SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 34

 

1. Info

To:    1-9, 12-15, 18-25: viśvedevās;
10, 11: varuṇa, viśvedevās;
16: ahi;
17: ahirbudhnya (a); viśve devās (c)
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bhurigārcīgāyatrī (1, 2, 5, 12-14, 16, 19, 20); nicṛttripādgāyatrī (6-11, 15, 18, 21); ārcīgāyatrī (3, 4, 17); nicṛdārṣītriṣṭup (22, 24); ārṣītriṣṭup (23); virāḍārṣītriṣṭup (25)

2nd set of styles: dvipadā (1-21); triṣṭubh (22-25)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.034.01   (Mandala. Sukta. Rik)

5.3.25.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ॥

Samhita Devanagari Nonaccented

प्र शुक्रैतु देवी मनीषा अस्मत्सुतष्टो रथो न वाजी ॥

Samhita Transcription Accented

prá śukráitu devī́ manīṣā́ asmátsútaṣṭo rátho ná vājī́ ǁ

Samhita Transcription Nonaccented

pra śukraitu devī manīṣā asmatsutaṣṭo ratho na vājī ǁ

Padapatha Devanagari Accented

प्र । शु॒क्रा । ए॒तु॒ । दे॒वी । म॒नी॒षा । अ॒स्मत् । सुऽत॑ष्टः । रथः॑ । न । वा॒जी ॥

Padapatha Devanagari Nonaccented

प्र । शुक्रा । एतु । देवी । मनीषा । अस्मत् । सुऽतष्टः । रथः । न । वाजी ॥

Padapatha Transcription Accented

prá ǀ śukrā́ ǀ etu ǀ devī́ ǀ manīṣā́ ǀ asmát ǀ sú-taṣṭaḥ ǀ ráthaḥ ǀ ná ǀ vājī́ ǁ

Padapatha Transcription Nonaccented

pra ǀ śukrā ǀ etu ǀ devī ǀ manīṣā ǀ asmat ǀ su-taṣṭaḥ ǀ rathaḥ ǀ na ǀ vājī ǁ

07.034.02   (Mandala. Sukta. Rik)

5.3.25.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒दुः पृ॑थि॒व्या दि॒वो ज॒नित्रं॑ शृ॒ण्वंत्यापो॒ अध॒ क्षरं॑तीः ॥

Samhita Devanagari Nonaccented

विदुः पृथिव्या दिवो जनित्रं शृण्वंत्यापो अध क्षरंतीः ॥

Samhita Transcription Accented

vidúḥ pṛthivyā́ divó janítram śṛṇvántyā́po ádha kṣárantīḥ ǁ

Samhita Transcription Nonaccented

viduḥ pṛthivyā divo janitram śṛṇvantyāpo adha kṣarantīḥ ǁ

Padapatha Devanagari Accented

वि॒दुः । पृ॒थि॒व्याः । दि॒वः । ज॒नित्र॑म् । शृ॒ण्वन्ति॑ । आपः॑ । अध॑ । क्षर॑न्तीः ॥

Padapatha Devanagari Nonaccented

विदुः । पृथिव्याः । दिवः । जनित्रम् । शृण्वन्ति । आपः । अध । क्षरन्तीः ॥

Padapatha Transcription Accented

vidúḥ ǀ pṛthivyā́ḥ ǀ diváḥ ǀ janítram ǀ śṛṇvánti ǀ ā́paḥ ǀ ádha ǀ kṣárantīḥ ǁ

Padapatha Transcription Nonaccented

viduḥ ǀ pṛthivyāḥ ǀ divaḥ ǀ janitram ǀ śṛṇvanti ǀ āpaḥ ǀ adha ǀ kṣarantīḥ ǁ

07.034.03   (Mandala. Sukta. Rik)

5.3.25.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आप॑श्चिदस्मै॒ पिन्वं॑त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंसं॑त उ॒ग्राः ॥

Samhita Devanagari Nonaccented

आपश्चिदस्मै पिन्वंत पृथ्वीर्वृत्रेषु शूरा मंसंत उग्राः ॥

Samhita Transcription Accented

ā́paścidasmai pínvanta pṛthvī́rvṛtréṣu śū́rā máṃsanta ugrā́ḥ ǁ

Samhita Transcription Nonaccented

āpaścidasmai pinvanta pṛthvīrvṛtreṣu śūrā maṃsanta ugrāḥ ǁ

Padapatha Devanagari Accented

आपः॑ । चि॒त् । अ॒स्मै॒ । पिन्व॑न्त । पृ॒थ्वीः । वृ॒त्रेषु॑ । शूराः॑ । मंस॑न्ते । उ॒ग्राः ॥

Padapatha Devanagari Nonaccented

आपः । चित् । अस्मै । पिन्वन्त । पृथ्वीः । वृत्रेषु । शूराः । मंसन्ते । उग्राः ॥

Padapatha Transcription Accented

ā́paḥ ǀ cit ǀ asmai ǀ pínvanta ǀ pṛthvī́ḥ ǀ vṛtréṣu ǀ śū́rāḥ ǀ máṃsante ǀ ugrā́ḥ ǁ

