SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 27

 

1. Info

To:    indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (1, 5); triṣṭup (3, 4); nicṛttriṣṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.027.01   (Mandala. Sukta. Rik)

5.3.11.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॒ नरो॑ ने॒मधि॑ता हवंते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।

शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ॥

Samhita Devanagari Nonaccented

इंद्रं नरो नेमधिता हवंते यत्पार्या युनजते धियस्ताः ।

शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥

Samhita Transcription Accented

índram náro nemádhitā havante yátpā́ryā yunájate dhíyastā́ḥ ǀ

śū́ro nṛ́ṣātā śávasaścakāná ā́ gómati vrajé bhajā tvám naḥ ǁ

Samhita Transcription Nonaccented

indram naro nemadhitā havante yatpāryā yunajate dhiyastāḥ ǀ

śūro nṛṣātā śavasaścakāna ā gomati vraje bhajā tvam naḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । नरः॑ । ने॒मऽधि॑ता । ह॒व॒न्ते॒ । यत् । पार्याः॑ । यु॒नज॑ते । धियः॑ । ताः ।

शूरः॑ । नृऽसा॑ता । शव॑सः । च॒का॒नः । आ । गोऽम॑ति । व्र॒जे । भ॒ज॒ । त्वम् । नः॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । नरः । नेमऽधिता । हवन्ते । यत् । पार्याः । युनजते । धियः । ताः ।

शूरः । नृऽसाता । शवसः । चकानः । आ । गोऽमति । व्रजे । भज । त्वम् । नः ॥

Padapatha Transcription Accented

índram ǀ náraḥ ǀ nemá-dhitā ǀ havante ǀ yát ǀ pā́ryāḥ ǀ yunájate ǀ dhíyaḥ ǀ tā́ḥ ǀ

śū́raḥ ǀ nṛ́-sātā ǀ śávasaḥ ǀ cakānáḥ ǀ ā́ ǀ gó-mati ǀ vrajé ǀ bhaja ǀ tvám ǀ naḥ ǁ

Padapatha Transcription Nonaccented

indram ǀ naraḥ ǀ nema-dhitā ǀ havante ǀ yat ǀ pāryāḥ ǀ yunajate ǀ dhiyaḥ ǀ tāḥ ǀ

śūraḥ ǀ nṛ-sātā ǀ śavasaḥ ǀ cakānaḥ ǀ ā ǀ go-mati ǀ vraje ǀ bhaja ǀ tvam ǀ naḥ ǁ

07.027.02   (Mandala. Sukta. Rik)

5.3.11.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इं॑द्र॒ शुष्मो॑ मघवंते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ ।

त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राधः॑ ॥

Samhita Devanagari Nonaccented

य इंद्र शुष्मो मघवंते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः ।

त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥

Samhita Transcription Accented

yá indra śúṣmo maghavante ásti śíkṣā sákhibhyaḥ puruhūta nṛ́bhyaḥ ǀ

tvám hí dṛḷhā́ maghavanvícetā ápā vṛdhi párivṛtam ná rā́dhaḥ ǁ

Samhita Transcription Nonaccented

ya indra śuṣmo maghavante asti śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ ǀ

tvam hi dṛḷhā maghavanvicetā apā vṛdhi parivṛtam na rādhaḥ ǁ

Padapatha Devanagari Accented

यः । इ॒न्द्र॒ । शुष्मः॑ । म॒घ॒ऽव॒न् । ते॒ । अस्ति॑ । शिक्ष॑ । सखि॑ऽभ्यः । पु॒रु॒ऽहू॒त॒ । नृऽभ्यः॑ ।

त्वम् । हि । दृ॒ळ्हा । म॒घ॒ऽव॒न् । विऽचे॑ताः । अप॑ । वृ॒धि॒ । परि॑ऽवृतम् । न । राधः॑ ॥

