SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 36

 

1. Info

To:    viśvedevās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (3, 4, 6); bhurikpaṅkti (1, 7); virāṭtrisṭup (8, 9); triṣṭup (2); paṅktiḥ (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.036.01   (Mandala. Sukta. Rik)

5.4.01.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ब्रह्मै॑तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभिः॑ ससृजे॒ सूर्यो॒ गाः ।

वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती॑क॒मध्येधे॑ अ॒ग्निः ॥

Samhita Devanagari Nonaccented

प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः ।

वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः ॥

Samhita Transcription Accented

prá bráhmaitu sádanādṛtásya ví raśmíbhiḥ sasṛje sū́ryo gā́ḥ ǀ

ví sā́nunā pṛthivī́ sasra urvī́ pṛthú prátīkamádhyédhe agníḥ ǁ

Samhita Transcription Nonaccented

pra brahmaitu sadanādṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ ǀ

vi sānunā pṛthivī sasra urvī pṛthu pratīkamadhyedhe agniḥ ǁ

Padapatha Devanagari Accented

प्र । ब्रह्म॑ । ए॒तु॒ । सद॑नात् । ऋ॒तस्य॑ । वि । र॒श्मिऽभिः॑ । स॒सृ॒जे॒ । सूर्यः॑ । गाः ।

वि । सानु॑ना । पृ॒थि॒वी । स॒स्रे॒ । उ॒र्वी । पृ॒थु । प्रती॑कम् । अधि॑ । आ । ई॒धे॒ । अ॒ग्निः ॥

Padapatha Devanagari Nonaccented

प्र । ब्रह्म । एतु । सदनात् । ऋतस्य । वि । रश्मिऽभिः । ससृजे । सूर्यः । गाः ।

वि । सानुना । पृथिवी । सस्रे । उर्वी । पृथु । प्रतीकम् । अधि । आ । ईधे । अग्निः ॥

Padapatha Transcription Accented

prá ǀ bráhma ǀ etu ǀ sádanāt ǀ ṛtásya ǀ ví ǀ raśmí-bhiḥ ǀ sasṛje ǀ sū́ryaḥ ǀ gā́ḥ ǀ

ví ǀ sā́nunā ǀ pṛthivī́ ǀ sasre ǀ urvī́ ǀ pṛthú ǀ prátīkam ǀ ádhi ǀ ā́ ǀ īdhe ǀ agníḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ brahma ǀ etu ǀ sadanāt ǀ ṛtasya ǀ vi ǀ raśmi-bhiḥ ǀ sasṛje ǀ sūryaḥ ǀ gāḥ ǀ

vi ǀ sānunā ǀ pṛthivī ǀ sasre ǀ urvī ǀ pṛthu ǀ pratīkam ǀ adhi ǀ ā ǀ īdhe ǀ agniḥ ǁ

07.036.02   (Mandala. Sukta. Rik)

5.4.01.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः ।

इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥

Samhita Devanagari Nonaccented

इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः ।

इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः ॥

Samhita Transcription Accented

imā́m vām mitrāvaruṇā suvṛktímíṣam ná kṛṇve asurā návīyaḥ ǀ

inó vāmanyáḥ padavī́rádabdho jánam ca mitró yatati bruvāṇáḥ ǁ

Samhita Transcription Nonaccented

imām vām mitrāvaruṇā suvṛktimiṣam na kṛṇve asurā navīyaḥ ǀ

ino vāmanyaḥ padavīradabdho janam ca mitro yatati bruvāṇaḥ ǁ

Padapatha Devanagari Accented

इ॒माम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिम् । इष॑म् । न । कृ॒ण्वे॒ । अ॒सु॒रा॒ । नवी॑यः ।

इ॒नः । वा॒म् । अ॒न्यः । प॒द॒ऽवीः । अद॑ब्धः । जन॑म् । च॒ । मि॒त्रः । य॒त॒ति॒ । ब्रु॒वा॒णः ॥

Padapatha Devanagari Nonaccented

इमाम् । वाम् । मित्रावरुणा । सुऽवृक्तिम् । इषम् । न । कृण्वे । असुरा । नवीयः ।

इनः । वाम् । अन्यः । पदऽवीः । अदब्धः । जनम् । च । मित्रः । यतति । ब्रुवाणः ॥

Padapatha Transcription Accented

imā́m ǀ vām ǀ mitrāvaruṇā ǀ su-vṛktím ǀ íṣam ǀ ná ǀ kṛṇve ǀ asurā ǀ návīyaḥ ǀ

ináḥ ǀ vām ǀ anyáḥ ǀ pada-vī́ḥ ǀ ádabdhaḥ ǀ jánam ǀ ca ǀ mitráḥ ǀ yatati ǀ bruvāṇáḥ ǁ