Padapatha Transcription Nonaccented

āpaḥ ǀ cit ǀ asmai ǀ pinvanta ǀ pṛthvīḥ ǀ vṛtreṣu ǀ śūrāḥ ǀ maṃsante ǀ ugrāḥ ǁ

07.034.04   (Mandala. Sukta. Rik)

5.3.25.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निंद्रो॒ न व॒ज्री हिर॑ण्यबाहुः ॥

Samhita Devanagari Nonaccented

आ धूर्ष्वस्मै दधाताश्वानिंद्रो न वज्री हिरण्यबाहुः ॥

Samhita Transcription Accented

ā́ dhūrṣvásmai dádhātā́śvāníndro ná vajrī́ híraṇyabāhuḥ ǁ

Samhita Transcription Nonaccented

ā dhūrṣvasmai dadhātāśvānindro na vajrī hiraṇyabāhuḥ ǁ

Padapatha Devanagari Accented

आ । धूः॒ऽसु । अ॒स्मै॒ । दधा॑त । अश्वा॑न् । इन्द्रः॑ । न । व॒ज्री । हिर॑ण्यऽबाहुः ॥

Padapatha Devanagari Nonaccented

आ । धूःऽसु । अस्मै । दधात । अश्वान् । इन्द्रः । न । वज्री । हिरण्यऽबाहुः ॥

Padapatha Transcription Accented

ā́ ǀ dhūḥ-sú ǀ asmai ǀ dádhāta ǀ áśvān ǀ índraḥ ǀ ná ǀ vajrī́ ǀ híraṇya-bāhuḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ dhūḥ-su ǀ asmai ǀ dadhāta ǀ aśvān ǀ indraḥ ǀ na ǀ vajrī ǀ hiraṇya-bāhuḥ ǁ

07.034.05   (Mandala. Sukta. Rik)

5.3.25.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्र स्था॒ताहे॑व य॒ज्ञं याते॑व॒ पत्मं॒त्मना॑ हिनोत ॥

Samhita Devanagari Nonaccented

अभि प्र स्थाताहेव यज्ञं यातेव पत्मंत्मना हिनोत ॥

Samhita Transcription Accented

abhí prá sthātā́heva yajñám yā́teva pátmantmánā hinota ǁ

Samhita Transcription Nonaccented

abhi pra sthātāheva yajñam yāteva patmantmanā hinota ǁ

Padapatha Devanagari Accented

अ॒भि । प्र । स्था॒त॒ । अह॑ऽइव । य॒ज्ञम् । याता॑ऽइव । पत्म॑न् । त्मना॑ । हि॒नो॒त॒ ॥

Padapatha Devanagari Nonaccented

अभि । प्र । स्थात । अहऽइव । यज्ञम् । याताऽइव । पत्मन् । त्मना । हिनोत ॥

Padapatha Transcription Accented

abhí ǀ prá ǀ sthāta ǀ áha-iva ǀ yajñám ǀ yā́tā-iva ǀ pátman ǀ tmánā ǀ hinota ǁ

Padapatha Transcription Nonaccented

abhi ǀ pra ǀ sthāta ǀ aha-iva ǀ yajñam ǀ yātā-iva ǀ patman ǀ tmanā ǀ hinota ǁ

07.034.06   (Mandala. Sukta. Rik)

5.3.25.06    (Ashtaka. Adhyaya. Varga. Rik)

07.03.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्मना॑ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा॑त के॒तुं जना॑य वी॒रं ॥

Samhita Devanagari Nonaccented

त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरं ॥

Samhita Transcription Accented

tmánā samátsu hinóta yajñám dádhāta ketúm jánāya vīrám ǁ

Samhita Transcription Nonaccented

tmanā samatsu hinota yajñam dadhāta ketum janāya vīram ǁ

Padapatha Devanagari Accented

त्मना॑ । स॒मत्ऽसु॑ । हि॒नोत॑ । य॒ज्ञम् । दधा॑त । के॒तुम् । जना॑य । वी॒रम् ॥

Padapatha Devanagari Nonaccented

त्मना । समत्ऽसु । हिनोत । यज्ञम् । दधात । केतुम् । जनाय । वीरम् ॥

Padapatha Transcription Accented

tmánā ǀ samát-su ǀ hinóta ǀ yajñám ǀ dádhāta ǀ ketúm ǀ jánāya ǀ vīrám ǁ

Padapatha Transcription Nonaccented

tmanā ǀ samat-su ǀ hinota ǀ yajñam ǀ dadhāta ǀ ketum ǀ janāya ǀ vīram ǁ

07.034.07   (Mandala. Sukta. Rik)

5.3.25.07    (Ashtaka. Adhyaya. Varga. Rik)

07.03.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॑स्य॒ शुष्मा॑द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ॥

