SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 35

 

1. Info

To:    viśvedevās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (1-5, 11, 12); nicṛttriṣṭup (6, 8, 10, 15); virāṭtrisṭup (7, 9); bhurikpaṅkti (13, 14)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.035.01   (Mandala. Sukta. Rik)

5.3.28.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं न॑ इंद्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इंद्रा॒वरु॑णा रा॒तह॑व्या ।

शमिंद्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इंद्रा॑पू॒षणा॒ वाज॑सातौ ॥

Samhita Devanagari Nonaccented

शं न इंद्राग्नी भवतामवोभिः शं न इंद्रावरुणा रातहव्या ।

शमिंद्रासोमा सुविताय शं योः शं न इंद्रापूषणा वाजसातौ ॥

Samhita Transcription Accented

śám na indrāgnī́ bhavatāmávobhiḥ śám na índrāváruṇā rātáhavyā ǀ

śámíndrāsómā suvitā́ya śám yóḥ śám na índrāpūṣáṇā vā́jasātau ǁ

Samhita Transcription Nonaccented

śam na indrāgnī bhavatāmavobhiḥ śam na indrāvaruṇā rātahavyā ǀ

śamindrāsomā suvitāya śam yoḥ śam na indrāpūṣaṇā vājasātau ǁ

Padapatha Devanagari Accented

शम् । नः॒ । इ॒न्द्रा॒ग्नी इति॑ । भ॒व॒ता॒म् । अवः॑ऽभिः । शम् । नः॒ । इन्द्रा॒वरु॑णा । रा॒तऽह॑व्या ।

शम् । इन्द्रा॒सोमा॑ । सु॒वि॒ताय॑ । शम् । योः । शम् । नः॒ । इन्द्रा॑पू॒षणा॑ । वाज॑ऽसातौ ॥

Padapatha Devanagari Nonaccented

शम् । नः । इन्द्राग्नी इति । भवताम् । अवःऽभिः । शम् । नः । इन्द्रावरुणा । रातऽहव्या ।

शम् । इन्द्रासोमा । सुविताय । शम् । योः । शम् । नः । इन्द्रापूषणा । वाजऽसातौ ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ indrāgnī́ íti ǀ bhavatām ǀ ávaḥ-bhiḥ ǀ śám ǀ naḥ ǀ índrāváruṇā ǀ rātá-havyā ǀ

śám ǀ índrāsómā ǀ suvitā́ya ǀ śám ǀ yóḥ ǀ śám ǀ naḥ ǀ índrāpūṣáṇā ǀ vā́ja-sātau ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ indrāgnī iti ǀ bhavatām ǀ avaḥ-bhiḥ ǀ śam ǀ naḥ ǀ indrāvaruṇā ǀ rāta-havyā ǀ

śam ǀ indrāsomā ǀ suvitāya ǀ śam ǀ yoḥ ǀ śam ǀ naḥ ǀ indrāpūṣaṇā ǀ vāja-sātau ǁ

07.035.02   (Mandala. Sukta. Rik)

5.3.28.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ संतु॒ रायः॑ ।

शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥

Samhita Devanagari Nonaccented

शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु संतु रायः ।

शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥

Samhita Transcription Accented

śám no bhágaḥ śámu naḥ śáṃso astu śám naḥ púraṃdhiḥ śámu santu rā́yaḥ ǀ

śám naḥ satyásya suyámasya śáṃsaḥ śám no aryamā́ purujātó astu ǁ

Samhita Transcription Nonaccented

śam no bhagaḥ śamu naḥ śaṃso astu śam naḥ puraṃdhiḥ śamu santu rāyaḥ ǀ

śam naḥ satyasya suyamasya śaṃsaḥ śam no aryamā purujāto astu ǁ

Padapatha Devanagari Accented

शम् । नः॒ । भगः॑ । शम् । ऊं॒ इति॑ । नः॒ । शंसः॑ । अ॒स्तु॒ । शम् । नः॒ । पुर॑म्ऽधिः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । रायः॑ ।

शम् । नः॒ । स॒त्यस्य॑ । सु॒ऽयम॑स्य । शंसः॑ । शम् । नः॒ । अ॒र्य॒मा । पु॒रु॒ऽजा॒तः । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

शम् । नः । भगः । शम् । ऊं इति । नः । शंसः । अस्तु । शम् । नः । पुरम्ऽधिः । शम् । ऊं इति । सन्तु । रायः ।

शम् । नः । सत्यस्य । सुऽयमस्य । शंसः । शम् । नः । अर्यमा । पुरुऽजातः । अस्तु ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ bhágaḥ ǀ śám ǀ ūṃ íti ǀ naḥ ǀ śáṃsaḥ ǀ astu ǀ śám ǀ naḥ ǀ púram-dhiḥ ǀ śám ǀ ūṃ íti ǀ santu ǀ rā́yaḥ ǀ