Padapatha Devanagari Nonaccented

यः । इन्द्र । शुष्मः । मघऽवन् । ते । अस्ति । शिक्ष । सखिऽभ्यः । पुरुऽहूत । नृऽभ्यः ।

त्वम् । हि । दृळ्हा । मघऽवन् । विऽचेताः । अप । वृधि । परिऽवृतम् । न । राधः ॥

Padapatha Transcription Accented

yáḥ ǀ indra ǀ śúṣmaḥ ǀ magha-van ǀ te ǀ ásti ǀ śíkṣa ǀ sákhi-bhyaḥ ǀ puru-hūta ǀ nṛ́-bhyaḥ ǀ

tvám ǀ hí ǀ dṛḷhā́ ǀ magha-van ǀ ví-cetāḥ ǀ ápa ǀ vṛdhi ǀ pári-vṛtam ǀ ná ǀ rā́dhaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ indra ǀ śuṣmaḥ ǀ magha-van ǀ te ǀ asti ǀ śikṣa ǀ sakhi-bhyaḥ ǀ puru-hūta ǀ nṛ-bhyaḥ ǀ

tvam ǀ hi ǀ dṛḷhā ǀ magha-van ǀ vi-cetāḥ ǀ apa ǀ vṛdhi ǀ pari-vṛtam ǀ na ǀ rādhaḥ ǁ

07.027.03   (Mandala. Sukta. Rik)

5.3.11.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ ।

ततो॑ ददाति दा॒शुषे॒ वसू॑नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥

Samhita Devanagari Nonaccented

इंद्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।

ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥

Samhita Transcription Accented

índro rā́jā jágataścarṣaṇīnā́mádhi kṣámi víṣurūpam yádásti ǀ

táto dadāti dāśúṣe vásūni códadrā́dha úpastutaścidarvā́k ǁ

Samhita Transcription Nonaccented

indro rājā jagataścarṣaṇīnāmadhi kṣami viṣurūpam yadasti ǀ

tato dadāti dāśuṣe vasūni codadrādha upastutaścidarvāk ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । राजा॑ । जग॑तः । च॒र्ष॒णी॒नाम् । अधि॑ । क्षमि॑ । विषु॑ऽरूपम् । यत् । अस्ति॑ ।

ततः॑ । द॒दा॒ति॒ । दा॒शुषे॑ । वसू॑नि । चोद॑त् । राधः॑ । उप॑ऽस्तुतः । चि॒त् । अ॒र्वाक् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । राजा । जगतः । चर्षणीनाम् । अधि । क्षमि । विषुऽरूपम् । यत् । अस्ति ।

ततः । ददाति । दाशुषे । वसूनि । चोदत् । राधः । उपऽस्तुतः । चित् । अर्वाक् ॥

Padapatha Transcription Accented

índraḥ ǀ rā́jā ǀ jágataḥ ǀ carṣaṇīnā́m ǀ ádhi ǀ kṣámi ǀ víṣu-rūpam ǀ yát ǀ ásti ǀ

tátaḥ ǀ dadāti ǀ dāśúṣe ǀ vásūni ǀ códat ǀ rā́dhaḥ ǀ úpa-stutaḥ ǀ cit ǀ arvā́k ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ rājā ǀ jagataḥ ǀ carṣaṇīnām ǀ adhi ǀ kṣami ǀ viṣu-rūpam ǀ yat ǀ asti ǀ

tataḥ ǀ dadāti ǀ dāśuṣe ǀ vasūni ǀ codat ǀ rādhaḥ ǀ upa-stutaḥ ǀ cit ǀ arvāk ǁ

07.027.04   (Mandala. Sukta. Rik)

5.3.11.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू चि॑न्न॒ इंद्रो॑ म॒घवा॒ सहू॑ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती ।

अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो॑ अ॒भिवी॑ता॒ सखि॑भ्यः ॥

Samhita Devanagari Nonaccented

नू चिन्न इंद्रो मघवा सहूती दानो वाजं नि यमते न ऊती ।

अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥

Samhita Transcription Accented

nū́ cinna índro maghávā sáhūtī dānó vā́jam ní yamate na ūtī́ ǀ

ánūnā yásya dákṣiṇā pīpā́ya vāmám nṛ́bhyo abhívītā sákhibhyaḥ ǁ

Samhita Transcription Nonaccented

nū cinna indro maghavā sahūtī dāno vājam ni yamate na ūtī ǀ

anūnā yasya dakṣiṇā pīpāya vāmam nṛbhyo abhivītā sakhibhyaḥ ǁ

Padapatha Devanagari Accented

नु । चि॒त् । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । सऽहू॑ती । दा॒नः । वाज॑म् । नि । य॒म॒ते॒ । नः॒ । ऊ॒ती ।

अनू॑ना । यस्य॑ । दक्षि॑णा । पी॒पाय॑ । वा॒मम् । नृऽभ्यः॑ । अ॒भिऽवी॑ता । सखि॑ऽभ्यः ॥

Padapatha Devanagari Nonaccented

नु । चित् । नः । इन्द्रः । मघऽवा । सऽहूती । दानः । वाजम् । नि । यमते । नः । ऊती ।

अनूना । यस्य । दक्षिणा । पीपाय । वामम् । नृऽभ्यः । अभिऽवीता । सखिऽभ्यः ॥

Padapatha Transcription Accented

nú ǀ cit ǀ naḥ ǀ índraḥ ǀ maghá-vā ǀ sá-hūtī ǀ dānáḥ ǀ vā́jam ǀ ní ǀ yamate ǀ naḥ ǀ ūtī́ ǀ

ánūnā ǀ yásya ǀ dákṣiṇā ǀ pīpā́ya ǀ vāmám ǀ nṛ́-bhyaḥ ǀ abhí-vītā ǀ sákhi-bhyaḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ cit ǀ naḥ ǀ indraḥ ǀ magha-vā ǀ sa-hūtī ǀ dānaḥ ǀ vājam ǀ ni ǀ yamate ǀ naḥ ǀ ūtī ǀ

anūnā ǀ yasya ǀ dakṣiṇā ǀ pīpāya ǀ vāmam ǀ nṛ-bhyaḥ ǀ abhi-vītā ǀ sakhi-bhyaḥ ǁ

07.027.05   (Mandala. Sukta. Rik)

5.3.11.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू इं॑द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो॑ ववृत्याम म॒घाय॑ ।

गोम॒दश्वा॑व॒द्रथ॑व॒द्व्यंतो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू इंद्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय ।

गोमदश्वावद्रथवद्व्यंतो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ indra rāyé várivaskṛdhī na ā́ te máno vavṛtyāma maghā́ya ǀ

gómadáśvāvadráthavadvyánto yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū indra rāye varivaskṛdhī na ā te mano vavṛtyāma maghāya ǀ

gomadaśvāvadrathavadvyanto yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । इ॒न्द्र॒ । रा॒ये । वरि॑वः । कृ॒धि॒ । नः॒ । आ । ते॒ । मनः॑ । व॒वृ॒त्या॒म॒ । म॒घाय॑ ।

गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । व्यन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । इन्द्र । राये । वरिवः । कृधि । नः । आ । ते । मनः । ववृत्याम । मघाय ।

गोऽमत् । अश्वऽवत् । रथऽवत् । व्यन्तः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ indra ǀ rāyé ǀ várivaḥ ǀ kṛdhi ǀ naḥ ǀ ā́ ǀ te ǀ mánaḥ ǀ vavṛtyāma ǀ maghā́ya ǀ

gó-mat ǀ áśva-vat ǀ rátha-vat ǀ vyántaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ indra ǀ rāye ǀ varivaḥ ǀ kṛdhi ǀ naḥ ǀ ā ǀ te ǀ manaḥ ǀ vavṛtyāma ǀ maghāya ǀ

go-mat ǀ aśva-vat ǀ ratha-vat ǀ vyantaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