Padapatha Transcription Nonaccented

imām ǀ vām ǀ mitrāvaruṇā ǀ su-vṛktim ǀ iṣam ǀ na ǀ kṛṇve ǀ asurā ǀ navīyaḥ ǀ

inaḥ ǀ vām ǀ anyaḥ ǀ pada-vīḥ ǀ adabdhaḥ ǀ janam ǀ ca ǀ mitraḥ ǀ yatati ǀ bruvāṇaḥ ǁ

07.036.03   (Mandala. Sukta. Rik)

5.4.01.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वात॑स्य॒ ध्रज॑तो रंत इ॒त्या अपी॑पयंत धे॒नवो॒ न सूदाः॑ ।

म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ॥

Samhita Devanagari Nonaccented

आ वातस्य ध्रजतो रंत इत्या अपीपयंत धेनवो न सूदाः ।

महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन् ॥

Samhita Transcription Accented

ā́ vā́tasya dhrájato ranta ityā́ ápīpayanta dhenávo ná sū́dāḥ ǀ

mahó diváḥ sádane jā́yamānó’cikradadvṛṣabháḥ sásminnū́dhan ǁ

Samhita Transcription Nonaccented

ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ ǀ

maho divaḥ sadane jāyamāno’cikradadvṛṣabhaḥ sasminnūdhan ǁ

Padapatha Devanagari Accented

आ । वात॑स्य । ध्रज॑तः । र॒न्ते॒ । इ॒त्याः । अपी॑पयन्त । धे॒नवः॑ । न । सूदाः॑ ।

म॒हः । दि॒वः । सद॑ने । जाय॑मानः । अचि॑क्रदत् । वृ॒ष॒भः । सस्मि॑न् । ऊध॑न् ॥

Padapatha Devanagari Nonaccented

आ । वातस्य । ध्रजतः । रन्ते । इत्याः । अपीपयन्त । धेनवः । न । सूदाः ।

महः । दिवः । सदने । जायमानः । अचिक्रदत् । वृषभः । सस्मिन् । ऊधन् ॥

Padapatha Transcription Accented

ā́ ǀ vā́tasya ǀ dhrájataḥ ǀ rante ǀ ityā́ḥ ǀ ápīpayanta ǀ dhenávaḥ ǀ ná ǀ sū́dāḥ ǀ

maháḥ ǀ diváḥ ǀ sádane ǀ jā́yamānaḥ ǀ ácikradat ǀ vṛṣabháḥ ǀ sásmin ǀ ū́dhan ǁ

Padapatha Transcription Nonaccented

ā ǀ vātasya ǀ dhrajataḥ ǀ rante ǀ ityāḥ ǀ apīpayanta ǀ dhenavaḥ ǀ na ǀ sūdāḥ ǀ

mahaḥ ǀ divaḥ ǀ sadane ǀ jāyamānaḥ ǀ acikradat ǀ vṛṣabhaḥ ǀ sasmin ǀ ūdhan ǁ

07.036.04   (Mandala. Sukta. Rik)

5.4.01.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गि॒रा य ए॒ता यु॒नज॒द्धरी॑ त॒ इंद्र॑ प्रि॒या सु॒रथा॑ शूर धा॒यू ।

प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं॑ ववृत्यां ॥

Samhita Devanagari Nonaccented

गिरा य एता युनजद्धरी त इंद्र प्रिया सुरथा शूर धायू ।

प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्यां ॥

Samhita Transcription Accented

girā́ yá etā́ yunájaddhárī ta índra priyā́ suráthā śūra dhāyū́ ǀ

prá yó manyúm rírikṣato minā́tyā́ sukrátumaryamáṇam vavṛtyām ǁ

Samhita Transcription Nonaccented

girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū ǀ

pra yo manyum ririkṣato minātyā sukratumaryamaṇam vavṛtyām ǁ

Padapatha Devanagari Accented

गि॒रा । यः । ए॒ता । यु॒नज॑त् । हरी॒ इति॑ । ते॒ । इन्द्र॑ । प्रि॒या । सु॒ऽरथा॑ । शू॒र॒ । धा॒यू इति॑ ।

