SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 25

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛtpaṅkti (1); virāṭpaṅkti (2); virāṭtrisṭup (3); paṅktiḥ (4); nicṛttriṣṭup (5); svarāṭpaṅkti (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.025.01   (Mandala. Sukta. Rik)

5.3.09.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ म॒ह इं॑द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यत्स॒मरं॑त॒ सेनाः॑ ।

पता॑ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो॑ विष्व॒द्र्य१॒॑ग्वि चा॑रीत् ॥

Samhita Devanagari Nonaccented

आ ते मह इंद्रोत्युग्र समन्यवो यत्समरंत सेनाः ।

पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत् ॥

Samhita Transcription Accented

ā́ te mahá indrotyúgra sámanyavo yátsamáranta sénāḥ ǀ

pátāti didyúnnáryasya bāhvórmā́ te máno viṣvadryágví cārīt ǁ

Samhita Transcription Nonaccented

ā te maha indrotyugra samanyavo yatsamaranta senāḥ ǀ

patāti didyunnaryasya bāhvormā te mano viṣvadryagvi cārīt ǁ

Padapatha Devanagari Accented

आ । ते॒ । म॒हः । इ॒न्द्र॒ । ऊ॒ती । उ॒ग्र॒ । सऽम॑न्यवः । यत् । स॒म्ऽअर॑न्त । सेनाः॑ ।

पता॑ति । दि॒द्युत् । नर्य॑स्य । बा॒ह्वोः । मा । ते॒ । मनः॑ । वि॒ष्व॒द्र्य॑क् । वि । चा॒री॒त् ॥

Padapatha Devanagari Nonaccented

आ । ते । महः । इन्द्र । ऊती । उग्र । सऽमन्यवः । यत् । सम्ऽअरन्त । सेनाः ।

पताति । दिद्युत् । नर्यस्य । बाह्वोः । मा । ते । मनः । विष्वद्र्यक् । वि । चारीत् ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ maháḥ ǀ indra ǀ ūtī́ ǀ ugra ǀ sá-manyavaḥ ǀ yát ǀ sam-áranta ǀ sénāḥ ǀ

pátāti ǀ didyút ǀ náryasya ǀ bāhvóḥ ǀ mā́ ǀ te ǀ mánaḥ ǀ viṣvadryák ǀ ví ǀ cārīt ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ mahaḥ ǀ indra ǀ ūtī ǀ ugra ǀ sa-manyavaḥ ǀ yat ǀ sam-aranta ǀ senāḥ ǀ

patāti ǀ didyut ǀ naryasya ǀ bāhvoḥ ǀ mā ǀ te ǀ manaḥ ǀ viṣvadryak ǀ vi ǀ cārīt ǁ

07.025.02   (Mandala. Sukta. Rik)

5.3.09.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि दु॒र्ग इं॑द्र श्नथिह्य॒मित्रा॑न॒भि ये नो॒ मर्ता॑सो अ॒मंति॑ ।

आ॒रे तं शंसं॑ कृणुहि निनि॒त्सोरा नो॑ भर सं॒भर॑णं॒ वसू॑नां ॥

Samhita Devanagari Nonaccented

नि दुर्ग इंद्र श्नथिह्यमित्रानभि ये नो मर्तासो अमंति ।

आरे तं शंसं कृणुहि निनित्सोरा नो भर संभरणं वसूनां ॥

Samhita Transcription Accented

ní durgá indra śnathihyamítrānabhí yé no mártāso amánti ǀ

āré tám śáṃsam kṛṇuhi ninitsórā́ no bhara sambháraṇam vásūnām ǁ

Samhita Transcription Nonaccented

ni durga indra śnathihyamitrānabhi ye no martāso amanti ǀ

āre tam śaṃsam kṛṇuhi ninitsorā no bhara sambharaṇam vasūnām ǁ

Padapatha Devanagari Accented

नि । दुः॒ऽगे । इ॒न्द्र॒ । श्न॒थि॒हि॒ । अ॒मित्रा॑न् । अ॒भि । ये । नः॒ । मर्ता॑सः । अ॒मन्ति॑ ।

आ॒रे । तम् । शंस॑म् । कृ॒णु॒हि॒ । नि॒नि॒त्सोः । आ । नः॒ । भ॒र॒ । स॒म्ऽभर॑णम् । वसू॑नाम् ॥

Padapatha Devanagari Nonaccented

नि । दुःऽगे । इन्द्र । श्नथिहि । अमित्रान् । अभि । ये । नः । मर्तासः । अमन्ति ।

आरे । तम् । शंसम् । कृणुहि । निनित्सोः । आ । नः । भर । सम्ऽभरणम् । वसूनाम् ॥

Padapatha Transcription Accented

ní ǀ duḥ-gé ǀ indra ǀ śnathihi ǀ amítrān ǀ abhí ǀ yé ǀ naḥ ǀ mártāsaḥ ǀ amánti ǀ

āré ǀ tám ǀ śáṃsam ǀ kṛṇuhi ǀ ninitsóḥ ǀ ā́ ǀ naḥ ǀ bhara ǀ sam-bháraṇam ǀ vásūnām ǁ

