra ǀ dvi-bárhāḥ ǀ sutáḥ ǀ sómaḥ ǀ pári-siktā ǀ mádhūni ǀ

vísṛṣṭa-dhenā ǀ bharate ǀ su-vṛktíḥ ǀ iyám ǀ índram ǀ jóhuvatī ǀ manīṣā́ ǁ

Padapatha Transcription Nonaccented

gṛbhītam ǀ te ǀ manaḥ ǀ indra ǀ dvi-barhāḥ ǀ sutaḥ ǀ somaḥ ǀ pari-siktā ǀ madhūni ǀ

visṛṣṭa-dhenā ǀ bharate ǀ su-vṛktiḥ ǀ iyam ǀ indram ǀ johuvatī ǀ manīṣā ǁ

07.024.03   (Mandala. Sukta. Rik)

5.3.08.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि ।

वहं॑तु त्वा॒ हर॑यो म॒द्र्यं॑चमांगू॒षमच्छा॑ त॒वसं॒ मदा॑य ॥

Samhita Devanagari Nonaccented

आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि ।

वहंतु त्वा हरयो मद्र्यंचमांगूषमच्छा तवसं मदाय ॥

Samhita Transcription Accented

ā́ no divá ā́ pṛthivyā́ ṛjīṣinnidám barhíḥ somapéyāya yāhi ǀ

váhantu tvā hárayo madryáñcamāṅgūṣámácchā tavásam mádāya ǁ

Samhita Transcription Nonaccented

ā no diva ā pṛthivyā ṛjīṣinnidam barhiḥ somapeyāya yāhi ǀ

vahantu tvā harayo madryañcamāṅgūṣamacchā tavasam madāya ǁ

Padapatha Devanagari Accented

आ । नः॒ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । इ॒दम् । ब॒र्हिः । सो॒म॒ऽपेया॑य । या॒हि॒ ।

वह॑न्तु । त्वा॒ । हर॑यः । म॒द्र्य॑ञ्चम् । आ॒ङ्गू॒षम् । अच्छ॑ । त॒वस॑म् । मदा॑य ॥

Padapatha Devanagari Nonaccented

आ । नः । दिवः । आ । पृथिव्याः । ऋजीषिन् । इदम् । बर्हिः । सोमऽपेयाय । याहि ।

वहन्तु । त्वा । हरयः । मद्र्यञ्चम् । आङ्गूषम् । अच्छ । तवसम् । मदाय ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ ṛjīṣin ǀ idám ǀ barhíḥ ǀ soma-péyāya ǀ yāhi ǀ

váhantu ǀ tvā ǀ hárayaḥ ǀ madryáñcam ǀ āṅgūṣám ǀ áccha ǀ tavásam ǀ mádāya ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ ṛjīṣin ǀ idam ǀ barhiḥ ǀ soma-peyāya ǀ yāhi ǀ

vahantu ǀ tvā ǀ harayaḥ ǀ madryañcam ǀ āṅgūṣam ǀ accha ǀ tavasam ǀ madāya ǁ

07.024.04   (Mandala. Sukta. Rik)

5.3.08.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।

वरी॑वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिंद्र ॥

Samhita Devanagari Nonaccented

आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि ।

वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिंद्र ॥

Samhita Transcription Accented

ā́ no víśvābhirūtíbhiḥ sajóṣā bráhma juṣāṇó haryaśva yāhi ǀ

várīvṛjatsthávirebhiḥ suśiprāsmé dádhadvṛ́ṣaṇam śúṣmamindra ǁ

Samhita Transcription Nonaccented

ā no viśvābhirūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi ǀ

varīvṛjatsthavirebhiḥ suśiprāsme dadhadvṛṣaṇam śuṣmamindra ǁ

Padapatha Devanagari Accented

आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । ब्रह्म॑ । जु॒षा॒णः । ह॒रि॒ऽअ॒श्व॒ । या॒हि॒ ।

वरी॑वृजत् । स्थवि॑रेभिः । सु॒ऽशि॒प्र॒ । अ॒स्मे इति॑ । दध॑त् । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । विश्वाभिः । ऊतिऽभिः । सऽजोषाः । ब्रह्म । जुषाणः । हरिऽअश्व । याहि ।