Samhita Devanagari Nonaccented

उदस्य शुष्माद्भानुर्नार्त बिभर्ति भारं पृथिवी न भूम ॥

Samhita Transcription Accented

údasya śúṣmādbhānúrnā́rta bíbharti bhārám pṛthivī́ ná bhū́ma ǁ

Samhita Transcription Nonaccented

udasya śuṣmādbhānurnārta bibharti bhāram pṛthivī na bhūma ǁ

Padapatha Devanagari Accented

उत् । अ॒स्य॒ । शुष्मा॑त् । भा॒नुः । न । आ॒र्त॒ । बिभ॑र्ति । भा॒रम् । पृ॒थि॒वी । न । भूम॑ ॥

Padapatha Devanagari Nonaccented

उत् । अस्य । शुष्मात् । भानुः । न । आर्त । बिभर्ति । भारम् । पृथिवी । न । भूम ॥

Padapatha Transcription Accented

út ǀ asya ǀ śúṣmāt ǀ bhānúḥ ǀ ná ǀ ārta ǀ bíbharti ǀ bhārám ǀ pṛthivī́ ǀ ná ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

ut ǀ asya ǀ śuṣmāt ǀ bhānuḥ ǀ na ǀ ārta ǀ bibharti ǀ bhāram ǀ pṛthivī ǀ na ǀ bhūma ǁ

07.034.08   (Mandala. Sukta. Rik)

5.3.25.08    (Ashtaka. Adhyaya. Varga. Rik)

07.03.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह्वया॑मि दे॒वाँ अया॑तुरग्ने॒ साध॑न्नृ॒तेन॒ धियं॑ दधामि ॥

Samhita Devanagari Nonaccented

ह्वयामि देवाँ अयातुरग्ने साधन्नृतेन धियं दधामि ॥

Samhita Transcription Accented

hváyāmi devā́m̐ áyāturagne sā́dhannṛténa dhíyam dadhāmi ǁ

Samhita Transcription Nonaccented

hvayāmi devām̐ ayāturagne sādhannṛtena dhiyam dadhāmi ǁ

Padapatha Devanagari Accented

ह्वया॑मि । दे॒वान् । अया॑तुः । अ॒ग्ने॒ । साध॑न् । ऋ॒तेन॑ । धिय॑म् । द॒धा॒मि॒ ॥

Padapatha Devanagari Nonaccented

ह्वयामि । देवान् । अयातुः । अग्ने । साधन् । ऋतेन । धियम् । दधामि ॥

Padapatha Transcription Accented

hváyāmi ǀ devā́n ǀ áyātuḥ ǀ agne ǀ sā́dhan ǀ ṛténa ǀ dhíyam ǀ dadhāmi ǁ

Padapatha Transcription Nonaccented

hvayāmi ǀ devān ǀ ayātuḥ ǀ agne ǀ sādhan ǀ ṛtena ǀ dhiyam ǀ dadhāmi ǁ

07.034.09   (Mandala. Sukta. Rik)

5.3.25.09    (Ashtaka. Adhyaya. Varga. Rik)

07.03.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि वो॑ दे॒वीं धियं॑ दधिध्वं॒ प्र वो॑ देव॒त्रा वाचं॑ कृणुध्वं ॥

Samhita Devanagari Nonaccented

अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वं ॥

Samhita Transcription Accented

abhí vo devī́m dhíyam dadhidhvam prá vo devatrā́ vā́cam kṛṇudhvam ǁ

Samhita Transcription Nonaccented

abhi vo devīm dhiyam dadhidhvam pra vo devatrā vācam kṛṇudhvam ǁ

Padapatha Devanagari Accented

अ॒भि । वः॒ । दे॒वीम् । धिय॑म् । द॒धि॒ध्व॒म् । प्र । वः॒ । दे॒व॒ऽत्रा । वाच॑म् । कृ॒णु॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

अभि । वः । देवीम् । धियम् । दधिध्वम् । प्र । वः । देवऽत्रा । वाचम् । कृणुध्वम् ॥

Padapatha Transcription Accented

abhí ǀ vaḥ ǀ devī́m ǀ dhíyam ǀ dadhidhvam ǀ prá ǀ vaḥ ǀ deva-trā́ ǀ vā́cam ǀ kṛṇudhvam ǁ

Padapatha Transcription Nonaccented

abhi ǀ vaḥ ǀ devīm ǀ dhiyam ǀ dadhidhvam ǀ pra ǀ vaḥ ǀ deva-trā ǀ vācam ǀ kṛṇudhvam ǁ

07.034.10   (Mandala. Sukta. Rik)

5.3.25.10    (Ashtaka. Adhyaya. Varga. Rik)

07.03.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥

Samhita Devanagari Nonaccented

आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥

Samhita Transcription Accented

ā́ caṣṭa āsām pā́tho nadī́nām váruṇa ugráḥ sahásracakṣāḥ ǁ

Samhita Transcription Nonaccented

ā caṣṭa āsām pātho nadīnām varuṇa ugraḥ sahasracakṣāḥ ǁ

Padapatha Devanagari Accented

आ । च॒ष्टे॒ । आ॒सा॒म् । पाथः॑ । न॒दीना॑म् । वरु॑णः । उ॒ग्रः । स॒हस्र॑ऽचक्षाः ॥

Padapatha Devanagari Nonaccented

आ । चष्टे । आसाम् । पाथः । नदीनाम् । वरुणः । उग्रः । सहस्रऽचक्षाः ॥

Padapatha Transcription Accented

ā́ ǀ caṣṭe ǀ āsām ǀ pā́thaḥ ǀ nadī́nām ǀ váruṇaḥ ǀ ugráḥ ǀ sahásra-cakṣāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ caṣṭe ǀ āsām ǀ pāthaḥ ǀ nadīnām ǀ varuṇaḥ ǀ ugraḥ ǀ sahasra-cakṣāḥ ǁ