Padapatha Transcription Nonaccented

ni ǀ duḥ-ge ǀ indra ǀ śnathihi ǀ amitrān ǀ abhi ǀ ye ǀ naḥ ǀ martāsaḥ ǀ amanti ǀ

āre ǀ tam ǀ śaṃsam ǀ kṛṇuhi ǀ ninitsoḥ ǀ ā ǀ naḥ ǀ bhara ǀ sam-bharaṇam ǀ vasūnām ǁ

07.025.03   (Mandala. Sukta. Rik)

5.3.09.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं ते॑ शिप्रिन्नू॒तयः॑ सु॒दासे॑ स॒हस्रं॒ शंसा॑ उ॒त रा॒तिर॑स्तु ।

ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि ॥

Samhita Devanagari Nonaccented

शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु ।

जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ॥

Samhita Transcription Accented

śatám te śiprinnūtáyaḥ sudā́se sahásram śáṃsā utá rātírastu ǀ

jahí vádharvanúṣo mártyasyāsmé dyumnámádhi rátnam ca dhehi ǁ

Samhita Transcription Nonaccented

śatam te śiprinnūtayaḥ sudāse sahasram śaṃsā uta rātirastu ǀ

jahi vadharvanuṣo martyasyāsme dyumnamadhi ratnam ca dhehi ǁ

Padapatha Devanagari Accented

श॒तम् । ते॒ । शि॒प्रि॒न् । ऊ॒तयः॑ । सु॒ऽदासे॑ । स॒हस्र॑म् । शंसाः॑ । उ॒त । रा॒तिः । अ॒स्तु॒ ।

ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य । अ॒स्मे इति॑ । द्यु॒म्नम् । अधि॑ । रत्न॑म् । च॒ । धे॒हि॒ ॥

Padapatha Devanagari Nonaccented

शतम् । ते । शिप्रिन् । ऊतयः । सुऽदासे । सहस्रम् । शंसाः । उत । रातिः । अस्तु ।

जहि । वधः । वनुषः । मर्त्यस्य । अस्मे इति । द्युम्नम् । अधि । रत्नम् । च । धेहि ॥

Padapatha Transcription Accented

śatám ǀ te ǀ śiprin ǀ ūtáyaḥ ǀ su-dā́se ǀ sahásram ǀ śáṃsāḥ ǀ utá ǀ rātíḥ ǀ astu ǀ

jahí ǀ vádhaḥ ǀ vanúṣaḥ ǀ mártyasya ǀ asmé íti ǀ dyumnám ǀ ádhi ǀ rátnam ǀ ca ǀ dhehi ǁ

Padapatha Transcription Nonaccented

śatam ǀ te ǀ śiprin ǀ ūtayaḥ ǀ su-dāse ǀ sahasram ǀ śaṃsāḥ ǀ uta ǀ rātiḥ ǀ astu ǀ

jahi ǀ vadhaḥ ǀ vanuṣaḥ ǀ martyasya ǀ asme iti ǀ dyumnam ǀ adhi ǀ ratnam ǀ ca ǀ dhehi ǁ

07.025.04   (Mandala. Sukta. Rik)

5.3.09.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाव॑तो॒ हीं॑द्र॒ क्रत्वे॒ अस्मि॒ त्वाव॑तोऽवि॒तुः शू॑र रा॒तौ ।

विश्वेदहा॑नि तविषीव उग्रँ॒ ओकः॑ कृणुष्व हरिवो॒ न म॑र्धीः ॥

Samhita Devanagari Nonaccented

त्वावतो हींद्र क्रत्वे अस्मि त्वावतोऽवितुः शूर रातौ ।

विश्वेदहानि तविषीव उग्रँ ओकः कृणुष्व हरिवो न मर्धीः ॥

Samhita Transcription Accented

tvā́vato hī́ndra krátve ásmi tvā́vato’vitúḥ śūra rātáu ǀ

víśvédáhāni taviṣīva ugram̐ ókaḥ kṛṇuṣva harivo ná mardhīḥ ǁ

Samhita Transcription Nonaccented

tvāvato hīndra kratve asmi tvāvato’vituḥ śūra rātau ǀ

viśvedahāni taviṣīva ugram̐ okaḥ kṛṇuṣva harivo na mardhīḥ ǁ

Padapatha Devanagari Accented

त्वाऽव॑तः । हि । इ॒न्द्र॒ । क्रत्वे॑ । अस्मि॑ । त्वाऽव॑तः । अ॒वि॒तुः । शू॒र॒ । रा॒तौ ।

विश्वा॑ । इत् । अहा॑नि । त॒वि॒षी॒ऽवः॒ । उ॒ग्र॒ । ओकः॑ । कृ॒णु॒ष्व॒ । ह॒रि॒ऽवः॒ । न । म॒र्धीः॒ ॥

