SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 28

 

1. Info

To:    1-3, 5: indra;
4: indra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 5); bhurikpaṅkti (3); svarāṭpaṅkti (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.028.01   (Mandala. Sukta. Rik)

5.3.12.01    (Ashtaka. Adhyaya. Varga. Rik)

07.02.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्मा॑ ण इं॒द्रोप॑ याहि वि॒द्वान॒र्वांच॑स्ते॒ हर॑यः संतु यु॒क्ताः ।

विश्वे॑ चि॒द्धि त्वा॑ वि॒हवं॑त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥

Samhita Devanagari Nonaccented

ब्रह्मा ण इंद्रोप याहि विद्वानर्वांचस्ते हरयः संतु युक्ताः ।

विश्वे चिद्धि त्वा विहवंत मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥

Samhita Transcription Accented

bráhmā ṇa indrópa yāhi vidvā́narvā́ñcaste hárayaḥ santu yuktā́ḥ ǀ

víśve ciddhí tvā vihávanta mártā asmā́kamícchṛṇuhi viśvaminva ǁ

Samhita Transcription Nonaccented

brahmā ṇa indropa yāhi vidvānarvāñcaste harayaḥ santu yuktāḥ ǀ

viśve ciddhi tvā vihavanta martā asmākamicchṛṇuhi viśvaminva ǁ

Padapatha Devanagari Accented

ब्रह्मा॑ । नः॒ । इ॒न्द्र॒ । उप॑ । या॒हि॒ । वि॒द्वान् । अ॒र्वाञ्चः॑ । ते॒ । हर॑यः । स॒न्तु॒ । यु॒क्ताः ।

विश्वे॑ । चि॒त् । हि । त्वा॒ । वि॒ऽहव॑न्त । मर्ताः॑ । अ॒स्माक॑म् । इत् । शृ॒णु॒हि॒ । वि॒श्व॒म्ऽइ॒न्व॒ ॥

Padapatha Devanagari Nonaccented

ब्रह्मा । नः । इन्द्र । उप । याहि । विद्वान् । अर्वाञ्चः । ते । हरयः । सन्तु । युक्ताः ।

विश्वे । चित् । हि । त्वा । विऽहवन्त । मर्ताः । अस्माकम् । इत् । शृणुहि । विश्वम्ऽइन्व ॥

Padapatha Transcription Accented

bráhmā ǀ naḥ ǀ indra ǀ úpa ǀ yāhi ǀ vidvā́n ǀ arvā́ñcaḥ ǀ te ǀ hárayaḥ ǀ santu ǀ yuktā́ḥ ǀ

víśve ǀ cit ǀ hí ǀ tvā ǀ vi-hávanta ǀ mártāḥ ǀ asmā́kam ǀ ít ǀ śṛṇuhi ǀ viśvam-inva ǁ

Padapatha Transcription Nonaccented

brahmā ǀ naḥ ǀ indra ǀ upa ǀ yāhi ǀ vidvān ǀ arvāñcaḥ ǀ te ǀ harayaḥ ǀ santu ǀ yuktāḥ ǀ

viśve ǀ cit ǀ hi ǀ tvā ǀ vi-havanta ǀ martāḥ ǀ asmākam ǀ it ǀ śṛṇuhi ǀ viśvam-inva ǁ

07.028.02   (Mandala. Sukta. Rik)

5.3.12.02    (Ashtaka. Adhyaya. Varga. Rik)

07.02.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हवं॑ त इंद्र महि॒मा व्या॑न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी॑णां ।

आ यद्वज्रं॑ दधि॒षे हस्त॑ उग्र घो॒रः सन्क्रत्वा॑ जनिष्ठा॒ अषा॑ळ्हः ॥

Samhita Devanagari Nonaccented

हवं त इंद्र महिमा व्यानड्ब्रह्म यत्पासि शवसिन्नृषीणां ।

आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हः ॥

Samhita Transcription Accented

hávam ta indra mahimā́ vyā́naḍbráhma yátpā́si śavasinnṛ́ṣīṇām ǀ

ā́ yádvájram dadhiṣé hásta ugra ghoráḥ sánkrátvā janiṣṭhā áṣāḷhaḥ ǁ

Samhita Transcription Nonaccented

havam ta indra mahimā vyānaḍbrahma yatpāsi śavasinnṛṣīṇām ǀ

ā yadvajram dadhiṣe hasta ugra ghoraḥ sankratvā janiṣṭhā aṣāḷhaḥ ǁ

Padapatha Devanagari Accented

हव॑म् । ते॒ । इ॒न्द्र॒ । म॒हि॒मा । वि । आ॒न॒ट् । ब्रह्म॑ । यत् । पासि॑ । श॒व॒सि॒न् । ऋषी॑णाम् ।

