SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 26

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (1-4); nicṛttriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.026.01   (Mandala. Sukta. Rik)

5.3.10.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न सोम॒ इंद्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तासः॑ ।

तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥

Samhita Devanagari Nonaccented

न सोम इंद्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः ।

तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः ॥

Samhita Transcription Accented

ná sóma índramásuto mamāda nā́brahmāṇo maghávānam sutā́saḥ ǀ

tásmā ukthám janaye yájjújoṣannṛvánnávīyaḥ śṛṇávadyáthā naḥ ǁ

Samhita Transcription Nonaccented

na soma indramasuto mamāda nābrahmāṇo maghavānam sutāsaḥ ǀ

tasmā uktham janaye yajjujoṣannṛvannavīyaḥ śṛṇavadyathā naḥ ǁ

Padapatha Devanagari Accented

न । सोमः॑ । इन्द्र॑म् । असु॑तः । म॒मा॒द॒ । न । अब्र॑ह्माणः । म॒घऽवा॑नम् । सु॒तासः॑ ।

तस्मै॑ । उ॒क्थम् । ज॒न॒ये॒ । यत् । जुजो॑षत् । नृ॒ऽवत् । नवी॑यः । शृ॒णव॑त् । यथा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

न । सोमः । इन्द्रम् । असुतः । ममाद । न । अब्रह्माणः । मघऽवानम् । सुतासः ।

तस्मै । उक्थम् । जनये । यत् । जुजोषत् । नृऽवत् । नवीयः । शृणवत् । यथा । नः ॥

Padapatha Transcription Accented

ná ǀ sómaḥ ǀ índram ǀ ásutaḥ ǀ mamāda ǀ ná ǀ ábrahmāṇaḥ ǀ maghá-vānam ǀ sutā́saḥ ǀ

tásmai ǀ ukthám ǀ janaye ǀ yát ǀ jújoṣat ǀ nṛ-vát ǀ návīyaḥ ǀ śṛṇávat ǀ yáthā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

na ǀ somaḥ ǀ indram ǀ asutaḥ ǀ mamāda ǀ na ǀ abrahmāṇaḥ ǀ magha-vānam ǀ sutāsaḥ ǀ

tasmai ǀ uktham ǀ janaye ǀ yat ǀ jujoṣat ǀ nṛ-vat ǀ navīyaḥ ǀ śṛṇavat ǀ yathā ǀ naḥ ǁ

07.026.02   (Mandala. Sukta. Rik)

5.3.10.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्थौ॑क्थे॒ सोम॒ इंद्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नं सु॒तासः॑ ।

यदीं॑ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हवं॑ते ॥

Samhita Devanagari Nonaccented

उक्थौक्थे सोम इंद्रं ममाद नीथेनीथे मघवानं सुतासः ।

यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवंते ॥

Samhita Transcription Accented

uktháukthe sóma índram mamāda nīthénīthe maghávānam sutā́saḥ ǀ

yádīm sabā́dhaḥ pitáram ná putrā́ḥ samānádakṣā ávase hávante ǁ

Samhita Transcription Nonaccented

ukthaukthe soma indram mamāda nīthenīthe maghavānam sutāsaḥ ǀ

yadīm sabādhaḥ pitaram na putrāḥ samānadakṣā avase havante ǁ

Padapatha Devanagari Accented

उ॒क्थेऽउ॑क्थे । सोमः॑ । इन्द्र॑म् । म॒मा॒द॒ । नी॒थेऽनी॑थे । म॒घऽवा॑नम् । सु॒तासः॑ ।

यत् । ई॒म् । स॒ऽबाधः॑ । पि॒तर॑म् । न । पु॒त्राः । स॒मा॒नऽद॑क्षाः । अव॑से । हव॑न्ते ॥

Padapatha Devanagari Nonaccented

उक्थेऽउक्थे । सोमः । इन्द्रम् । ममाद । नीथेऽनीथे । मघऽवानम् । सुतासः ।

यत् । ईम् । सऽबाधः । पितरम् । न । पुत्राः । समानऽदक्षाः । अवसे । हवन्ते ॥

Padapatha Transcription Accented

ukthé-ukthe ǀ sómaḥ ǀ índram ǀ mamāda ǀ nīthé-nīthe ǀ maghá-vānam ǀ sutā́saḥ ǀ

yát ǀ īm ǀ sa-bā́dhaḥ ǀ pitáram ǀ ná ǀ putrā́ḥ ǀ samāná-dakṣāḥ ǀ ávase ǀ hávante ǁ