07.034.11   (Mandala. Sukta. Rik)

5.3.26.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

राजा॑ रा॒ष्ट्रानां॒ पेशो॑ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ॥

Samhita Devanagari Nonaccented

राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु ॥

Samhita Transcription Accented

rā́jā rāṣṭrā́nām péśo nadī́nāmánuttamasmai kṣatrám viśvā́yu ǁ

Samhita Transcription Nonaccented

rājā rāṣṭrānām peśo nadīnāmanuttamasmai kṣatram viśvāyu ǁ

Padapatha Devanagari Accented

राजा॑ । रा॒ष्ट्राना॑म् । पेशः॑ । न॒दीना॑म् । अनु॑त्तम् । अ॒स्मै॒ । क्ष॒त्रम् । वि॒श्वऽआ॑यु ॥

Padapatha Devanagari Nonaccented

राजा । राष्ट्रानाम् । पेशः । नदीनाम् । अनुत्तम् । अस्मै । क्षत्रम् । विश्वऽआयु ॥

Padapatha Transcription Accented

rā́jā ǀ rāṣṭrā́nām ǀ péśaḥ ǀ nadī́nām ǀ ánuttam ǀ asmai ǀ kṣatrám ǀ viśvá-āyu ǁ

Padapatha Transcription Nonaccented

rājā ǀ rāṣṭrānām ǀ peśaḥ ǀ nadīnām ǀ anuttam ǀ asmai ǀ kṣatram ǀ viśva-āyu ǁ

07.034.12   (Mandala. Sukta. Rik)

5.3.26.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवि॑ष्टो अ॒स्मान्विश्वा॑सु वि॒क्ष्वद्युं॑ कृणोत॒ शंसं॑ निनि॒त्सोः ॥

Samhita Devanagari Nonaccented

अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः ॥

Samhita Transcription Accented

áviṣṭo asmā́nvíśvāsu vikṣvádyum kṛṇota śáṃsam ninitsóḥ ǁ

Samhita Transcription Nonaccented

aviṣṭo asmānviśvāsu vikṣvadyum kṛṇota śaṃsam ninitsoḥ ǁ

Padapatha Devanagari Accented

अवि॑ष्टो॒ इति॑ । अ॒स्मान् । विश्वा॑सु । वि॒क्षु । अद्यु॑म् । कृ॒णो॒त॒ । शंस॑म् । नि॒नि॒त्सोः ॥

Padapatha Devanagari Nonaccented

अविष्टो इति । अस्मान् । विश्वासु । विक्षु । अद्युम् । कृणोत । शंसम् । निनित्सोः ॥

Padapatha Transcription Accented

áviṣṭo íti ǀ asmā́n ǀ víśvāsu ǀ vikṣú ǀ ádyum ǀ kṛṇota ǀ śáṃsam ǀ ninitsóḥ ǁ

Padapatha Transcription Nonaccented

aviṣṭo iti ǀ asmān ǀ viśvāsu ǀ vikṣu ǀ adyum ǀ kṛṇota ǀ śaṃsam ǀ ninitsoḥ ǁ

07.034.13   (Mandala. Sukta. Rik)

5.3.26.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्ये॑तु दि॒द्युद्द्वि॒षामशे॑वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूनां॑ ॥

Samhita Devanagari Nonaccented

व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनां ॥

Samhita Transcription Accented

vyétu didyúddviṣā́máśevā yuyóta víṣvagrápastanū́nām ǁ

Samhita Transcription Nonaccented

vyetu didyuddviṣāmaśevā yuyota viṣvagrapastanūnām ǁ

Padapatha Devanagari Accented

वि । ए॒तु॒ । दि॒द्युत् । द्वि॒षाम् । अशे॑वा । यु॒योत॑ । विष्व॑क् । रपः॑ । त॒नूना॑म् ॥

Padapatha Devanagari Nonaccented

वि । एतु । दिद्युत् । द्विषाम् । अशेवा । युयोत । विष्वक् । रपः । तनूनाम् ॥

Padapatha Transcription Accented

ví ǀ etu ǀ didyút ǀ dviṣā́m ǀ áśevā ǀ yuyóta ǀ víṣvak ǀ rápaḥ ǀ tanū́nām ǁ

Padapatha Transcription Nonaccented

vi ǀ etu ǀ didyut ǀ dviṣām ǀ aśevā ǀ yuyota ǀ viṣvak ǀ rapaḥ ǀ tanūnām ǁ

07.034.14   (Mandala. Sukta. Rik)