आ । यत् । वज्र॑म् । द॒धि॒षे । हस्ते॑ । उ॒ग्र॒ । घो॒रः । सन् । क्रत्वा॑ । ज॒नि॒ष्ठाः॒ । अषा॑ळ्हः ॥

Padapatha Devanagari Nonaccented

हवम् । ते । इन्द्र । महिमा । वि । आनट् । ब्रह्म । यत् । पासि । शवसिन् । ऋषीणाम् ।

आ । यत् । वज्रम् । दधिषे । हस्ते । उग्र । घोरः । सन् । क्रत्वा । जनिष्ठाः । अषाळ्हः ॥

Padapatha Transcription Accented

hávam ǀ te ǀ indra ǀ mahimā́ ǀ ví ǀ ānaṭ ǀ bráhma ǀ yát ǀ pā́si ǀ śavasin ǀ ṛ́ṣīṇām ǀ

ā́ ǀ yát ǀ vájram ǀ dadhiṣé ǀ háste ǀ ugra ǀ ghoráḥ ǀ sán ǀ krátvā ǀ janiṣṭhāḥ ǀ áṣāḷhaḥ ǁ

Padapatha Transcription Nonaccented

havam ǀ te ǀ indra ǀ mahimā ǀ vi ǀ ānaṭ ǀ brahma ǀ yat ǀ pāsi ǀ śavasin ǀ ṛṣīṇām ǀ

ā ǀ yat ǀ vajram ǀ dadhiṣe ǀ haste ǀ ugra ǀ ghoraḥ ǀ san ǀ kratvā ǀ janiṣṭhāḥ ǀ aṣāḷhaḥ ǁ

07.028.03   (Mandala. Sukta. Rik)

5.3.12.03    (Ashtaka. Adhyaya. Varga. Rik)

07.02.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ प्रणी॑तींद्र॒ जोहु॑वाना॒न्त्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ ।

म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू॑तुजिं चि॒त्तूतु॑जिरशिश्नत् ॥

Samhita Devanagari Nonaccented

तव प्रणीतींद्र जोहुवानान्त्सं यन्नॄन्न रोदसी निनेथ ।

महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत् ॥

Samhita Transcription Accented

táva práṇītīndra jóhuvānāntsám yánnṝ́nná ródasī ninétha ǀ

mahé kṣatrā́ya śávase hí jajñé’tūtujim cittū́tujiraśiśnat ǁ

Samhita Transcription Nonaccented

tava praṇītīndra johuvānāntsam yannṝnna rodasī ninetha ǀ

mahe kṣatrāya śavase hi jajñe’tūtujim cittūtujiraśiśnat ǁ

Padapatha Devanagari Accented

तव॑ । प्रऽनी॑ती । इ॒न्द्र॒ । जोहु॑वानान् । सम् । यत् । नॄन् । न । रोद॑सी॒ इति॑ । नि॒नेथ॑ ।

म॒हे । क्ष॒त्राय॑ । शव॑से । हि । ज॒ज्ञे । अतू॑तुजिम् । चि॒त् । तूतु॑जिः । अ॒शि॒श्न॒त् ॥

Padapatha Devanagari Nonaccented

तव । प्रऽनीती । इन्द्र । जोहुवानान् । सम् । यत् । नॄन् । न । रोदसी इति । निनेथ ।

महे । क्षत्राय । शवसे । हि । जज्ञे । अतूतुजिम् । चित् । तूतुजिः । अशिश्नत् ॥

Padapatha Transcription Accented

táva ǀ prá-nītī ǀ indra ǀ jóhuvānān ǀ sám ǀ yát ǀ nṝ́n ǀ ná ǀ ródasī íti ǀ ninétha ǀ

mahé ǀ kṣatrā́ya ǀ śávase ǀ hí ǀ jajñé ǀ átūtujim ǀ cit ǀ tū́tujiḥ ǀ aśiśnat ǁ

Padapatha Transcription Nonaccented

tava ǀ pra-nītī ǀ indra ǀ johuvānān ǀ sam ǀ yat ǀ nṝn ǀ na ǀ rodasī iti ǀ ninetha ǀ

mahe ǀ kṣatrāya ǀ śavase ǀ hi ǀ jajñe ǀ atūtujim ǀ cit ǀ tūtujiḥ ǀ aśiśnat ǁ

07.028.04   (Mandala. Sukta. Rik)

