SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 38

 

1. Info

To:    1-6: savitṛ;
7, 8: vājinaḥ
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 8); svarāṭpaṅkti (2, 4, 6); virāṭtrisṭup (5); bhurikpaṅkti (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.038.01   (Mandala. Sukta. Rik)

5.4.05.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।

नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥

Samhita Devanagari Nonaccented

उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् ।

नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ॥

Samhita Transcription Accented

údu ṣyá deváḥ savitā́ yayāma hiraṇyáyīmamátim yā́máśiśret ǀ

nūnám bhágo hávyo mā́nuṣebhirví yó rátnā purūvásurdádhāti ǁ

Samhita Transcription Nonaccented

udu ṣya devaḥ savitā yayāma hiraṇyayīmamatim yāmaśiśret ǀ

nūnam bhago havyo mānuṣebhirvi yo ratnā purūvasurdadhāti ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । य॒या॒म॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् ।

नू॒नम् । भगः॑ । हव्यः॑ । मानु॑षेभिः । वि । यः । रत्ना॑ । पु॒रु॒ऽवसुः॑ । दधा॑ति ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । स्यः । देवः । सविता । ययाम । हिरण्ययीम् । अमतिम् । याम् । अशिश्रेत् ।

नूनम् । भगः । हव्यः । मानुषेभिः । वि । यः । रत्ना । पुरुऽवसुः । दधाति ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ yayāma ǀ hiraṇyáyīm ǀ amátim ǀ yā́m ǀ áśiśret ǀ

nūnám ǀ bhágaḥ ǀ hávyaḥ ǀ mā́nuṣebhiḥ ǀ ví ǀ yáḥ ǀ rátnā ǀ puru-vásuḥ ǀ dádhāti ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ yayāma ǀ hiraṇyayīm ǀ amatim ǀ yām ǀ aśiśret ǀ

nūnam ǀ bhagaḥ ǀ havyaḥ ǀ mānuṣebhiḥ ǀ vi ǀ yaḥ ǀ ratnā ǀ puru-vasuḥ ǀ dadhāti ǁ

07.038.02   (Mandala. Sukta. Rik)

5.4.05.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ ।

व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥

Samhita Devanagari Nonaccented

उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य ।

व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥

Samhita Transcription Accented

údu tiṣṭha savitaḥ śrudhyásyá híraṇyapāṇe prábhṛtāvṛtásya ǀ

vyúrvī́m pṛthvī́mamátim sṛjāná ā́ nṛ́bhyo martabhójanam suvānáḥ ǁ

Samhita Transcription Nonaccented

udu tiṣṭha savitaḥ śrudhyasya hiraṇyapāṇe prabhṛtāvṛtasya ǀ

vyurvīm pṛthvīmamatim sṛjāna ā nṛbhyo martabhojanam suvānaḥ ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । ति॒ष्ठ॒ । स॒वि॒त॒रिति॑ । श्रु॒धि । अ॒स्य । हिर॑ण्यऽपाणे । प्रऽभृ॑तौ । ऋ॒तस्य॑ ।

वि । उ॒र्वीम् । पृ॒थ्वीम् । अ॒मति॑म् । सृ॒जा॒नः । आ । नृऽभ्यः॑ । म॒र्त॒ऽभोज॑नम् । सु॒वा॒नः ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । तिष्ठ । सवितरिति । श्रुधि । अस्य । हिरण्यऽपाणे । प्रऽभृतौ । ऋतस्य ।

वि । उर्वीम् । पृथ्वीम् । अमतिम् । सृजानः । आ । नृऽभ्यः । मर्तऽभोजनम् । सुवानः ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ tiṣṭha ǀ savitaríti ǀ śrudhí ǀ asyá ǀ híraṇya-pāṇe ǀ prá-bhṛtau ǀ ṛtásya ǀ

ví ǀ urvī́m ǀ pṛthvī́m ǀ amátim ǀ sṛjānáḥ ǀ ā́ ǀ nṛ́-bhyaḥ ǀ marta-bhójanam ǀ suvānáḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ tiṣṭha ǀ savitariti ǀ śrudhi ǀ asya ǀ hiraṇya-pāṇe ǀ pra-bhṛtau ǀ ṛtasya ǀ

vi ǀ urvīm ǀ pṛthvīm ǀ amatim ǀ sṛjānaḥ ǀ ā ǀ nṛ-bhyaḥ ǀ marta-bhojanam ǀ suvānaḥ ǁ

07.038.03   (Mandala. Sukta. Rik)