5.3.26.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवी॑न्नो अ॒ग्निर्ह॒व्यान्नमो॑भिः॒ प्रेष्ठो॑ अस्मा अधायि॒ स्तोमः॑ ॥

Samhita Devanagari Nonaccented

अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥

Samhita Transcription Accented

ávīnno agnírhavyā́nnámobhiḥ préṣṭho asmā adhāyi stómaḥ ǁ

Samhita Transcription Nonaccented

avīnno agnirhavyānnamobhiḥ preṣṭho asmā adhāyi stomaḥ ǁ

Padapatha Devanagari Accented

अवी॑त् । नः॒ । अ॒ग्निः । ह॒व्य॒ऽअत् । नमः॑ऽभिः । प्रेष्ठः॑ । अ॒स्मै॒ । अ॒धा॒यि॒ । स्तोमः॑ ॥

Padapatha Devanagari Nonaccented

अवीत् । नः । अग्निः । हव्यऽअत् । नमःऽभिः । प्रेष्ठः । अस्मै । अधायि । स्तोमः ॥

Padapatha Transcription Accented

ávīt ǀ naḥ ǀ agníḥ ǀ havya-át ǀ námaḥ-bhiḥ ǀ préṣṭhaḥ ǀ asmai ǀ adhāyi ǀ stómaḥ ǁ

Padapatha Transcription Nonaccented

avīt ǀ naḥ ǀ agniḥ ǀ havya-at ǀ namaḥ-bhiḥ ǀ preṣṭhaḥ ǀ asmai ǀ adhāyi ǀ stomaḥ ǁ

07.034.15   (Mandala. Sukta. Rik)

5.3.26.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒जूर्दे॒वेभि॑र॒पां नपा॑तं॒ सखा॑यं कृध्वं शि॒वो नो॑ अस्तु ॥

Samhita Devanagari Nonaccented

सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥

Samhita Transcription Accented

sajū́rdevébhirapā́m nápātam sákhāyam kṛdhvam śivó no astu ǁ

Samhita Transcription Nonaccented

sajūrdevebhirapām napātam sakhāyam kṛdhvam śivo no astu ǁ

Padapatha Devanagari Accented

स॒ऽजूः । दे॒वेभिः॑ । अ॒पाम् । नपा॑तम् । सखा॑यम् । कृ॒ध्व॒म् । शि॒वः । नः॒ । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

सऽजूः । देवेभिः । अपाम् । नपातम् । सखायम् । कृध्वम् । शिवः । नः । अस्तु ॥

Padapatha Transcription Accented

sa-jū́ḥ ǀ devébhiḥ ǀ apā́m ǀ nápātam ǀ sákhāyam ǀ kṛdhvam ǀ śiváḥ ǀ naḥ ǀ astu ǁ

Padapatha Transcription Nonaccented

sa-jūḥ ǀ devebhiḥ ǀ apām ǀ napātam ǀ sakhāyam ǀ kṛdhvam ǀ śivaḥ ǀ naḥ ǀ astu ǁ

07.034.16   (Mandala. Sukta. Rik)

5.3.26.06    (Ashtaka. Adhyaya. Varga. Rik)

07.03.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ब्जामु॒क्थैरहिं॑ गृणीषे बु॒ध्ने न॒दीनां॒ रज॑स्सु॒ षीद॑न् ॥

Samhita Devanagari Nonaccented

अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥

Samhita Transcription Accented

abjā́muktháiráhim gṛṇīṣe budhné nadī́nām rájassu ṣī́dan ǁ

Samhita Transcription Nonaccented

abjāmukthairahim gṛṇīṣe budhne nadīnām rajassu ṣīdan ǁ

Padapatha Devanagari Accented

अ॒प्ऽजाम् । उ॒क्थैः । अहि॑म् । गृ॒णी॒षे॒ । बु॒ध्ने । न॒दीना॑म् । रजः॑ऽसु । सीद॑न् ॥

Padapatha Devanagari Nonaccented

अप्ऽजाम् । उक्थैः । अहिम् । गृणीषे । बुध्ने । नदीनाम् । रजःऽसु । सीदन् ॥

Padapatha Transcription Accented

ap-jā́m ǀ uktháiḥ ǀ áhim ǀ gṛṇīṣe ǀ budhné ǀ nadī́nām ǀ rájaḥ-su ǀ sī́dan ǁ

Padapatha Transcription Nonaccented

ap-jām ǀ ukthaiḥ ǀ ahim ǀ gṛṇīṣe ǀ budhne ǀ nadīnām ǀ rajaḥ-su ǀ sīdan ǁ

07.034.17   (Mandala. Sukta. Rik)

5.3.26.07    (Ashtaka. Adhyaya. Varga. Rik)

07.03.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॒न्मा य॒ज्ञो अ॑स्य स्रिधदृता॒योः ॥

Samhita Devanagari Nonaccented

मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः ॥

Samhita Transcription Accented

mā́ nó’hirbudhnyo riṣé dhānmā́ yajñó asya sridhadṛtāyóḥ ǁ

Samhita Transcription Nonaccented

mā no’hirbudhnyo riṣe dhānmā yajño asya sridhadṛtāyoḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । रि॒षे । धा॒त् । मा । य॒ज्ञः । अ॒स्य॒ । स्रि॒ध॒त् । ऋ॒त॒ऽयोः ॥