प्र । यः । म॒न्युम् । रिरि॑क्षतः । मि॒नाति॑ । आ । सु॒ऽक्रतु॑म् । अ॒र्य॒मण॑म् । व॒वृ॒त्या॒म् ॥

Padapatha Devanagari Nonaccented

गिरा । यः । एता । युनजत् । हरी इति । ते । इन्द्र । प्रिया । सुऽरथा । शूर । धायू इति ।

प्र । यः । मन्युम् । रिरिक्षतः । मिनाति । आ । सुऽक्रतुम् । अर्यमणम् । ववृत्याम् ॥

Padapatha Transcription Accented

girā́ ǀ yáḥ ǀ etā́ ǀ yunájat ǀ hárī íti ǀ te ǀ índra ǀ priyā́ ǀ su-ráthā ǀ śūra ǀ dhāyū́ íti ǀ

prá ǀ yáḥ ǀ manyúm ǀ rírikṣataḥ ǀ minā́ti ǀ ā́ ǀ su-krátum ǀ aryamáṇam ǀ vavṛtyām ǁ

Padapatha Transcription Nonaccented

girā ǀ yaḥ ǀ etā ǀ yunajat ǀ harī iti ǀ te ǀ indra ǀ priyā ǀ su-rathā ǀ śūra ǀ dhāyū iti ǀ

pra ǀ yaḥ ǀ manyum ǀ ririkṣataḥ ǀ mināti ǀ ā ǀ su-kratum ǀ aryamaṇam ǀ vavṛtyām ǁ

07.036.05   (Mandala. Sukta. Rik)

5.4.01.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यजं॑ते अस्य स॒ख्यं वय॑श्च नम॒स्विनः॒ स्व ऋ॒तस्य॒ धाम॑न् ।

वि पृक्षो॑ बाबधे॒ नृभिः॒ स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठं॑ ॥

Samhita Devanagari Nonaccented

यजंते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् ।

वि पृक्षो बाबधे नृभिः स्तवान इदं नमो रुद्राय प्रेष्ठं ॥

Samhita Transcription Accented

yájante asya sakhyám váyaśca namasvínaḥ svá ṛtásya dhā́man ǀ

ví pṛ́kṣo bābadhe nṛ́bhiḥ stávāna idám námo rudrā́ya préṣṭham ǁ

Samhita Transcription Nonaccented

yajante asya sakhyam vayaśca namasvinaḥ sva ṛtasya dhāman ǀ

vi pṛkṣo bābadhe nṛbhiḥ stavāna idam namo rudrāya preṣṭham ǁ

Padapatha Devanagari Accented

यज॑न्ते । अ॒स्य॒ । स॒ख्यम् । वयः॑ । च॒ । न॒म॒स्विनः॑ । स्वे । ऋ॒तस्य॑ । धाम॑न् ।

वि । पृक्षः॑ । बा॒ब॒धे॒ । नृऽभिः॑ । स्तवा॑नः । इ॒दम् । नमः॑ । रु॒द्राय॑ । प्रेष्ठ॑म् ॥

Padapatha Devanagari Nonaccented

यजन्ते । अस्य । सख्यम् । वयः । च । नमस्विनः । स्वे । ऋतस्य । धामन् ।

वि । पृक्षः । बाबधे । नृऽभिः । स्तवानः । इदम् । नमः । रुद्राय । प्रेष्ठम् ॥

Padapatha Transcription Accented

yájante ǀ asya ǀ sakhyám ǀ váyaḥ ǀ ca ǀ namasvínaḥ ǀ své ǀ ṛtásya ǀ dhā́man ǀ

ví ǀ pṛ́kṣaḥ ǀ bābadhe ǀ nṛ́-bhiḥ ǀ stávānaḥ ǀ idám ǀ námaḥ ǀ rudrā́ya ǀ préṣṭham ǁ

Padapatha Transcription Nonaccented

yajante ǀ asya ǀ sakhyam ǀ vayaḥ ǀ ca ǀ namasvinaḥ ǀ sve ǀ ṛtasya ǀ dhāman ǀ

vi ǀ pṛkṣaḥ ǀ bābadhe ǀ nṛ-bhiḥ ǀ stavānaḥ ǀ idam ǀ namaḥ ǀ rudrāya ǀ preṣṭham ǁ

07.036.06   (Mandala. Sukta. Rik)

5.4.02.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिंधु॑माता ।

याः सु॒ष्वयं॑त सु॒दुघाः॑ सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या॑नाः ॥

