SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 37

 

1. Info

To:    viśvedevās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (1, 3); nicṛttriṣṭup (2, 7); virāṭtrisṭup (5, 8); nicṛtpaṅkti (4); svarāṭpaṅkti (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.037.01   (Mandala. Sukta. Rik)

5.4.03.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः ।

अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभिः॑ पृणध्वं ॥

Samhita Devanagari Nonaccented

आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः ।

अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वं ॥

Samhita Transcription Accented

ā́ vo vā́hiṣṭho vahatu stavádhyai rátho vājā ṛbhukṣaṇo ámṛktaḥ ǀ

abhí tripṛṣṭháiḥ sávaneṣu sómairmáde suśiprā mahábhiḥ pṛṇadhvam ǁ

Samhita Transcription Nonaccented

ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ ǀ

abhi tripṛṣṭhaiḥ savaneṣu somairmade suśiprā mahabhiḥ pṛṇadhvam ǁ

Padapatha Devanagari Accented

आ । वः॒ । वाहि॑ष्ठः । व॒ह॒तु॒ । स्त॒वध्यै॑ । रथः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तः ।

अ॒भि । त्रि॑ऽपृ॒ष्ठैः । सव॑नेषु । सोमैः॑ । मदे॑ । सु॒ऽशि॒प्राः॒ । म॒हऽभिः॑ । पृ॒ण॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

आ । वः । वाहिष्ठः । वहतु । स्तवध्यै । रथः । वाजाः । ऋभुक्षणः । अमृक्तः ।

अभि । त्रिऽपृष्ठैः । सवनेषु । सोमैः । मदे । सुऽशिप्राः । महऽभिः । पृणध्वम् ॥

Padapatha Transcription Accented

ā́ ǀ vaḥ ǀ vā́hiṣṭhaḥ ǀ vahatu ǀ stavádhyai ǀ ráthaḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ ámṛktaḥ ǀ

abhí ǀ trí-pṛṣṭháiḥ ǀ sávaneṣu ǀ sómaiḥ ǀ máde ǀ su-śiprāḥ ǀ mahá-bhiḥ ǀ pṛṇadhvam ǁ

Padapatha Transcription Nonaccented

ā ǀ vaḥ ǀ vāhiṣṭhaḥ ǀ vahatu ǀ stavadhyai ǀ rathaḥ ǀ vājāḥ ǀ ṛbhukṣaṇaḥ ǀ amṛktaḥ ǀ

abhi ǀ tri-pṛṣṭhaiḥ ǀ savaneṣu ǀ somaiḥ ǀ made ǀ su-śiprāḥ ǀ maha-bhiḥ ǀ pṛṇadhvam ǁ

07.037.02   (Mandala. Sukta. Rik)

5.4.03.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं ह॒ रत्नं॑ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तं ।

सं य॒ज्ञेषु॑ स्वधावंतः पिबध्वं॒ वि नो॒ राधां॑सि म॒तिभि॑र्दयध्वं ॥

Samhita Devanagari Nonaccented

यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तं ।

सं यज्ञेषु स्वधावंतः पिबध्वं वि नो राधांसि मतिभिर्दयध्वं ॥

Samhita Transcription Accented

yūyám ha rátnam maghávatsu dhattha svardṛ́śa ṛbhukṣaṇo ámṛktam ǀ

sám yajñéṣu svadhāvantaḥ pibadhvam ví no rā́dhāṃsi matíbhirdayadhvam ǁ

Samhita Transcription Nonaccented

yūyam ha ratnam maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam ǀ

sam yajñeṣu svadhāvantaḥ pibadhvam vi no rādhāṃsi matibhirdayadhvam ǁ

Padapatha Devanagari Accented

यू॒यम् । ह॒ । रत्न॑म् । म॒घव॑त्ऽसु । ध॒त्थ॒ । स्वः॒ऽदृशः॑ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तम् ।

सम् । य॒ज्ञेषु॑ । स्व॒धा॒ऽव॒न्तः॒ । पि॒ब॒ध्व॒म् । वि । नः॒ । राधां॑सि । म॒तिऽभिः॑ । द॒य॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