śám ǀ naḥ ǀ satyásya ǀ su-yámasya ǀ śáṃsaḥ ǀ śám ǀ naḥ ǀ aryamā́ ǀ puru-jātáḥ ǀ astu ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ bhagaḥ ǀ śam ǀ ūṃ iti ǀ naḥ ǀ śaṃsaḥ ǀ astu ǀ śam ǀ naḥ ǀ puram-dhiḥ ǀ śam ǀ ūṃ iti ǀ santu ǀ rāyaḥ ǀ

śam ǀ naḥ ǀ satyasya ǀ su-yamasya ǀ śaṃsaḥ ǀ śam ǀ naḥ ǀ aryamā ǀ puru-jātaḥ ǀ astu ǁ

07.035.03   (Mandala. Sukta. Rik)

5.3.28.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ ।

शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि संतु ॥

Samhita Devanagari Nonaccented

शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।

शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि संतु ॥

Samhita Transcription Accented

śám no dhātā́ śámu dhartā́ no astu śám na urūcī́ bhavatu svadhā́bhiḥ ǀ

śám ródasī bṛhatī́ śám no ádriḥ śám no devā́nām suhávāni santu ǁ

Samhita Transcription Nonaccented

śam no dhātā śamu dhartā no astu śam na urūcī bhavatu svadhābhiḥ ǀ

śam rodasī bṛhatī śam no adriḥ śam no devānām suhavāni santu ǁ

Padapatha Devanagari Accented

शम् । नः॒ । धा॒ता । शम् । ऊं॒ इति॑ । ध॒र्ता । नः॒ । अ॒स्तु॒ । शम् । नः॒ । उ॒रू॒ची । भ॒व॒तु॒ । स्व॒धाभिः॑ ।

शम् । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । शम् । नः॒ । अद्रिः॑ । शम् । नः॒ । दे॒वाना॑म् । सु॒ऽहवा॑नि । स॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

शम् । नः । धाता । शम् । ऊं इति । धर्ता । नः । अस्तु । शम् । नः । उरूची । भवतु । स्वधाभिः ।

शम् । रोदसी इति । बृहती इति । शम् । नः । अद्रिः । शम् । नः । देवानाम् । सुऽहवानि । सन्तु ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ dhātā́ ǀ śám ǀ ūṃ íti ǀ dhartā́ ǀ naḥ ǀ astu ǀ śám ǀ naḥ ǀ urūcī́ ǀ bhavatu ǀ svadhā́bhiḥ ǀ

śám ǀ ródasī íti ǀ bṛhatī́ íti ǀ śám ǀ naḥ ǀ ádriḥ ǀ śám ǀ naḥ ǀ devā́nām ǀ su-hávāni ǀ santu ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ dhātā ǀ śam ǀ ūṃ iti ǀ dhartā ǀ naḥ ǀ astu ǀ śam ǀ naḥ ǀ urūcī ǀ bhavatu ǀ svadhābhiḥ ǀ

śam ǀ rodasī iti ǀ bṛhatī iti ǀ śam ǀ naḥ ǀ adriḥ ǀ śam ǀ naḥ ǀ devānām ǀ su-havāni ǀ santu ǁ

07.035.04   (Mandala. Sukta. Rik)

5.3.28.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शं ।

शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ संतु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥

Samhita Devanagari Nonaccented

शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शं ।

शं नः सुकृतां सुकृतानि संतु शं न इषिरो अभि वातु वातः ॥

Samhita Transcription Accented

śám no agnírjyótiranīko astu śám no mitrā́váruṇāvaśvínā śám ǀ

śám naḥ sukṛ́tām sukṛtā́ni santu śám na iṣiró abhí vātu vā́taḥ ǁ

Samhita Transcription Nonaccented

śam no agnirjyotiranīko astu śam no mitrāvaruṇāvaśvinā śam ǀ

śam naḥ sukṛtām sukṛtāni santu śam na iṣiro abhi vātu vātaḥ ǁ

Padapatha Devanagari Accented

शम् । नः॒ । अ॒ग्निः । ज्योतिः॑ऽअनीकः । अ॒स्तु॒ । शम् । नः॒ । मि॒त्रावरु॑णौ । अ॒श्विना॑ । शम् ।

शम् । नः॒ । सु॒ऽकृता॑म् । सु॒ऽकृ॒तानि॑ । स॒न्तु॒ । शम् । नः॒ । इ॒षि॒रः । अ॒भि । वा॒तु॒ । वातः॑ ॥