Samhita Devanagari Nonaccented

आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिंधुमाता ।

याः सुष्वयंत सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥

Samhita Transcription Accented

ā́ yátsākám yaśáso vāvaśānā́ḥ sárasvatī saptáthī síndhumātā ǀ

yā́ḥ suṣváyanta sudúghāḥ sudhārā́ abhí svéna páyasā pī́pyānāḥ ǁ

Samhita Transcription Nonaccented

ā yatsākam yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā ǀ

yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ ǁ

Padapatha Devanagari Accented

आ । यत् । सा॒कम् । य॒शसः॑ । वा॒व॒शा॒नाः । सर॑स्वती । स॒प्तथी॑ । सिन्धु॑ऽमाता ।

याः । सु॒स्वय॑न्त । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः । अ॒भि । स्वेन॑ । पय॑सा । पीप्या॑नाः ॥

Padapatha Devanagari Nonaccented

आ । यत् । साकम् । यशसः । वावशानाः । सरस्वती । सप्तथी । सिन्धुऽमाता ।

याः । सुस्वयन्त । सुऽदुघाः । सुऽधाराः । अभि । स्वेन । पयसा । पीप्यानाः ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ sākám ǀ yaśásaḥ ǀ vāvaśānā́ḥ ǀ sárasvatī ǀ saptáthī ǀ síndhu-mātā ǀ

yā́ḥ ǀ susváyanta ǀ su-dúghāḥ ǀ su-dhārā́ḥ ǀ abhí ǀ svéna ǀ páyasā ǀ pī́pyānāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ sākam ǀ yaśasaḥ ǀ vāvaśānāḥ ǀ sarasvatī ǀ saptathī ǀ sindhu-mātā ǀ

yāḥ ǀ susvayanta ǀ su-dughāḥ ǀ su-dhārāḥ ǀ abhi ǀ svena ǀ payasā ǀ pīpyānāḥ ǁ

07.036.07   (Mandala. Sukta. Rik)

5.4.02.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्ये नो॑ म॒रुतो॑ मंदसा॒ना धियं॑ तो॒कं च॑ वा॒जिनो॑ऽवंतु ।

मा नः॒ परि॑ ख्य॒दक्ष॑रा॒ चरं॒त्यवी॑वृध॒न्युज्यं॒ ते र॒यिं नः॑ ॥

Samhita Devanagari Nonaccented

उत त्ये नो मरुतो मंदसाना धियं तोकं च वाजिनोऽवंतु ।

मा नः परि ख्यदक्षरा चरंत्यवीवृधन्युज्यं ते रयिं नः ॥

Samhita Transcription Accented

utá tyé no marúto mandasānā́ dhíyam tokám ca vājíno’vantu ǀ

mā́ naḥ pári khyadákṣarā cárantyávīvṛdhanyújyam té rayím naḥ ǁ

Samhita Transcription Nonaccented

uta tye no maruto mandasānā dhiyam tokam ca vājino’vantu ǀ

mā naḥ pari khyadakṣarā carantyavīvṛdhanyujyam te rayim naḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्ये । नः॒ । म॒रुतः॑ । म॒न्द॒सा॒नाः । धिय॑म् । तो॒कम् । च॒ । वा॒जिनः॑ । अ॒व॒न्तु॒ ।

मा । नः॒ । परि॑ । ख्य॒त् । अक्ष॑रा । चर॑न्ती । अवी॑वृधन् । युज्य॑म् । ते । र॒यिम् । नः॒ ॥

Padapatha Devanagari Nonaccented

उत । त्ये । नः । मरुतः । मन्दसानाः । धियम् । तोकम् । च । वाजिनः । अवन्तु ।

मा । नः । परि । ख्यत् । अक्षरा । चरन्ती । अवीवृधन् । युज्यम् । ते । रयिम् । नः ॥

Padapatha Transcription Accented

utá ǀ tyé ǀ naḥ ǀ marútaḥ ǀ mandasānā́ḥ ǀ dhíyam ǀ tokám ǀ ca ǀ vājínaḥ ǀ avantu ǀ

mā́ ǀ naḥ ǀ pári ǀ khyat ǀ ákṣarā ǀ cárantī ǀ ávīvṛdhan ǀ yújyam ǀ té ǀ rayím ǀ naḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ tye ǀ naḥ ǀ marutaḥ ǀ mandasānāḥ ǀ dhiyam ǀ tokam ǀ ca ǀ vājinaḥ ǀ avantu ǀ

mā ǀ naḥ ǀ pari ǀ khyat ǀ akṣarā ǀ carantī ǀ avīvṛdhan ǀ yujyam ǀ te ǀ rayim ǀ naḥ ǁ