यूयम् । ह । रत्नम् । मघवत्ऽसु । धत्थ । स्वःऽदृशः । ऋभुक्षणः । अमृक्तम् ।

सम् । यज्ञेषु । स्वधाऽवन्तः । पिबध्वम् । वि । नः । राधांसि । मतिऽभिः । दयध्वम् ॥

Padapatha Transcription Accented

yūyám ǀ ha ǀ rátnam ǀ maghávat-su ǀ dhattha ǀ svaḥ-dṛ́śaḥ ǀ ṛbhukṣaṇaḥ ǀ ámṛktam ǀ

sám ǀ yajñéṣu ǀ svadhā-vantaḥ ǀ pibadhvam ǀ ví ǀ naḥ ǀ rā́dhāṃsi ǀ matí-bhiḥ ǀ dayadhvam ǁ

Padapatha Transcription Nonaccented

yūyam ǀ ha ǀ ratnam ǀ maghavat-su ǀ dhattha ǀ svaḥ-dṛśaḥ ǀ ṛbhukṣaṇaḥ ǀ amṛktam ǀ

sam ǀ yajñeṣu ǀ svadhā-vantaḥ ǀ pibadhvam ǀ vi ǀ naḥ ǀ rādhāṃsi ǀ mati-bhiḥ ǀ dayadhvam ǁ

07.037.03   (Mandala. Sukta. Rik)

5.4.03.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒वोचि॑थ॒ हि म॑घवंदे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे ।

उ॒भा ते॑ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥

Samhita Devanagari Nonaccented

उवोचिथ हि मघवंदेष्णं महो अर्भस्य वसुनो विभागे ।

उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥

Samhita Transcription Accented

uvócitha hí maghavandeṣṇám mahó árbhasya vásuno vibhāgé ǀ

ubhā́ te pūrṇā́ vásunā gábhastī ná sūnṛ́tā ní yamate vasavyā́ ǁ

Samhita Transcription Nonaccented

uvocitha hi maghavandeṣṇam maho arbhasya vasuno vibhāge ǀ

ubhā te pūrṇā vasunā gabhastī na sūnṛtā ni yamate vasavyā ǁ

Padapatha Devanagari Accented

उ॒वोचि॑थ । हि । म॒घ॒ऽव॒न् । दे॒ष्णम् । म॒हः । अर्भ॑स्य । वसु॑नः । वि॒ऽभा॒गे ।

उ॒भा । ते॒ । पू॒र्णा । वसु॑ना । गभ॑स्ती॒ इति॑ । न । सू॒नृता॑ । नि । य॒म॒ते॒ । व॒स॒व्या॑ ॥

Padapatha Devanagari Nonaccented

उवोचिथ । हि । मघऽवन् । देष्णम् । महः । अर्भस्य । वसुनः । विऽभागे ।

उभा । ते । पूर्णा । वसुना । गभस्ती इति । न । सूनृता । नि । यमते । वसव्या ॥

Padapatha Transcription Accented

uvócitha ǀ hí ǀ magha-van ǀ deṣṇám ǀ maháḥ ǀ árbhasya ǀ vásunaḥ ǀ vi-bhāgé ǀ

ubhā́ ǀ te ǀ pūrṇā́ ǀ vásunā ǀ gábhastī íti ǀ ná ǀ sūnṛ́tā ǀ ní ǀ yamate ǀ vasavyā́ ǁ

Padapatha Transcription Nonaccented

uvocitha ǀ hi ǀ magha-van ǀ deṣṇam ǀ mahaḥ ǀ arbhasya ǀ vasunaḥ ǀ vi-bhāge ǀ

ubhā ǀ te ǀ pūrṇā ǀ vasunā ǀ gabhastī iti ǀ na ǀ sūnṛtā ǀ ni ǀ yamate ǀ vasavyā ǁ

07.037.04   (Mandala. Sukta. Rik)

5.4.03.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्र॒ स्वय॑शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा॑ ।