Padapatha Devanagari Nonaccented

शम् । नः । अग्निः । ज्योतिःऽअनीकः । अस्तु । शम् । नः । मित्रावरुणौ । अश्विना । शम् ।

शम् । नः । सुऽकृताम् । सुऽकृतानि । सन्तु । शम् । नः । इषिरः । अभि । वातु । वातः ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ agníḥ ǀ jyótiḥ-anīkaḥ ǀ astu ǀ śám ǀ naḥ ǀ mitrā́váruṇau ǀ aśvínā ǀ śám ǀ

śám ǀ naḥ ǀ su-kṛ́tām ǀ su-kṛtā́ni ǀ santu ǀ śám ǀ naḥ ǀ iṣiráḥ ǀ abhí ǀ vātu ǀ vā́taḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ agniḥ ǀ jyotiḥ-anīkaḥ ǀ astu ǀ śam ǀ naḥ ǀ mitrāvaruṇau ǀ aśvinā ǀ śam ǀ

śam ǀ naḥ ǀ su-kṛtām ǀ su-kṛtāni ǀ santu ǀ śam ǀ naḥ ǀ iṣiraḥ ǀ abhi ǀ vātu ǀ vātaḥ ǁ

07.035.05   (Mandala. Sukta. Rik)

5.3.28.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शमं॒तरि॑क्षं दृ॒शये॑ नो अस्तु ।

शं न॒ ओष॑धीर्व॒निनो॑ भवंतु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥

Samhita Devanagari Nonaccented

शं नो द्यावापृथिवी पूर्वहूतौ शमंतरिक्षं दृशये नो अस्तु ।

शं न ओषधीर्वनिनो भवंतु शं नो रजसस्पतिरस्तु जिष्णुः ॥

Samhita Transcription Accented

śám no dyā́vāpṛthivī́ pūrváhūtau śámantárikṣam dṛśáye no astu ǀ

śám na óṣadhīrvaníno bhavantu śám no rájasaspátirastu jiṣṇúḥ ǁ

Samhita Transcription Nonaccented

śam no dyāvāpṛthivī pūrvahūtau śamantarikṣam dṛśaye no astu ǀ

śam na oṣadhīrvanino bhavantu śam no rajasaspatirastu jiṣṇuḥ ǁ

Padapatha Devanagari Accented

शम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽहू॑तौ । शम् । अ॒न्तरि॑क्षम् । दृ॒शये॑ । नः॒ । अ॒स्तु॒ ।

शम् । नः॒ । ओष॑धीः । व॒निनः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । रज॑सः । पतिः॑ । अ॒स्तु॒ । जि॒ष्णुः ॥

Padapatha Devanagari Nonaccented

शम् । नः । द्यावापृथिवी इति । पूर्वऽहूतौ । शम् । अन्तरिक्षम् । दृशये । नः । अस्तु ।

शम् । नः । ओषधीः । वनिनः । भवन्तु । शम् । नः । रजसः । पतिः । अस्तु । जिष्णुः ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ dyā́vāpṛthivī́ íti ǀ pūrvá-hūtau ǀ śám ǀ antárikṣam ǀ dṛśáye ǀ naḥ ǀ astu ǀ

śám ǀ naḥ ǀ óṣadhīḥ ǀ vanínaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ rájasaḥ ǀ pátiḥ ǀ astu ǀ jiṣṇúḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ dyāvāpṛthivī iti ǀ pūrva-hūtau ǀ śam ǀ antarikṣam ǀ dṛśaye ǀ naḥ ǀ astu ǀ

śam ǀ naḥ ǀ oṣadhīḥ ǀ vaninaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ rajasaḥ ǀ patiḥ ǀ astu ǀ jiṣṇuḥ ǁ

07.035.06   (Mandala. Sukta. Rik)

5.3.29.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं न॒ इंद्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ ।

शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥

Samhita Devanagari Nonaccented

शं न इंद्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।

शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥

Samhita Transcription Accented

śám na índro vásubhirdevó astu śámādityébhirváruṇaḥ suśáṃsaḥ ǀ

śám no rudró rudrébhirjálāṣaḥ śám nastváṣṭā gnā́bhirihá śṛṇotu ǁ

Samhita Transcription Nonaccented

śam na indro vasubhirdevo astu śamādityebhirvaruṇaḥ suśaṃsaḥ ǀ

śam no rudro rudrebhirjalāṣaḥ śam nastvaṣṭā gnābhiriha śṛṇotu ǁ

Padapatha Devanagari Accented

शम् । नः॒ । इन्द्रः॑ । वसु॑ऽभिः । दे॒वः । अ॒स्तु॒ । शम् । आ॒दि॒त्येभिः॑ । वरु॑णः । सु॒ऽशंसः॑ ।