Padapatha Devanagari Nonaccented

त्वाऽवतः । हि । इन्द्र । क्रत्वे । अस्मि । त्वाऽवतः । अवितुः । शूर । रातौ ।

विश्वा । इत् । अहानि । तविषीऽवः । उग्र । ओकः । कृणुष्व । हरिऽवः । न । मर्धीः ॥

Padapatha Transcription Accented

tvā́-vataḥ ǀ hí ǀ indra ǀ krátve ǀ ásmi ǀ tvā́-vataḥ ǀ avitúḥ ǀ śūra ǀ rātáu ǀ

víśvā ǀ ít ǀ áhāni ǀ taviṣī-vaḥ ǀ ugra ǀ ókaḥ ǀ kṛṇuṣva ǀ hari-vaḥ ǀ ná ǀ mardhīḥ ǁ

Padapatha Transcription Nonaccented

tvā-vataḥ ǀ hi ǀ indra ǀ kratve ǀ asmi ǀ tvā-vataḥ ǀ avituḥ ǀ śūra ǀ rātau ǀ

viśvā ǀ it ǀ ahāni ǀ taviṣī-vaḥ ǀ ugra ǀ okaḥ ǀ kṛṇuṣva ǀ hari-vaḥ ǀ na ǀ mardhīḥ ǁ

07.025.05   (Mandala. Sukta. Rik)

5.3.09.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कुत्सा॑ ए॒ते हर्य॑श्वाय शू॒षमिंद्रे॒ सहो॑ दे॒वजू॑तमिया॒नाः ।

स॒त्रा कृ॑धि सु॒हना॑ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाजं॑ ॥

Samhita Devanagari Nonaccented

कुत्सा एते हर्यश्वाय शूषमिंद्रे सहो देवजूतमियानाः ।

सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजं ॥

Samhita Transcription Accented

kútsā eté háryaśvāya śūṣámíndre sáho devájūtamiyānā́ḥ ǀ

satrā́ kṛdhi suhánā śūra vṛtrā́ vayám tárutrāḥ sanuyāma vā́jam ǁ

Samhita Transcription Nonaccented

kutsā ete haryaśvāya śūṣamindre saho devajūtamiyānāḥ ǀ

satrā kṛdhi suhanā śūra vṛtrā vayam tarutrāḥ sanuyāma vājam ǁ

Padapatha Devanagari Accented

कुत्साः॑ । ए॒ते । हरि॑ऽअश्वाय । शू॒षम् । इन्द्रे॑ । सहः॑ । दे॒वऽजू॑तम् । इ॒या॒नाः ।

स॒त्रा । कृ॒धि॒ । सु॒ऽहना॑ । शू॒र॒ । वृ॒त्रा । व॒यम् । तरु॑त्राः । स॒नु॒या॒म॒ । वाज॑म् ॥

Padapatha Devanagari Nonaccented

कुत्साः । एते । हरिऽअश्वाय । शूषम् । इन्द्रे । सहः । देवऽजूतम् । इयानाः ।

सत्रा । कृधि । सुऽहना । शूर । वृत्रा । वयम् । तरुत्राः । सनुयाम । वाजम् ॥

Padapatha Transcription Accented

kútsāḥ ǀ eté ǀ hári-aśvāya ǀ śūṣám ǀ índre ǀ sáhaḥ ǀ devá-jūtam ǀ iyānā́ḥ ǀ

satrā́ ǀ kṛdhi ǀ su-hánā ǀ śūra ǀ vṛtrā́ ǀ vayám ǀ tárutrāḥ ǀ sanuyāma ǀ vā́jam ǁ

Padapatha Transcription Nonaccented

kutsāḥ ǀ ete ǀ hari-aśvāya ǀ śūṣam ǀ indre ǀ sahaḥ ǀ deva-jūtam ǀ iyānāḥ ǀ

satrā ǀ kṛdhi ǀ su-hanā ǀ śūra ǀ vṛtrā ǀ vayam ǀ tarutrāḥ ǀ sanuyāma ǀ vājam ǁ

07.025.06   (Mandala. Sukta. Rik)

5.3.09.06    (Ashtaka. Adhyaya. Varga. Rik)

07.02.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा न॑ इंद्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम ।

इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एवा न इंद्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।

इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

evā́ na indra vā́ryasya pūrdhi prá te mahī́m sumatím vevidāma ǀ

íṣam pinva maghávadbhyaḥ suvī́rām yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

evā na indra vāryasya pūrdhi pra te mahīm sumatim vevidāma ǀ

iṣam pinva maghavadbhyaḥ suvīrām yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ ।

इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एव । नः । इन्द्र । वार्यस्य । पूर्धि । प्र । ते । महीम् । सुऽमतिम् । वेविदाम ।

इषम् । पिन्व । मघवत्ऽभ्यः । सुऽवीराम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ indra ǀ vā́ryasya ǀ pūrdhi ǀ prá ǀ te ǀ mahī́m ǀ su-matím ǀ vevidāma ǀ

íṣam ǀ pinva ǀ maghávat-bhyaḥ ǀ su-vī́rām ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ indra ǀ vāryasya ǀ pūrdhi ǀ pra ǀ te ǀ mahīm ǀ su-matim ǀ vevidāma ǀ

iṣam ǀ pinva ǀ maghavat-bhyaḥ ǀ su-vīrām ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