व॒यं नु ते॑ दा॒श्वांसः॑ स्याम॒ ब्रह्म॑ कृ॒ण्वंतो॑ हरिवो॒ वसि॑ष्ठाः ॥

Samhita Devanagari Nonaccented

त्वमिंद्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा ।

वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वंतो हरिवो वसिष्ठाः ॥

Samhita Transcription Accented

tvámindra sváyaśā ṛbhukṣā́ vā́jo ná sādhúrástameṣyṛ́kvā ǀ

vayám nú te dāśvā́ṃsaḥ syāma bráhma kṛṇvánto harivo vásiṣṭhāḥ ǁ

Samhita Transcription Nonaccented

tvamindra svayaśā ṛbhukṣā vājo na sādhurastameṣyṛkvā ǀ

vayam nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । स्वऽय॑शाः । ऋ॒भु॒क्षाः । वाजः॑ । न । सा॒धुः । अस्त॑म् । ए॒षि॒ । ऋक्वा॑ ।

व॒यम् । नु । ते॒ । दा॒श्वांसः॑ । स्या॒म॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । ह॒रि॒ऽवः॒ । वसि॑ष्ठाः ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । स्वऽयशाः । ऋभुक्षाः । वाजः । न । साधुः । अस्तम् । एषि । ऋक्वा ।

वयम् । नु । ते । दाश्वांसः । स्याम । ब्रह्म । कृण्वन्तः । हरिऽवः । वसिष्ठाः ॥

Padapatha Transcription Accented

tvám ǀ indra ǀ svá-yaśāḥ ǀ ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ ná ǀ sādhúḥ ǀ ástam ǀ eṣi ǀ ṛ́kvā ǀ

vayám ǀ nú ǀ te ǀ dāśvā́ṃsaḥ ǀ syāma ǀ bráhma ǀ kṛṇvántaḥ ǀ hari-vaḥ ǀ vásiṣṭhāḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ indra ǀ sva-yaśāḥ ǀ ṛbhukṣāḥ ǀ vājaḥ ǀ na ǀ sādhuḥ ǀ astam ǀ eṣi ǀ ṛkvā ǀ

vayam ǀ nu ǀ te ǀ dāśvāṃsaḥ ǀ syāma ǀ brahma ǀ kṛṇvantaḥ ǀ hari-vaḥ ǀ vasiṣṭhāḥ ǁ

07.037.05   (Mandala. Sukta. Rik)

5.4.03.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सनि॑तासि प्र॒वतो॑ दा॒शुषे॑ चि॒द्याभि॒र्विवे॑षो हर्यश्व धी॒भिः ।

व॒व॒न्मा नु ते॒ युज्या॑भिरू॒ती क॒दा न॑ इंद्र रा॒य आ द॑शस्येः ॥

Samhita Devanagari Nonaccented

सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः ।

ववन्मा नु ते युज्याभिरूती कदा न इंद्र राय आ दशस्येः ॥

Samhita Transcription Accented

sánitāsi praváto dāśúṣe cidyā́bhirvíveṣo haryaśva dhībhíḥ ǀ

vavanmā́ nú te yújyābhirūtī́ kadā́ na indra rāyá ā́ daśasyeḥ ǁ

Samhita Transcription Nonaccented

sanitāsi pravato dāśuṣe cidyābhirviveṣo haryaśva dhībhiḥ ǀ

vavanmā nu te yujyābhirūtī kadā na indra rāya ā daśasyeḥ ǁ

Padapatha Devanagari Accented

सनि॑ता । अ॒सि॒ । प्र॒ऽवतः॑ । दा॒शुषे॑ । चि॒त् । याभिः॑ । विवे॑षः । ह॒रि॒ऽअ॒श्व॒ । धी॒भिः ।

व॒व॒न्म । नु । ते॒ । युज्या॑भिः । ऊ॒ती । क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ ॥

Padapatha Devanagari Nonaccented

सनिता । असि । प्रऽवतः । दाशुषे । चित् । याभिः । विवेषः । हरिऽअश्व । धीभिः ।

ववन्म । नु । ते । युज्याभिः । ऊती । कदा । नः । इन्द्र । रायः । आ । दशस्येः ॥

Padapatha Transcription Accented

sánitā ǀ asi ǀ pra-vátaḥ ǀ dāśúṣe ǀ cit ǀ yā́bhiḥ ǀ víveṣaḥ ǀ hari-aśva ǀ dhībhíḥ ǀ

vavanmá ǀ nú ǀ te ǀ yújyābhiḥ ǀ ūtī́ ǀ kadā́ ǀ naḥ ǀ indra ǀ rāyáḥ ǀ ā́ ǀ daśasyeḥ ǁ