शम् । नः॒ । रु॒द्रः । रु॒द्रेभिः॑ । जला॑षः । शम् । नः॒ । त्वष्टा॑ । ग्नाभिः॑ । इ॒ह । शृ॒णो॒तु॒ ॥

Padapatha Devanagari Nonaccented

शम् । नः । इन्द्रः । वसुऽभिः । देवः । अस्तु । शम् । आदित्येभिः । वरुणः । सुऽशंसः ।

शम् । नः । रुद्रः । रुद्रेभिः । जलाषः । शम् । नः । त्वष्टा । ग्नाभिः । इह । शृणोतु ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ índraḥ ǀ vásu-bhiḥ ǀ deváḥ ǀ astu ǀ śám ǀ ādityébhiḥ ǀ váruṇaḥ ǀ su-śáṃsaḥ ǀ

śám ǀ naḥ ǀ rudráḥ ǀ rudrébhiḥ ǀ jálāṣaḥ ǀ śám ǀ naḥ ǀ tváṣṭā ǀ gnā́bhiḥ ǀ ihá ǀ śṛṇotu ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ indraḥ ǀ vasu-bhiḥ ǀ devaḥ ǀ astu ǀ śam ǀ ādityebhiḥ ǀ varuṇaḥ ǀ su-śaṃsaḥ ǀ

śam ǀ naḥ ǀ rudraḥ ǀ rudrebhiḥ ǀ jalāṣaḥ ǀ śam ǀ naḥ ǀ tvaṣṭā ǀ gnābhiḥ ǀ iha ǀ śṛṇotu ǁ

07.035.07   (Mandala. Sukta. Rik)

5.3.29.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ संतु य॒ज्ञाः ।

शं नः॒ स्वरू॑णां मि॒तयो॑ भवंतु॒ शं नः॑ प्र॒स्वः१॒॑ शम्व॑स्तु॒ वेदिः॑ ॥

Samhita Devanagari Nonaccented

शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु संतु यज्ञाः ।

शं नः स्वरूणां मितयो भवंतु शं नः प्रस्वः शम्वस्तु वेदिः ॥

Samhita Transcription Accented

śám naḥ sómo bhavatu bráhma śám naḥ śám no grā́vāṇaḥ śámu santu yajñā́ḥ ǀ

śám naḥ svárūṇām mitáyo bhavantu śám naḥ prasváḥ śámvastu védiḥ ǁ

Samhita Transcription Nonaccented

śam naḥ somo bhavatu brahma śam naḥ śam no grāvāṇaḥ śamu santu yajñāḥ ǀ

śam naḥ svarūṇām mitayo bhavantu śam naḥ prasvaḥ śamvastu vediḥ ǁ

Padapatha Devanagari Accented

शम् । नः॒ । सोमः॑ । भ॒व॒तु॒ । ब्रह्म॑ । शम् । नः॒ । शम् । नः॒ । ग्रावा॑णः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । य॒ज्ञाः ।

शम् । नः॒ । स्वरू॑णाम् । मि॒तयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । प्र॒ऽस्वः॑ । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वेदिः॑ ॥

Padapatha Devanagari Nonaccented

शम् । नः । सोमः । भवतु । ब्रह्म । शम् । नः । शम् । नः । ग्रावाणः । शम् । ऊं इति । सन्तु । यज्ञाः ।

शम् । नः । स्वरूणाम् । मितयः । भवन्तु । शम् । नः । प्रऽस्वः । शम् । ऊं इति । अस्तु । वेदिः ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ sómaḥ ǀ bhavatu ǀ bráhma ǀ śám ǀ naḥ ǀ śám ǀ naḥ ǀ grā́vāṇaḥ ǀ śám ǀ ūṃ íti ǀ santu ǀ yajñā́ḥ ǀ

śám ǀ naḥ ǀ svárūṇām ǀ mitáyaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ pra-sváḥ ǀ śám ǀ ūṃ íti ǀ astu ǀ védiḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ somaḥ ǀ bhavatu ǀ brahma ǀ śam ǀ naḥ ǀ śam ǀ naḥ ǀ grāvāṇaḥ ǀ śam ǀ ūṃ iti ǀ santu ǀ yajñāḥ ǀ

śam ǀ naḥ ǀ svarūṇām ǀ mitayaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ pra-svaḥ ǀ śam ǀ ūṃ iti ǀ astu ǀ vediḥ ǁ

07.035.08   (Mandala. Sukta. Rik)

5.3.29.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवंतु ।

शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवंतु॒ शं नः॒ सिंध॑वः॒ शमु॑ सं॒त्वापः॑ ॥