07.036.08   (Mandala. Sukta. Rik)

5.4.02.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रं ।

भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिं ॥

Samhita Devanagari Nonaccented

प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरं ।

भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिं ॥

Samhita Transcription Accented

prá vo mahī́marámatim kṛṇudhvam prá pūṣáṇam vidathyám ná vīrám ǀ

bhágam dhiyo’vitā́ram no asyā́ḥ sātáu vā́jam rātiṣā́cam púraṃdhim ǁ

Samhita Transcription Nonaccented

pra vo mahīmaramatim kṛṇudhvam pra pūṣaṇam vidathyam na vīram ǀ

bhagam dhiyo’vitāram no asyāḥ sātau vājam rātiṣācam puraṃdhim ǁ

Padapatha Devanagari Accented

प्र । वः॒ । म॒हीम् । अ॒रम॑तिम् । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । वि॒द॒थ्य॑म् । न । वी॒रम् ।

भग॑म् । धि॒यः । अ॒वि॒तार॑म् । नः॒ । अ॒स्याः । सा॒तौ । वाज॑म् । रा॒ति॒ऽसाच॑म् । पुर॑म्ऽधिम् ॥

Padapatha Devanagari Nonaccented

प्र । वः । महीम् । अरमतिम् । कृणुध्वम् । प्र । पूषणम् । विदथ्यम् । न । वीरम् ।

भगम् । धियः । अवितारम् । नः । अस्याः । सातौ । वाजम् । रातिऽसाचम् । पुरम्ऽधिम् ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ mahī́m ǀ arámatim ǀ kṛṇudhvam ǀ prá ǀ pūṣáṇam ǀ vidathyám ǀ ná ǀ vīrám ǀ

bhágam ǀ dhiyáḥ ǀ avitā́ram ǀ naḥ ǀ asyā́ḥ ǀ sātáu ǀ vā́jam ǀ rāti-sā́cam ǀ púram-dhim ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ mahīm ǀ aramatim ǀ kṛṇudhvam ǀ pra ǀ pūṣaṇam ǀ vidathyam ǀ na ǀ vīram ǀ

bhagam ǀ dhiyaḥ ǀ avitāram ǀ naḥ ǀ asyāḥ ǀ sātau ǀ vājam ǀ rāti-sācam ǀ puram-dhim ǁ

07.036.09   (Mandala. Sukta. Rik)

5.4.02.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॒यं वो॑ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः ।

उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः ।

उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ácchāyám vo marutaḥ ślóka etvácchā víṣṇum niṣiktapā́mávobhiḥ ǀ

utá prajā́yai gṛṇaté váyo dhuryūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

acchāyam vo marutaḥ śloka etvacchā viṣṇum niṣiktapāmavobhiḥ ǀ

uta prajāyai gṛṇate vayo dhuryūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

अच्छ॑ । अ॒यम् । वः॒ । म॒रु॒तः॒ । श्लोकः॑ । ए॒तु॒ । अच्छ॑ । विष्णु॑म् । नि॒सि॒क्त॒ऽपाम् । अवः॑ऽभिः ।

उ॒त । प्र॒ऽजायै॑ । गृ॒ण॒ते । वयः॑ । धुः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

अच्छ । अयम् । वः । मरुतः । श्लोकः । एतु । अच्छ । विष्णुम् । निसिक्तऽपाम् । अवःऽभिः ।

उत । प्रऽजायै । गृणते । वयः । धुः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

áccha ǀ ayám ǀ vaḥ ǀ marutaḥ ǀ ślókaḥ ǀ etu ǀ áccha ǀ víṣṇum ǀ nisikta-pā́m ǀ ávaḥ-bhiḥ ǀ

utá ǀ pra-jā́yai ǀ gṛṇaté ǀ váyaḥ ǀ dhuḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

accha ǀ ayam ǀ vaḥ ǀ marutaḥ ǀ ślokaḥ ǀ etu ǀ accha ǀ viṣṇum ǀ nisikta-pām ǀ avaḥ-bhiḥ ǀ

uta ǀ pra-jāyai ǀ gṛṇate ǀ vayaḥ ǀ dhuḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