Padapatha Devanagari Nonaccented

मा । नः । अहिः । बुध्न्यः । रिषे । धात् । मा । यज्ञः । अस्य । स्रिधत् । ऋतऽयोः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ riṣé ǀ dhāt ǀ mā́ ǀ yajñáḥ ǀ asya ǀ sridhat ǀ ṛta-yóḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ riṣe ǀ dhāt ǀ mā ǀ yajñaḥ ǀ asya ǀ sridhat ǀ ṛta-yoḥ ǁ

07.034.18   (Mandala. Sukta. Rik)

5.3.26.08    (Ashtaka. Adhyaya. Varga. Rik)

07.03.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त न॑ ए॒षु नृषु॒ श्रवो॑ धुः॒ प्र रा॒ये यं॑तु॒ शर्धं॑तो अ॒र्यः ॥

Samhita Devanagari Nonaccented

उत न एषु नृषु श्रवो धुः प्र राये यंतु शर्धंतो अर्यः ॥

Samhita Transcription Accented

utá na eṣú nṛ́ṣu śrávo dhuḥ prá rāyé yantu śárdhanto aryáḥ ǁ

Samhita Transcription Nonaccented

uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । ए॒षु । नृषु॑ । श्रवः॑ । धुः॒ । प्र । रा॒ये । य॒न्तु॒ । शर्ध॑न्तः । अ॒र्यः ॥

Padapatha Devanagari Nonaccented

उत । नः । एषु । नृषु । श्रवः । धुः । प्र । राये । यन्तु । शर्धन्तः । अर्यः ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ eṣú ǀ nṛ́ṣu ǀ śrávaḥ ǀ dhuḥ ǀ prá ǀ rāyé ǀ yantu ǀ śárdhantaḥ ǀ aryáḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ eṣu ǀ nṛṣu ǀ śravaḥ ǀ dhuḥ ǀ pra ǀ rāye ǀ yantu ǀ śardhantaḥ ǀ aryaḥ ǁ

07.034.19   (Mandala. Sukta. Rik)

5.3.26.09    (Ashtaka. Adhyaya. Varga. Rik)

07.03.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तपं॑ति॒ शत्रुं॒ स्व१॒॑र्ण भूमा॑ म॒हासे॑नासो॒ अमे॑भिरेषां ॥

Samhita Devanagari Nonaccented

तपंति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषां ॥

Samhita Transcription Accented

tápanti śátrum svárṇá bhū́mā mahā́senāso ámebhireṣām ǁ

Samhita Transcription Nonaccented

tapanti śatrum svarṇa bhūmā mahāsenāso amebhireṣām ǁ

Padapatha Devanagari Accented

तप॑न्ति । शत्रु॑म् । स्वः॑ । न । भूम॑ । म॒हाऽसे॑नासः । अमे॑भिः । ए॒षा॒म् ॥

Padapatha Devanagari Nonaccented

तपन्ति । शत्रुम् । स्वः । न । भूम । महाऽसेनासः । अमेभिः । एषाम् ॥

Padapatha Transcription Accented

tápanti ǀ śátrum ǀ sváḥ ǀ ná ǀ bhū́ma ǀ mahā́-senāsaḥ ǀ ámebhiḥ ǀ eṣām ǁ

Padapatha Transcription Nonaccented

tapanti ǀ śatrum ǀ svaḥ ǀ na ǀ bhūma ǀ mahā-senāsaḥ ǀ amebhiḥ ǀ eṣām ǁ

07.034.20   (Mandala. Sukta. Rik)

5.3.26.10    (Ashtaka. Adhyaya. Varga. Rik)

07.03.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यन्नः॒ पत्नी॒र्गमं॒त्यच्छा॒ त्वष्टा॑ सुपा॒णिर्दधा॑तु वी॒रान् ॥

Samhita Devanagari Nonaccented

आ यन्नः पत्नीर्गमंत्यच्छा त्वष्टा सुपाणिर्दधातु वीरान् ॥

Samhita Transcription Accented

ā́ yánnaḥ pátnīrgámantyácchā tváṣṭā supāṇírdádhātu vīrā́n ǁ

Samhita Transcription Nonaccented

ā yannaḥ patnīrgamantyacchā tvaṣṭā supāṇirdadhātu vīrān ǁ

Padapatha Devanagari Accented

आ । यत् । नः॒ । पत्नीः॑ । गम॑न्ति । अच्छ॑ । त्वष्टा॑ । सु॒ऽपा॒णिः । दधा॑तु । वी॒रान् ॥

Padapatha Devanagari Nonaccented

आ । यत् । नः । पत्नीः । गमन्ति । अच्छ । त्वष्टा । सुऽपाणिः । दधातु । वीरान् ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ naḥ ǀ pátnīḥ ǀ gámanti ǀ áccha ǀ tváṣṭā ǀ su-pāṇíḥ ǀ dádhātu ǀ vīrā́n ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ naḥ ǀ patnīḥ ǀ gamanti ǀ accha ǀ tvaṣṭā ǀ su-pāṇiḥ ǀ dadhātu ǀ vīrān ǁ