Samhita Devanagari Nonaccented

शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवंतु ।

शं नः पर्वता ध्रुवयो भवंतु शं नः सिंधवः शमु संत्वापः ॥

Samhita Transcription Accented

śám naḥ sū́rya urucákṣā údetu śám naścátasraḥ pradíśo bhavantu ǀ

śám naḥ párvatā dhruváyo bhavantu śám naḥ síndhavaḥ śámu santvā́paḥ ǁ

Samhita Transcription Nonaccented

śam naḥ sūrya urucakṣā udetu śam naścatasraḥ pradiśo bhavantu ǀ

śam naḥ parvatā dhruvayo bhavantu śam naḥ sindhavaḥ śamu santvāpaḥ ǁ

Padapatha Devanagari Accented

शम् । नः॒ । सूर्यः॑ । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒तु॒ । शम् । नः॒ । चत॑स्रः । प्र॒ऽदिशः॑ । भ॒व॒न्तु॒ ।

शम् । नः॒ । पर्व॑ताः । ध्रु॒वयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । सिन्ध॑वः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । आपः॑ ॥

Padapatha Devanagari Nonaccented

शम् । नः । सूर्यः । उरुऽचक्षाः । उत् । एतु । शम् । नः । चतस्रः । प्रऽदिशः । भवन्तु ।

शम् । नः । पर्वताः । ध्रुवयः । भवन्तु । शम् । नः । सिन्धवः । शम् । ऊं इति । सन्तु । आपः ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ sū́ryaḥ ǀ uru-cákṣāḥ ǀ út ǀ etu ǀ śám ǀ naḥ ǀ cátasraḥ ǀ pra-díśaḥ ǀ bhavantu ǀ

śám ǀ naḥ ǀ párvatāḥ ǀ dhruváyaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ síndhavaḥ ǀ śám ǀ ūṃ íti ǀ santu ǀ ā́paḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ sūryaḥ ǀ uru-cakṣāḥ ǀ ut ǀ etu ǀ śam ǀ naḥ ǀ catasraḥ ǀ pra-diśaḥ ǀ bhavantu ǀ

śam ǀ naḥ ǀ parvatāḥ ǀ dhruvayaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ sindhavaḥ ǀ śam ǀ ūṃ iti ǀ santu ǀ āpaḥ ǁ

07.035.09   (Mandala. Sukta. Rik)

5.3.29.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवंतु म॒रुतः॑ स्व॒र्काः ।

शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥

Samhita Devanagari Nonaccented

शं नो अदितिर्भवतु व्रतेभिः शं नो भवंतु मरुतः स्वर्काः ।

शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः ॥

Samhita Transcription Accented

śám no áditirbhavatu vratébhiḥ śám no bhavantu marútaḥ svarkā́ḥ ǀ

śám no víṣṇuḥ śámu pūṣā́ no astu śám no bhavítram śámvastu vāyúḥ ǁ

Samhita Transcription Nonaccented

śam no aditirbhavatu vratebhiḥ śam no bhavantu marutaḥ svarkāḥ ǀ

śam no viṣṇuḥ śamu pūṣā no astu śam no bhavitram śamvastu vāyuḥ ǁ

Padapatha Devanagari Accented

शम् । नः॒ । अदि॑तिः । भ॒व॒तु॒ । व्र॒तेभिः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । म॒रुतः॑ । सु॒ऽअ॒र्काः ।

शम् । नः॒ । विष्णुः॑ । शम् । ऊं॒ इति॑ । पू॒षा । नः॒ । अ॒स्तु॒ । शम् । नः॒ । भ॒वित्र॑म् । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वा॒युः ॥

Padapatha Devanagari Nonaccented

शम् । नः । अदितिः । भवतु । व्रतेभिः । शम् । नः । भवन्तु । मरुतः । सुऽअर्काः ।

शम् । नः । विष्णुः । शम् । ऊं इति । पूषा । नः । अस्तु । शम् । नः । भवित्रम् । शम् । ऊं इति । अस्तु । वायुः ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ áditiḥ ǀ bhavatu ǀ vratébhiḥ ǀ śám ǀ naḥ ǀ bhavantu ǀ marútaḥ ǀ su-arkā́ḥ ǀ

śám ǀ naḥ ǀ víṣṇuḥ ǀ śám ǀ ūṃ íti ǀ pūṣā́ ǀ naḥ ǀ astu ǀ śám ǀ naḥ ǀ bhavítram ǀ śám ǀ ūṃ íti ǀ astu ǀ vāyúḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ aditiḥ ǀ bhavatu ǀ vratebhiḥ ǀ śam ǀ naḥ ǀ bhavantu ǀ marutaḥ ǀ su-arkāḥ ǀ