Padapatha Transcription Nonaccented

ukthe-ukthe ǀ somaḥ ǀ indram ǀ mamāda ǀ nīthe-nīthe ǀ magha-vānam ǀ sutāsaḥ ǀ

yat ǀ īm ǀ sa-bādhaḥ ǀ pitaram ǀ na ǀ putrāḥ ǀ samāna-dakṣāḥ ǀ avase ǀ havante ǁ

07.026.03   (Mandala. Sukta. Rik)

5.3.10.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒कार॒ ता कृ॒णव॑न्नू॒नम॒न्या यानि॑ ब्रु॒वंति॑ वे॒धसः॑ सु॒तेषु॑ ।

जनी॑रिव॒ पति॒रेकः॑ समा॒नो नि मा॑मृजे॒ पुर॒ इंद्रः॒ सु सर्वाः॑ ॥

Samhita Devanagari Nonaccented

चकार ता कृणवन्नूनमन्या यानि ब्रुवंति वेधसः सुतेषु ।

जनीरिव पतिरेकः समानो नि मामृजे पुर इंद्रः सु सर्वाः ॥

Samhita Transcription Accented

cakā́ra tā́ kṛṇávannūnámanyā́ yā́ni bruvánti vedhásaḥ sutéṣu ǀ

jánīriva pátirékaḥ samānó ní māmṛje púra índraḥ sú sárvāḥ ǁ

Samhita Transcription Nonaccented

cakāra tā kṛṇavannūnamanyā yāni bruvanti vedhasaḥ suteṣu ǀ

janīriva patirekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ ǁ

Padapatha Devanagari Accented

च॒कार॑ । ता । कृ॒णव॑त् । नू॒नम् । अ॒न्या । यानि॑ । ब्रु॒वन्ति॑ । वे॒धसः॑ । सु॒तेषु॑ ।

जनीः॑ऽइव । पतिः॑ । एकः॑ । स॒मा॒नः । नि । म॒मृ॒जे॒ । पुरः॑ । इन्द्रः॑ । सु । सर्वाः॑ ॥

Padapatha Devanagari Nonaccented

चकार । ता । कृणवत् । नूनम् । अन्या । यानि । ब्रुवन्ति । वेधसः । सुतेषु ।

जनीःऽइव । पतिः । एकः । समानः । नि । ममृजे । पुरः । इन्द्रः । सु । सर्वाः ॥

Padapatha Transcription Accented

cakā́ra ǀ tā́ ǀ kṛṇávat ǀ nūnám ǀ anyā́ ǀ yā́ni ǀ bruvánti ǀ vedhásaḥ ǀ sutéṣu ǀ

jánīḥ-iva ǀ pátiḥ ǀ ékaḥ ǀ samānáḥ ǀ ní ǀ mamṛje ǀ púraḥ ǀ índraḥ ǀ sú ǀ sárvāḥ ǁ

Padapatha Transcription Nonaccented

cakāra ǀ tā ǀ kṛṇavat ǀ nūnam ǀ anyā ǀ yāni ǀ bruvanti ǀ vedhasaḥ ǀ suteṣu ǀ

janīḥ-iva ǀ patiḥ ǀ ekaḥ ǀ samānaḥ ǀ ni ǀ mamṛje ǀ puraḥ ǀ indraḥ ǀ su ǀ sarvāḥ ǁ

07.026.04   (Mandala. Sukta. Rik)

5.3.10.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इंद्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घानां॑ ।

मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ॥

Samhita Devanagari Nonaccented

एवा तमाहुरुत शृण्व इंद्र एको विभक्ता तरणिर्मघानां ।

मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि ॥

Samhita Transcription Accented

evā́ támāhurutá śṛṇva índra éko vibhaktā́ taráṇirmaghā́nām ǀ

mithastúra ūtáyo yásya pūrvī́rasmé bhadrā́ṇi saścata priyā́ṇi ǁ

Samhita Transcription Nonaccented

evā tamāhuruta śṛṇva indra eko vibhaktā taraṇirmaghānām ǀ

mithastura ūtayo yasya pūrvīrasme bhadrāṇi saścata priyāṇi ǁ

Padapatha Devanagari Accented

ए॒व । तम् । आ॒हुः॒ । उ॒त । शृ॒ण्वे॒ । इन्द्रः॑ । एकः॑ । वि॒ऽभ॒क्ता । त॒रणिः॑ । म॒घाना॑म् ।

मि॒थः॒ऽतुरः॑ । ऊ॒तयः॑ । यस्य॑ । पू॒र्वीः । अ॒स्मे इति॑ । भ॒द्राणि॑ । स॒श्च॒त॒ । प्रि॒याणि॑ ॥

Padapatha Devanagari Nonaccented

एव । तम् । आहुः । उत । शृण्वे । इन्द्रः । एकः । विऽभक्ता । तरणिः । मघानाम् ।

मिथःऽतुरः । ऊतयः । यस्य । पूर्वीः । अस्मे इति । भद्राणि । सश्चत । प्रियाणि ॥

Padapatha Transcription Accented

evá ǀ tám ǀ āhuḥ ǀ utá ǀ śṛṇve ǀ índraḥ ǀ ékaḥ ǀ vi-bhaktā́ ǀ taráṇiḥ ǀ maghā́nām ǀ

mithaḥ-túraḥ ǀ ūtáyaḥ ǀ yásya ǀ pūrvī́ḥ ǀ asmé íti ǀ bhadrā́ṇi ǀ saścata ǀ priyā́ṇi ǁ

Padapatha Transcription Nonaccented

eva ǀ tam ǀ āhuḥ ǀ uta ǀ śṛṇve ǀ indraḥ ǀ ekaḥ ǀ vi-bhaktā ǀ taraṇiḥ ǀ maghānām ǀ

mithaḥ-turaḥ ǀ ūtayaḥ ǀ yasya ǀ pūrvīḥ ǀ asme iti ǀ bhadrāṇi ǀ saścata ǀ priyāṇi ǁ

07.026.05   (Mandala. Sukta. Rik)

5.3.10.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा वसि॑ष्ठ॒ इंद्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति ।

स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एवा वसिष्ठ इंद्रमूतये नॄन्कृष्टीनां वृषभं सुते गृणाति ।

सहस्रिण उप नो माहि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

evā́ vásiṣṭha índramūtáye nṝ́nkṛṣṭīnā́m vṛṣabhám suté gṛṇāti ǀ

sahasríṇa úpa no māhi vā́jānyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

evā vasiṣṭha indramūtaye nṝnkṛṣṭīnām vṛṣabham sute gṛṇāti ǀ

sahasriṇa upa no māhi vājānyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒व । वसि॑ष्ठः । इन्द्र॑म् । ऊ॒तये॑ । नॄन् । कृ॒ष्टी॒नाम् । वृ॒ष॒भम् । सु॒ते । गृ॒णा॒ति॒ ।

स॒ह॒स्रिणः॑ । उप॑ । नः॒ । मा॒हि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एव । वसिष्ठः । इन्द्रम् । ऊतये । नॄन् । कृष्टीनाम् । वृषभम् । सुते । गृणाति ।

सहस्रिणः । उप । नः । माहि । वाजान् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

evá ǀ vásiṣṭhaḥ ǀ índram ǀ ūtáye ǀ nṝ́n ǀ kṛṣṭīnā́m ǀ vṛṣabhám ǀ suté ǀ gṛṇāti ǀ

sahasríṇaḥ ǀ úpa ǀ naḥ ǀ māhi ǀ vā́jān ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ vasiṣṭhaḥ ǀ indram ǀ ūtaye ǀ nṝn ǀ kṛṣṭīnām ǀ vṛṣabham ǀ sute ǀ gṛṇāti ǀ

sahasriṇaḥ ǀ upa ǀ naḥ ǀ māhi ǀ vājān ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