07.034.21   (Mandala. Sukta. Rik)

5.3.27.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ नः॒ स्तोमं॒ त्वष्टा॑ जुषेत॒ स्याद॒स्मे अ॒रम॑तिर्वसू॒युः ॥

Samhita Devanagari Nonaccented

प्रति नः स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः ॥

Samhita Transcription Accented

práti naḥ stómam tváṣṭā juṣeta syā́dasmé arámatirvasūyúḥ ǁ

Samhita Transcription Nonaccented

prati naḥ stomam tvaṣṭā juṣeta syādasme aramatirvasūyuḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । नः॒ । स्तोम॑म् । त्वष्टा॑ । जु॒षे॒त॒ । स्यात् । अ॒स्मे इति॑ । अ॒रम॑तिः । व॒सु॒ऽयुः ॥

Padapatha Devanagari Nonaccented

प्रति । नः । स्तोमम् । त्वष्टा । जुषेत । स्यात् । अस्मे इति । अरमतिः । वसुऽयुः ॥

Padapatha Transcription Accented

práti ǀ naḥ ǀ stómam ǀ tváṣṭā ǀ juṣeta ǀ syā́t ǀ asmé íti ǀ arámatiḥ ǀ vasu-yúḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ naḥ ǀ stomam ǀ tvaṣṭā ǀ juṣeta ǀ syāt ǀ asme iti ǀ aramatiḥ ǀ vasu-yuḥ ǁ

07.034.22   (Mandala. Sukta. Rik)

5.3.27.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता नो॑ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु ।

वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ॥

Samhita Devanagari Nonaccented

ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु ।

वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥

Samhita Transcription Accented

tā́ no rāsanrātiṣā́co vásūnyā́ ródasī varuṇānī́ śṛṇotu ǀ

várūtrībhiḥ suśaraṇó no astu tváṣṭā sudátro ví dadhātu rā́yaḥ ǁ

Samhita Transcription Nonaccented

tā no rāsanrātiṣāco vasūnyā rodasī varuṇānī śṛṇotu ǀ

varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ ǁ

Padapatha Devanagari Accented

ता । नः॒ । रा॒स॒न् । रा॒ति॒ऽसाचः॑ । वसू॑नि । आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ ।

वरू॑त्रीभिः । सु॒ऽश॒र॒णः । नः॒ । अ॒स्तु॒ । त्वष्टा॑ । सु॒ऽदत्रः॑ । वि । द॒धा॒तु॒ । रायः॑ ॥

Padapatha Devanagari Nonaccented

ता । नः । रासन् । रातिऽसाचः । वसूनि । आ । रोदसी इति । वरुणानी । शृणोतु ।

वरूत्रीभिः । सुऽशरणः । नः । अस्तु । त्वष्टा । सुऽदत्रः । वि । दधातु । रायः ॥

Padapatha Transcription Accented

tā́ ǀ naḥ ǀ rāsan ǀ rāti-sā́caḥ ǀ vásūni ǀ ā́ ǀ ródasī íti ǀ varuṇānī́ ǀ śṛṇotu ǀ

várūtrībhiḥ ǀ su-śaraṇáḥ ǀ naḥ ǀ astu ǀ tváṣṭā ǀ su-dátraḥ ǀ ví ǀ dadhātu ǀ rā́yaḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ naḥ ǀ rāsan ǀ rāti-sācaḥ ǀ vasūni ǀ ā ǀ rodasī iti ǀ varuṇānī ǀ śṛṇotu ǀ

varūtrībhiḥ ǀ su-śaraṇaḥ ǀ naḥ ǀ astu ǀ tvaṣṭā ǀ su-datraḥ ǀ vi ǀ dadhātu ǀ rāyaḥ ǁ

07.034.23   (Mandala. Sukta. Rik)

5.3.27.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्नो॒ रायः॒ पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः ।

वन॒स्पति॑भिः पृथि॒वी स॒जोषा॑ उ॒भे रोद॑सी॒ परि॑ पासतो नः ॥

Samhita Devanagari Nonaccented

तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः ।

वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥

Samhita Transcription Accented

tánno rā́yaḥ párvatāstánna ā́pastádrātiṣā́ca óṣadhīrutá dyáuḥ ǀ

vánaspátibhiḥ pṛthivī́ sajóṣā ubhé ródasī pári pāsato naḥ ǁ

Samhita Transcription Nonaccented

tanno rāyaḥ parvatāstanna āpastadrātiṣāca oṣadhīruta dyauḥ ǀ

vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ ǁ

Padapatha Devanagari Accented

तत् । नः॒ । रायः॑ । पर्व॑ताः । तत् । नः॒ । आपः॑ । तत् । रा॒ति॒ऽसाचः॑ । ओष॑धीः । उ॒त । द्यौः ।

वन॒स्पति॑ऽभिः । पृ॒थि॒वी । स॒ऽजोषाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । परि॑ । पा॒स॒तः॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