śam ǀ naḥ ǀ viṣṇuḥ ǀ śam ǀ ūṃ iti ǀ pūṣā ǀ naḥ ǀ astu ǀ śam ǀ naḥ ǀ bhavitram ǀ śam ǀ ūṃ iti ǀ astu ǀ vāyuḥ ǁ

07.035.10   (Mandala. Sukta. Rik)

5.3.29.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवंतू॒षसो॑ विभा॒तीः ।

शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु शं॒भुः ॥

Samhita Devanagari Nonaccented

शं नो देवः सविता त्रायमाणः शं नो भवंतूषसो विभातीः ।

शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥

Samhita Transcription Accented

śám no deváḥ savitā́ trā́yamāṇaḥ śám no bhavantūṣáso vibhātī́ḥ ǀ

śám naḥ parjányo bhavatu prajā́bhyaḥ śám naḥ kṣétrasya pátirastu śambhúḥ ǁ

Samhita Transcription Nonaccented

śam no devaḥ savitā trāyamāṇaḥ śam no bhavantūṣaso vibhātīḥ ǀ

śam naḥ parjanyo bhavatu prajābhyaḥ śam naḥ kṣetrasya patirastu śambhuḥ ǁ

Padapatha Devanagari Accented

शम् । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । शम् । नः॒ । भ॒व॒न्तु॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ।

शम् । नः॒ । प॒र्जन्यः॑ । भ॒व॒तु॒ । प्र॒ऽजाभ्यः॑ । शम् । नः॒ । क्षेत्र॑स्य । पतिः॑ । अ॒स्तु॒ । श॒म्ऽभुः ॥

Padapatha Devanagari Nonaccented

शम् । नः । देवः । सविता । त्रायमाणः । शम् । नः । भवन्तु । उषसः । विऽभातीः ।

शम् । नः । पर्जन्यः । भवतु । प्रऽजाभ्यः । शम् । नः । क्षेत्रस्य । पतिः । अस्तु । शम्ऽभुः ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ trā́yamāṇaḥ ǀ śám ǀ naḥ ǀ bhavantu ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ

śám ǀ naḥ ǀ parjányaḥ ǀ bhavatu ǀ pra-jā́bhyaḥ ǀ śám ǀ naḥ ǀ kṣétrasya ǀ pátiḥ ǀ astu ǀ śam-bhúḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ devaḥ ǀ savitā ǀ trāyamāṇaḥ ǀ śam ǀ naḥ ǀ bhavantu ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ

śam ǀ naḥ ǀ parjanyaḥ ǀ bhavatu ǀ pra-jābhyaḥ ǀ śam ǀ naḥ ǀ kṣetrasya ǀ patiḥ ǀ astu ǀ śam-bhuḥ ǁ

07.035.11   (Mandala. Sukta. Rik)

5.3.30.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॑ दे॒वा वि॒श्वदे॑वा भवंतु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु ।

शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ॥

Samhita Devanagari Nonaccented

शं नो देवा विश्वदेवा भवंतु शं सरस्वती सह धीभिरस्तु ।

शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥

Samhita Transcription Accented

śám no devā́ viśvádevā bhavantu śám sárasvatī sahá dhībhírastu ǀ

śámabhiṣā́caḥ śámu rātiṣā́caḥ śám no divyā́ḥ pā́rthivāḥ śám no ápyāḥ ǁ

Samhita Transcription Nonaccented

śam no devā viśvadevā bhavantu śam sarasvatī saha dhībhirastu ǀ

śamabhiṣācaḥ śamu rātiṣācaḥ śam no divyāḥ pārthivāḥ śam no apyāḥ ǁ

Padapatha Devanagari Accented

शम् । नः॒ । दे॒वाः । वि॒श्वऽदे॑वाः । भ॒व॒न्तु॒ । शम् । सर॑स्वती । स॒ह । धी॒भिः । अ॒स्तु॒ ।

शम् । अ॒भि॒ऽसाचः॑ । शम् । ऊं॒ इति॑ । रा॒ति॒ऽसाचः॑ । शम् । नः॒ । दि॒व्याः । पार्थि॑वाः । शम् । नः॒ । अप्याः॑ ॥

Padapatha Devanagari Nonaccented

शम् । नः । देवाः । विश्वऽदेवाः । भवन्तु । शम् । सरस्वती । सह । धीभिः । अस्तु ।

शम् । अभिऽसाचः । शम् । ऊं इति । रातिऽसाचः । शम् । नः । दिव्याः । पार्थिवाः । शम् । नः । अप्याः ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ devā́ḥ ǀ viśvá-devāḥ ǀ bhavantu ǀ śám ǀ sárasvatī ǀ sahá ǀ dhībhíḥ ǀ astu ǀ