Padapatha Transcription Nonaccented

sanitā ǀ asi ǀ pra-vataḥ ǀ dāśuṣe ǀ cit ǀ yābhiḥ ǀ viveṣaḥ ǀ hari-aśva ǀ dhībhiḥ ǀ

vavanma ǀ nu ǀ te ǀ yujyābhiḥ ǀ ūtī ǀ kadā ǀ naḥ ǀ indra ǀ rāyaḥ ǀ ā ǀ daśasyeḥ ǁ

07.037.06   (Mandala. Sukta. Rik)

5.4.04.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒सय॑सीव वे॒धस॒स्त्वं नः॑ क॒दा न॑ इंद्र॒ वच॑सो बुबोधः ।

अस्तं॑ ता॒त्या धि॒या र॒यिं सु॒वीरं॑ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ॥

Samhita Devanagari Nonaccented

वासयसीव वेधसस्त्वं नः कदा न इंद्र वचसो बुबोधः ।

अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी ॥

Samhita Transcription Accented

vāsáyasīva vedhásastvám naḥ kadā́ na indra vácaso bubodhaḥ ǀ

ástam tātyā́ dhiyā́ rayím suvī́ram pṛkṣó no árvā nyúhīta vājī́ ǁ

Samhita Transcription Nonaccented

vāsayasīva vedhasastvam naḥ kadā na indra vacaso bubodhaḥ ǀ

astam tātyā dhiyā rayim suvīram pṛkṣo no arvā nyuhīta vājī ǁ

Padapatha Devanagari Accented

वा॒सय॑सिऽइव । वे॒धसः॑ । त्वम् । नः॒ । क॒दा । नः॒ । इ॒न्द्र॒ । वच॑सः । बु॒बो॒धः॒ ।

अस्त॑म् । ता॒त्या । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । पृ॒क्षः । नः॒ । अर्वा॑ । नि । उ॒ही॒त॒ । वा॒जी ॥

Padapatha Devanagari Nonaccented

वासयसिऽइव । वेधसः । त्वम् । नः । कदा । नः । इन्द्र । वचसः । बुबोधः ।

अस्तम् । तात्या । धिया । रयिम् । सुऽवीरम् । पृक्षः । नः । अर्वा । नि । उहीत । वाजी ॥

Padapatha Transcription Accented

vāsáyasi-iva ǀ vedhásaḥ ǀ tvám ǀ naḥ ǀ kadā́ ǀ naḥ ǀ indra ǀ vácasaḥ ǀ bubodhaḥ ǀ

ástam ǀ tātyā́ ǀ dhiyā́ ǀ rayím ǀ su-vī́ram ǀ pṛkṣáḥ ǀ naḥ ǀ árvā ǀ ní ǀ uhīta ǀ vājī́ ǁ

Padapatha Transcription Nonaccented

vāsayasi-iva ǀ vedhasaḥ ǀ tvam ǀ naḥ ǀ kadā ǀ naḥ ǀ indra ǀ vacasaḥ ǀ bubodhaḥ ǀ

astam ǀ tātyā ǀ dhiyā ǀ rayim ǀ su-vīram ǀ pṛkṣaḥ ǀ naḥ ǀ arvā ǀ ni ǀ uhīta ǀ vājī ǁ

07.037.07   (Mandala. Sukta. Rik)

5.4.04.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि यं दे॒वी निर्ऋ॑तिश्चि॒दीशे॒ नक्षं॑त॒ इंद्रं॑ श॒रदः॑ सु॒पृक्षः॑ ।

उप॑ त्रिबं॒धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णवं॑त॒ मर्ताः॑ ॥