तत् । नः । रायः । पर्वताः । तत् । नः । आपः । तत् । रातिऽसाचः । ओषधीः । उत । द्यौः ।

वनस्पतिऽभिः । पृथिवी । सऽजोषाः । उभे इति । रोदसी इति । परि । पासतः । नः ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ rā́yaḥ ǀ párvatāḥ ǀ tát ǀ naḥ ǀ ā́paḥ ǀ tát ǀ rāti-sā́caḥ ǀ óṣadhīḥ ǀ utá ǀ dyáuḥ ǀ

vánaspáti-bhiḥ ǀ pṛthivī́ ǀ sa-jóṣāḥ ǀ ubhé íti ǀ ródasī íti ǀ pári ǀ pāsataḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ rāyaḥ ǀ parvatāḥ ǀ tat ǀ naḥ ǀ āpaḥ ǀ tat ǀ rāti-sācaḥ ǀ oṣadhīḥ ǀ uta ǀ dyauḥ ǀ

vanaspati-bhiḥ ǀ pṛthivī ǀ sa-joṣāḥ ǀ ubhe iti ǀ rodasī iti ǀ pari ǀ pāsataḥ ǀ naḥ ǁ

07.034.24   (Mandala. Sukta. Rik)

5.3.27.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इंद्र॑सखा ।

अनु॒ विश्वे॑ म॒रुतो॒ ये स॒हासो॑ रा॒यः स्या॑म ध॒रुणं॑ धि॒यध्यै॑ ॥

Samhita Devanagari Nonaccented

अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इंद्रसखा ।

अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥

Samhita Transcription Accented

ánu tádurvī́ ródasī jihātāmánu dyukṣó váruṇa índrasakhā ǀ

ánu víśve marúto yé sahā́so rāyáḥ syāma dharúṇam dhiyádhyai ǁ

Samhita Transcription Nonaccented

anu tadurvī rodasī jihātāmanu dyukṣo varuṇa indrasakhā ǀ

anu viśve maruto ye sahāso rāyaḥ syāma dharuṇam dhiyadhyai ǁ

Padapatha Devanagari Accented

अनु॑ । तत् । उ॒र्वी इति॑ । रोद॑सी॒ इति॑ । जि॒हा॒ता॒म् । अनु॑ । द्यु॒क्षः । वरु॑णः । इन्द्र॑ऽसखा ।

अनु॑ । विश्वे॑ । म॒रुतः॑ । ये । स॒हासः॑ । रा॒यः । स्या॒म॒ । ध॒रुण॑म् । धि॒यध्यै॑ ॥

Padapatha Devanagari Nonaccented

अनु । तत् । उर्वी इति । रोदसी इति । जिहाताम् । अनु । द्युक्षः । वरुणः । इन्द्रऽसखा ।

अनु । विश्वे । मरुतः । ये । सहासः । रायः । स्याम । धरुणम् । धियध्यै ॥

Padapatha Transcription Accented

ánu ǀ tát ǀ urvī́ íti ǀ ródasī íti ǀ jihātām ǀ ánu ǀ dyukṣáḥ ǀ váruṇaḥ ǀ índra-sakhā ǀ

ánu ǀ víśve ǀ marútaḥ ǀ yé ǀ sahā́saḥ ǀ rāyáḥ ǀ syāma ǀ dharúṇam ǀ dhiyádhyai ǁ

Padapatha Transcription Nonaccented

anu ǀ tat ǀ urvī iti ǀ rodasī iti ǀ jihātām ǀ anu ǀ dyukṣaḥ ǀ varuṇaḥ ǀ indra-sakhā ǀ

anu ǀ viśve ǀ marutaḥ ǀ ye ǀ sahāsaḥ ǀ rāyaḥ ǀ syāma ǀ dharuṇam ǀ dhiyadhyai ǁ

07.034.25   (Mandala. Sukta. Rik)

5.3.27.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्न॒ इंद्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषंत ।

शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

तन्न इंद्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषंत ।

शर्मन्त्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

tánna índro váruṇo mitró agnírā́pa óṣadhīrvaníno juṣanta ǀ

śármantsyāma marútāmupásthe yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

tanna indro varuṇo mitro agnirāpa oṣadhīrvanino juṣanta ǀ

śarmantsyāma marutāmupasthe yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

तत् । नः॒ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । आपः॑ । ओष॑धीः । व॒निनः॑ । जु॒ष॒न्त॒ ।

शर्म॑न् । स्या॒म॒ । म॒रुता॑म् । उ॒पऽस्थे॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

तत् । नः । इन्द्रः । वरुणः । मित्रः । अग्निः । आपः । ओषधीः । वनिनः । जुषन्त ।

शर्मन् । स्याम । मरुताम् । उपऽस्थे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ ā́paḥ ǀ óṣadhīḥ ǀ vanínaḥ ǀ juṣanta ǀ

śárman ǀ syāma ǀ marútām ǀ upá-sthe ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ āpaḥ ǀ oṣadhīḥ ǀ vaninaḥ ǀ juṣanta ǀ

śarman ǀ syāma ǀ marutām ǀ upa-sthe ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