śám ǀ abhi-sā́caḥ ǀ śám ǀ ūṃ íti ǀ rāti-sā́caḥ ǀ śám ǀ naḥ ǀ divyā́ḥ ǀ pā́rthivāḥ ǀ śám ǀ naḥ ǀ ápyāḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ devāḥ ǀ viśva-devāḥ ǀ bhavantu ǀ śam ǀ sarasvatī ǀ saha ǀ dhībhiḥ ǀ astu ǀ

śam ǀ abhi-sācaḥ ǀ śam ǀ ūṃ iti ǀ rāti-sācaḥ ǀ śam ǀ naḥ ǀ divyāḥ ǀ pārthivāḥ ǀ śam ǀ naḥ ǀ apyāḥ ǁ

07.035.12   (Mandala. Sukta. Rik)

5.3.30.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नः॑ स॒त्यस्य॒ पत॑यो भवंतु॒ शं नो॒ अर्वं॑तः॒ शमु॑ संतु॒ गावः॑ ।

शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवंतु पि॒तरो॒ हवे॑षु ॥

Samhita Devanagari Nonaccented

शं नः सत्यस्य पतयो भवंतु शं नो अर्वंतः शमु संतु गावः ।

शं न ऋभवः सुकृतः सुहस्ताः शं नो भवंतु पितरो हवेषु ॥

Samhita Transcription Accented

śám naḥ satyásya pátayo bhavantu śám no árvantaḥ śámu santu gā́vaḥ ǀ

śám na ṛbhávaḥ sukṛ́taḥ suhástāḥ śám no bhavantu pitáro háveṣu ǁ

Samhita Transcription Nonaccented

śam naḥ satyasya patayo bhavantu śam no arvantaḥ śamu santu gāvaḥ ǀ

śam na ṛbhavaḥ sukṛtaḥ suhastāḥ śam no bhavantu pitaro haveṣu ǁ

Padapatha Devanagari Accented

शम् । नः॒ । स॒त्यस्य॑ । पत॑यः । भ॒व॒न्तु॒ । शम् । नः॒ । अर्व॑न्तः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । गावः॑ ।

शम् । नः॒ । ऋ॒भवः॑ । सु॒ऽकृतः॑ । सु॒ऽहस्ताः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥

Padapatha Devanagari Nonaccented

शम् । नः । सत्यस्य । पतयः । भवन्तु । शम् । नः । अर्वन्तः । शम् । ऊं इति । सन्तु । गावः ।

शम् । नः । ऋभवः । सुऽकृतः । सुऽहस्ताः । शम् । नः । भवन्तु । पितरः । हवेषु ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ satyásya ǀ pátayaḥ ǀ bhavantu ǀ śám ǀ naḥ ǀ árvantaḥ ǀ śám ǀ ūṃ íti ǀ santu ǀ gā́vaḥ ǀ

śám ǀ naḥ ǀ ṛbhávaḥ ǀ su-kṛ́taḥ ǀ su-hástāḥ ǀ śám ǀ naḥ ǀ bhavantu ǀ pitáraḥ ǀ háveṣu ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ satyasya ǀ patayaḥ ǀ bhavantu ǀ śam ǀ naḥ ǀ arvantaḥ ǀ śam ǀ ūṃ iti ǀ santu ǀ gāvaḥ ǀ

śam ǀ naḥ ǀ ṛbhavaḥ ǀ su-kṛtaḥ ǀ su-hastāḥ ǀ śam ǀ naḥ ǀ bhavantu ǀ pitaraḥ ǀ haveṣu ǁ

07.035.13   (Mandala. Sukta. Rik)

5.3.30.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्यः१॒॑ शं स॑मु॒द्रः ।

शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा ॥

Samhita Devanagari Nonaccented

शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः ।

शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥

Samhita Transcription Accented

śám no ajá ékapāddevó astu śám nó’hirbudhnyáḥ śám samudráḥ ǀ

śám no apā́m nápātperúrastu śám naḥ pṛ́śnirbhavatu devágopā ǁ

Samhita Transcription Nonaccented

śam no aja ekapāddevo astu śam no’hirbudhnyaḥ śam samudraḥ ǀ

śam no apām napātperurastu śam naḥ pṛśnirbhavatu devagopā ǁ

Padapatha Devanagari Accented

शम् । नः॒ । अ॒जः । एक॑ऽपात् । दे॒वः । अ॒स्तु॒ । शम् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शम् । स॒मु॒द्रः ।

शम् । नः॒ । अ॒पाम् । नपा॑त् । पे॒रुः । अ॒स्तु॒ । शम् । नः॒ । पृश्निः॑ । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥

Padapatha Devanagari Nonaccented

शम् । नः । अजः । एकऽपात् । देवः । अस्तु । शम् । नः । अहिः । बुध्न्यः । शम् । समुद्रः ।

शम् । नः । अपाम् । नपात् । पेरुः । अस्तु । शम् । नः । पृश्निः । भवतु । देवऽगोपा ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ ajáḥ ǀ éka-pāt ǀ deváḥ ǀ astu ǀ śám ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ śám ǀ samudráḥ ǀ

śám ǀ naḥ ǀ apā́m ǀ nápāt ǀ perúḥ ǀ astu ǀ śám ǀ naḥ ǀ pṛ́śniḥ ǀ bhavatu ǀ devá-gopā ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ ajaḥ ǀ eka-pāt ǀ devaḥ ǀ astu ǀ śam ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ śam ǀ samudraḥ ǀ

śam ǀ naḥ ǀ apām ǀ napāt ǀ peruḥ ǀ astu ǀ śam ǀ naḥ ǀ pṛśniḥ ǀ bhavatu ǀ deva-gopā ǁ

07.035.14   (Mandala. Sukta. Rik)

5.3.30.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दि॒त्या रु॒द्रा वस॑वो जुषंते॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः ।

शृ॒ण्वंतु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥

Samhita Devanagari Nonaccented

आदित्या रुद्रा वसवो जुषंतेदं ब्रह्म क्रियमाणं नवीयः ।

शृण्वंतु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥

Samhita Transcription Accented

ādityā́ rudrā́ vásavo juṣantedám bráhma kriyámāṇam návīyaḥ ǀ

śṛṇvántu no divyā́ḥ pā́rthivāso gójātā utá yé yajñíyāsaḥ ǁ

Samhita Transcription Nonaccented

ādityā rudrā vasavo juṣantedam brahma kriyamāṇam navīyaḥ ǀ

śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ ǁ

Padapatha Devanagari Accented

आ॒दि॒त्याः । रु॒द्राः । वस॑वः । जु॒ष॒न्त॒ । इ॒दम् । ब्रह्म॑ । क्रि॒यमा॑णम् । नवी॑यः ।

शृ॒ण्वन्तु॑ । नः॒ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः ॥

Padapatha Devanagari Nonaccented

आदित्याः । रुद्राः । वसवः । जुषन्त । इदम् । ब्रह्म । क्रियमाणम् । नवीयः ।

शृण्वन्तु । नः । दिव्याः । पार्थिवासः । गोऽजाताः । उत । ये । यज्ञियासः ॥

Padapatha Transcription Accented

ādityā́ḥ ǀ rudrā́ḥ ǀ vásavaḥ ǀ juṣanta ǀ idám ǀ bráhma ǀ kriyámāṇam ǀ návīyaḥ ǀ

śṛṇvántu ǀ naḥ ǀ divyā́ḥ ǀ pā́rthivāsaḥ ǀ gó-jātāḥ ǀ utá ǀ yé ǀ yajñíyāsaḥ ǁ

Padapatha Transcription Nonaccented

ādityāḥ ǀ rudrāḥ ǀ vasavaḥ ǀ juṣanta ǀ idam ǀ brahma ǀ kriyamāṇam ǀ navīyaḥ ǀ

śṛṇvantu ǀ naḥ ǀ divyāḥ ǀ pārthivāsaḥ ǀ go-jātāḥ ǀ uta ǀ ye ǀ yajñiyāsaḥ ǁ

07.035.15   (Mandala. Sukta. Rik)

5.3.30.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।

ते नो॑ रासंतामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः ।

ते नो रासंतामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

yé devā́nām yajñíyā yajñíyānām mánoryájatrā amṛ́tā ṛtajñā́ḥ ǀ

té no rāsantāmurugāyámadyá yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ye devānām yajñiyā yajñiyānām manoryajatrā amṛtā ṛtajñāḥ ǀ

te no rāsantāmurugāyamadya yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ये । दे॒वाना॑म् । य॒ज्ञियाः॑ । य॒ज्ञिया॑नाम् । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः ।

ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

ये । देवानाम् । यज्ञियाः । यज्ञियानाम् । मनोः । यजत्राः । अमृताः । ऋतऽज्ञाः ।

ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

yé ǀ devā́nām ǀ yajñíyāḥ ǀ yajñíyānām ǀ mánoḥ ǀ yájatrāḥ ǀ amṛ́tāḥ ǀ ṛta-jñā́ḥ ǀ

té ǀ naḥ ǀ rāsantām ǀ uru-gāyám ǀ adyá ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ devānām ǀ yajñiyāḥ ǀ yajñiyānām ǀ manoḥ ǀ yajatrāḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ

te ǀ naḥ ǀ rāsantām ǀ uru-gāyam ǀ adya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