Samhita Devanagari Nonaccented

अभि यं देवी निर्ऋतिश्चिदीशे नक्षंत इंद्रं शरदः सुपृक्षः ।

उप त्रिबंधुर्जरदष्टिमेत्यस्ववेशं यं कृणवंत मर्ताः ॥

Samhita Transcription Accented

abhí yám devī́ nírṛtiścidī́śe nákṣanta índram śarádaḥ supṛ́kṣaḥ ǀ

úpa tribandhúrjarádaṣṭimetyásvaveśam yám kṛṇávanta mártāḥ ǁ

Samhita Transcription Nonaccented

abhi yam devī nirṛtiścidīśe nakṣanta indram śaradaḥ supṛkṣaḥ ǀ

upa tribandhurjaradaṣṭimetyasvaveśam yam kṛṇavanta martāḥ ǁ

Padapatha Devanagari Accented

अ॒भि । यम् । दे॒वी । निःऽऋ॑तिः । चि॒त् । ईशे॑ । नक्ष॑न्ते । इन्द्र॑म् । श॒रदः॑ । सु॒ऽपृक्षः॑ ।

उप॑ । त्रि॒ऽब॒न्धुः । ज॒रत्ऽअ॑ष्टिम् । ए॒ति॒ । अस्व॑वेशम् । यम् । कृ॒णव॑न्त । मर्ताः॑ ॥

Padapatha Devanagari Nonaccented

अभि । यम् । देवी । निःऽऋतिः । चित् । ईशे । नक्षन्ते । इन्द्रम् । शरदः । सुऽपृक्षः ।

उप । त्रिऽबन्धुः । जरत्ऽअष्टिम् । एति । अस्ववेशम् । यम् । कृणवन्त । मर्ताः ॥

Padapatha Transcription Accented

abhí ǀ yám ǀ devī́ ǀ níḥ-ṛtiḥ ǀ cit ǀ ī́śe ǀ nákṣante ǀ índram ǀ śarádaḥ ǀ su-pṛ́kṣaḥ ǀ

úpa ǀ tri-bandhúḥ ǀ jarát-aṣṭim ǀ eti ǀ ásvaveśam ǀ yám ǀ kṛṇávanta ǀ mártāḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ yam ǀ devī ǀ niḥ-ṛtiḥ ǀ cit ǀ īśe ǀ nakṣante ǀ indram ǀ śaradaḥ ǀ su-pṛkṣaḥ ǀ

upa ǀ tri-bandhuḥ ǀ jarat-aṣṭim ǀ eti ǀ asvaveśam ǀ yam ǀ kṛṇavanta ǀ martāḥ ǁ

07.037.08   (Mandala. Sukta. Rik)

5.4.04.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ राधां॑सि सवितः स्त॒वध्या॒ आ रायो॑ यंतु॒ पर्व॑तस्य रा॒तौ ।

सदा॑ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

आ नो राधांसि सवितः स्तवध्या आ रायो यंतु पर्वतस्य रातौ ।

सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ā́ no rā́dhāṃsi savitaḥ stavádhyā ā́ rā́yo yantu párvatasya rātáu ǀ

sádā no divyáḥ pāyúḥ siṣaktu yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ā no rādhāṃsi savitaḥ stavadhyā ā rāyo yantu parvatasya rātau ǀ

sadā no divyaḥ pāyuḥ siṣaktu yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । राधां॑सि । स॒वि॒त॒रिति॑ । स्त॒वध्यै॑ । आ । रायः॑ । य॒न्तु॒ । पर्व॑तस्य । रा॒तौ ।

सदा॑ । नः॒ । दि॒व्यः । पा॒युः । सि॒स॒क्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । राधांसि । सवितरिति । स्तवध्यै । आ । रायः । यन्तु । पर्वतस्य । रातौ ।

सदा । नः । दिव्यः । पायुः । सिसक्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ rā́dhāṃsi ǀ savitaríti ǀ stavádhyai ǀ ā́ ǀ rā́yaḥ ǀ yantu ǀ párvatasya ǀ rātáu ǀ

sádā ǀ naḥ ǀ divyáḥ ǀ pāyúḥ ǀ sisaktu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ rādhāṃsi ǀ savitariti ǀ stavadhyai ǀ ā ǀ rāyaḥ ǀ yantu ǀ parvatasya ǀ rātau ǀ

sadā ǀ naḥ ǀ divyaḥ ǀ pāyuḥ ǀ sisaktu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