5.3.12.04    (Ashtaka. Adhyaya. Varga. Rik)

07.02.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒भिर्न॑ इं॒द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तयः॒ पवं॑ते ।

प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी नः॑ सात् ॥

Samhita Devanagari Nonaccented

एभिर्न इंद्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवंते ।

प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात् ॥

Samhita Transcription Accented

ebhírna indrā́habhirdaśasya durmitrā́so hí kṣitáyaḥ pávante ǀ

práti yáccáṣṭe ánṛtamanenā́ áva dvitā́ váruṇo māyī́ naḥ sāt ǁ

Samhita Transcription Nonaccented

ebhirna indrāhabhirdaśasya durmitrāso hi kṣitayaḥ pavante ǀ

prati yaccaṣṭe anṛtamanenā ava dvitā varuṇo māyī naḥ sāt ǁ

Padapatha Devanagari Accented

ए॒भिः । नः॒ । इ॒न्द्र॒ । अह॑ऽभिः । द॒श॒स्य॒ । दुः॒ऽमि॒त्रासः॑ । हि । क्षि॒तयः॑ । पव॑न्ते ।

प्रति॑ । यत् । चष्टे॑ । अनृ॑तम् । अ॒ने॒नाः । अव॑ । द्वि॒ता । वरु॑णः । मा॒यी । नः॒ । सा॒त् ॥

Padapatha Devanagari Nonaccented

एभिः । नः । इन्द्र । अहऽभिः । दशस्य । दुःऽमित्रासः । हि । क्षितयः । पवन्ते ।

प्रति । यत् । चष्टे । अनृतम् । अनेनाः । अव । द्विता । वरुणः । मायी । नः । सात् ॥

Padapatha Transcription Accented

ebhíḥ ǀ naḥ ǀ indra ǀ áha-bhiḥ ǀ daśasya ǀ duḥ-mitrā́saḥ ǀ hí ǀ kṣitáyaḥ ǀ pávante ǀ

práti ǀ yát ǀ cáṣṭe ǀ ánṛtam ǀ anenā́ḥ ǀ áva ǀ dvitā́ ǀ váruṇaḥ ǀ māyī́ ǀ naḥ ǀ sāt ǁ

Padapatha Transcription Nonaccented

ebhiḥ ǀ naḥ ǀ indra ǀ aha-bhiḥ ǀ daśasya ǀ duḥ-mitrāsaḥ ǀ hi ǀ kṣitayaḥ ǀ pavante ǀ

prati ǀ yat ǀ caṣṭe ǀ anṛtam ǀ anenāḥ ǀ ava ǀ dvitā ǀ varuṇaḥ ǀ māyī ǀ naḥ ǀ sāt ǁ

07.028.05   (Mandala. Sukta. Rik)

5.3.12.05    (Ashtaka. Adhyaya. Varga. Rik)

07.02.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वो॒चेमेदिंद्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।

यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

वोचेमेदिंद्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।

यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

vocémédíndram maghávānamenam mahó rāyó rā́dhaso yáddádannaḥ ǀ

yó árcato bráhmakṛtimáviṣṭho yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

vocemedindram maghavānamenam maho rāyo rādhaso yaddadannaḥ ǀ

yo arcato brahmakṛtimaviṣṭho yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।

यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

वोचेम । इत् । इन्द्रम् । मघऽवानम् । एनम् । महः । रायः । राधसः । यत् । ददत् । नः ।

यः । अर्चतः । ब्रह्मऽकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

vocéma ǀ ít ǀ índram ǀ maghá-vānam ǀ enam ǀ maháḥ ǀ rāyáḥ ǀ rā́dhasaḥ ǀ yát ǀ dádat ǀ naḥ ǀ

yáḥ ǀ árcataḥ ǀ bráhma-kṛtim ǀ áviṣṭhaḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

vocema ǀ it ǀ indram ǀ magha-vānam ǀ enam ǀ mahaḥ ǀ rāyaḥ ǀ rādhasaḥ ǀ yat ǀ dadat ǀ naḥ ǀ

yaḥ ǀ arcataḥ ǀ brahma-kṛtim ǀ aviṣṭhaḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