वरीवृजत् । स्थविरेभिः । सुऽशिप्र । अस्मे इति । दधत् । वृषणम् । शुष्मम् । इन्द्र ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ sa-jóṣāḥ ǀ bráhma ǀ juṣāṇáḥ ǀ hari-aśva ǀ yāhi ǀ

várīvṛjat ǀ sthávirebhiḥ ǀ su-śipra ǀ asmé íti ǀ dádhat ǀ vṛ́ṣaṇam ǀ śúṣmam ǀ indra ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ sa-joṣāḥ ǀ brahma ǀ juṣāṇaḥ ǀ hari-aśva ǀ yāhi ǀ

varīvṛjat ǀ sthavirebhiḥ ǀ su-śipra ǀ asme iti ǀ dadhat ǀ vṛṣaṇam ǀ śuṣmam ǀ indra ǁ

07.024.05   (Mandala. Sukta. Rik)

5.3.08.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि ।

इंद्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ॥

Samhita Devanagari Nonaccented

एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि ।

इंद्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः ॥

Samhita Transcription Accented

eṣá stómo mahá ugrā́ya vā́he dhurī́vā́tyo ná vājáyannadhāyi ǀ

índra tvāyámarká īṭṭe vásūnām divī́va dyā́mádhi naḥ śrómatam dhāḥ ǁ

Samhita Transcription Nonaccented

eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayannadhāyi ǀ

indra tvāyamarka īṭṭe vasūnām divīva dyāmadhi naḥ śromatam dhāḥ ǁ

Padapatha Devanagari Accented

ए॒षः । स्तोमः॑ । म॒हे । उ॒ग्राय॑ । वाहे॑ । धु॒रिऽइ॑व । अत्यः॑ । न । वा॒जय॑न् । अ॒धा॒यि॒ ।

इन्द्र॑ । त्वा॒ । अ॒यम् । अ॒र्कः । ई॒ट्टे॒ । वसू॑नाम् । दि॒विऽइ॑व । द्याम् । अधि॑ । नः॒ । श्रोम॑तम् । धाः॒ ॥

Padapatha Devanagari Nonaccented

एषः । स्तोमः । महे । उग्राय । वाहे । धुरिऽइव । अत्यः । न । वाजयन् । अधायि ।

इन्द्र । त्वा । अयम् । अर्कः । ईट्टे । वसूनाम् । दिविऽइव । द्याम् । अधि । नः । श्रोमतम् । धाः ॥

Padapatha Transcription Accented

eṣáḥ ǀ stómaḥ ǀ mahé ǀ ugrā́ya ǀ vā́he ǀ dhurí-iva ǀ átyaḥ ǀ ná ǀ vājáyan ǀ adhāyi ǀ

índra ǀ tvā ǀ ayám ǀ arkáḥ ǀ īṭṭe ǀ vásūnām ǀ diví-iva ǀ dyā́m ǀ ádhi ǀ naḥ ǀ śrómatam ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ stomaḥ ǀ mahe ǀ ugrāya ǀ vāhe ǀ dhuri-iva ǀ atyaḥ ǀ na ǀ vājayan ǀ adhāyi ǀ

indra ǀ tvā ǀ ayam ǀ arkaḥ ǀ īṭṭe ǀ vasūnām ǀ divi-iva ǀ dyām ǀ adhi ǀ naḥ ǀ śromatam ǀ dhāḥ ǁ

07.024.06   (Mandala. Sukta. Rik)

5.3.08.06    (Ashtaka. Adhyaya. Varga. Rik)

07.02.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा न॑ इंद्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम ।

इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एवा न इंद्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।

इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

evā́ na indra vā́ryasya pūrdhi prá te mahī́m sumatím vevidāma ǀ

íṣam pinva maghávadbhyaḥ suvī́rām yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

evā na indra vāryasya pūrdhi pra te mahīm sumatim vevidāma ǀ

iṣam pinva maghavadbhyaḥ suvīrām yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ ।

इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एव । नः । इन्द्र । वार्यस्य । पूर्धि । प्र । ते । महीम् । सुऽमतिम् । वेविदाम ।

इषम् । पिन्व । मघवत्ऽभ्यः । सुऽवीराम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ indra ǀ vā́ryasya ǀ pūrdhi ǀ prá ǀ te ǀ mahī́m ǀ su-matím ǀ vevidāma ǀ

íṣam ǀ pinva ǀ maghávat-bhyaḥ ǀ su-vī́rām ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ indra ǀ vāryasya ǀ pūrdhi ǀ pra ǀ te ǀ mahīm ǀ su-matim ǀ vevidāma ǀ

iṣam ǀ pinva ǀ maghavat-bhyaḥ ǀ su-vīrām ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