5.4.05.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णंति॑ ।

स नः॒ स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥

Samhita Devanagari Nonaccented

अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणंति ।

स नः स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् ॥

Samhita Transcription Accented

ápi ṣṭutáḥ savitā́ devó astu yámā́ cidvíśve vásavo gṛṇánti ǀ

sá naḥ stómānnamasyáścáno dhādvíśvebhiḥ pātu pāyúbhirní sūrī́n ǁ

Samhita Transcription Nonaccented

api ṣṭutaḥ savitā devo astu yamā cidviśve vasavo gṛṇanti ǀ

sa naḥ stomānnamasyaścano dhādviśvebhiḥ pātu pāyubhirni sūrīn ǁ

Padapatha Devanagari Accented

अपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । वस॑वः । गृ॒णन्ति॑ ।

सः । नः॒ । स्तोमा॑न् । न॒म॒स्यः॑ । चनः॑ । धा॒त् । विश्वे॑भिः । पा॒तु॒ । पा॒युऽभिः॑ । नि । सू॒रीन् ॥

Padapatha Devanagari Nonaccented

अपि । स्तुतः । सविता । देवः । अस्तु । यम् । आ । चित् । विश्वे । वसवः । गृणन्ति ।

सः । नः । स्तोमान् । नमस्यः । चनः । धात् । विश्वेभिः । पातु । पायुऽभिः । नि । सूरीन् ॥

Padapatha Transcription Accented

ápi ǀ stutáḥ ǀ savitā́ ǀ deváḥ ǀ astu ǀ yám ǀ ā́ ǀ cit ǀ víśve ǀ vásavaḥ ǀ gṛṇánti ǀ

sáḥ ǀ naḥ ǀ stómān ǀ namasyáḥ ǀ cánaḥ ǀ dhāt ǀ víśvebhiḥ ǀ pātu ǀ pāyú-bhiḥ ǀ ní ǀ sūrī́n ǁ

Padapatha Transcription Nonaccented

api ǀ stutaḥ ǀ savitā ǀ devaḥ ǀ astu ǀ yam ǀ ā ǀ cit ǀ viśve ǀ vasavaḥ ǀ gṛṇanti ǀ

saḥ ǀ naḥ ǀ stomān ǀ namasyaḥ ǀ canaḥ ǀ dhāt ǀ viśvebhiḥ ǀ pātu ǀ pāyu-bhiḥ ǀ ni ǀ sūrīn ǁ

07.038.04   (Mandala. Sukta. Rik)

5.4.05.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा ।

अ॒भि स॒म्राजो॒ वरु॑णो गृणंत्य॒भि मि॒त्रासो॑ अर्य॒मा स॒जोषाः॑ ॥

Samhita Devanagari Nonaccented

अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा ।

अभि सम्राजो वरुणो गृणंत्यभि मित्रासो अर्यमा सजोषाः ॥

Samhita Transcription Accented

abhí yám devyáditirgṛṇā́ti savám devásya savitúrjuṣāṇā́ ǀ

abhí samrā́jo váruṇo gṛṇantyabhí mitrā́so aryamā́ sajóṣāḥ ǁ

Samhita Transcription Nonaccented

abhi yam devyaditirgṛṇāti savam devasya saviturjuṣāṇā ǀ

abhi samrājo varuṇo gṛṇantyabhi mitrāso aryamā sajoṣāḥ ǁ

Padapatha Devanagari Accented

अ॒भि । यम् । दे॒वी । अदि॑तिः । गृ॒णाति॑ । स॒वम् । दे॒वस्य॑ । स॒वि॒तुः । जु॒षा॒णा ।

अ॒भि । स॒म्ऽराजः॑ । वरु॑णः । गृ॒ण॒न्ति॒ । अ॒भि । मि॒त्रासः॑ । अ॒र्य॒मा । स॒ऽजोषाः॑ ॥

Padapatha Devanagari Nonaccented

अभि । यम् । देवी । अदितिः । गृणाति । सवम् । देवस्य । सवितुः । जुषाणा ।

अभि । सम्ऽराजः । वरुणः । गृणन्ति । अभि । मित्रासः । अर्यमा । सऽजोषाः ॥

Padapatha Transcription Accented

abhí ǀ yám ǀ devī́ ǀ áditiḥ ǀ gṛṇā́ti ǀ savám ǀ devásya ǀ savitúḥ ǀ juṣāṇā́ ǀ

abhí ǀ sam-rā́jaḥ ǀ váruṇaḥ ǀ gṛṇanti ǀ abhí ǀ mitrā́saḥ ǀ aryamā́ ǀ sa-jóṣāḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ yam ǀ devī ǀ aditiḥ ǀ gṛṇāti ǀ savam ǀ devasya ǀ savituḥ ǀ juṣāṇā ǀ

abhi ǀ sam-rājaḥ ǀ varuṇaḥ ǀ gṛṇanti ǀ abhi ǀ mitrāsaḥ ǀ aryamā ǀ sa-joṣāḥ ǁ

07.038.05   (Mandala. Sukta. Rik)

5.4.05.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि ये मि॒थो व॒नुषः॒ सपं॑ते रा॒तिं दि॒वो रा॑ति॒षाचः॑ पृथि॒व्याः ।

अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥

Samhita Devanagari Nonaccented

अभि ये मिथो वनुषः सपंते रातिं दिवो रातिषाचः पृथिव्याः ।

अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु ॥

Samhita Transcription Accented

abhí yé mithó vanúṣaḥ sápante rātím divó rātiṣā́caḥ pṛthivyā́ḥ ǀ

áhirbudhnyá utá naḥ śṛṇotu várūtryékadhenubhirní pātu ǁ

Samhita Transcription Nonaccented

abhi ye mitho vanuṣaḥ sapante rātim divo rātiṣācaḥ pṛthivyāḥ ǀ

ahirbudhnya uta naḥ śṛṇotu varūtryekadhenubhirni pātu ǁ

Padapatha Devanagari Accented

अ॒भि । ये । मि॒थः । व॒नुषः॑ । सप॑न्ते । रा॒तिम् । दि॒वः । रा॒ति॒ऽसाचः॑ । पृ॒थि॒व्याः ।

अहिः॑ । बु॒ध्न्यः॑ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू॑त्री । एक॑धेनुऽभिः । नि । पा॒तु॒ ॥

Padapatha Devanagari Nonaccented

अभि । ये । मिथः । वनुषः । सपन्ते । रातिम् । दिवः । रातिऽसाचः । पृथिव्याः ।

अहिः । बुध्न्यः । उत । नः । शृणोतु । वरूत्री । एकधेनुऽभिः । नि । पातु ॥

Padapatha Transcription Accented

abhí ǀ yé ǀ mitháḥ ǀ vanúṣaḥ ǀ sápante ǀ rātím ǀ diváḥ ǀ rāti-sā́caḥ ǀ pṛthivyā́ḥ ǀ

áhiḥ ǀ budhnyáḥ ǀ utá ǀ naḥ ǀ śṛṇotu ǀ várūtrī ǀ ékadhenu-bhiḥ ǀ ní ǀ pātu ǁ

Padapatha Transcription Nonaccented

abhi ǀ ye ǀ mithaḥ ǀ vanuṣaḥ ǀ sapante ǀ rātim ǀ divaḥ ǀ rāti-sācaḥ ǀ pṛthivyāḥ ǀ

ahiḥ ǀ budhnyaḥ ǀ uta ǀ naḥ ǀ śṛṇotu ǀ varūtrī ǀ ekadhenu-bhiḥ ǀ ni ǀ pātu ǁ

07.038.06   (Mandala. Sukta. Rik)

5.4.05.06    (Ashtaka. Adhyaya. Varga. Rik)

07.03.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः ।

भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्नं॑ ॥

Samhita Devanagari Nonaccented

अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः ।

भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नं ॥

Samhita Transcription Accented

ánu tánno jā́spátirmaṃsīṣṭa rátnam devásya savitúriyānáḥ ǀ

bhágamugró’vase jóhavīti bhágamánugro ádha yāti rátnam ǁ

Samhita Transcription Nonaccented

anu tanno jāspatirmaṃsīṣṭa ratnam devasya savituriyānaḥ ǀ

bhagamugro’vase johavīti bhagamanugro adha yāti ratnam ǁ

Padapatha Devanagari Accented

अनु॑ । तत् । नः॒ । जाःऽपतिः॑ । मं॒सी॒ष्ट॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नः ।

भग॑म् । उ॒ग्रः । अव॑से । जोह॑वीति । भग॑म् । अनु॑ग्रः । अध॑ । या॒ति॒ । रत्न॑म् ॥

Padapatha Devanagari Nonaccented

अनु । तत् । नः । जाःऽपतिः । मंसीष्ट । रत्नम् । देवस्य । सवितुः । इयानः ।

भगम् । उग्रः । अवसे । जोहवीति । भगम् । अनुग्रः । अध । याति । रत्नम् ॥

Padapatha Transcription Accented

ánu ǀ tát ǀ naḥ ǀ jā́ḥ-pátiḥ ǀ maṃsīṣṭa ǀ rátnam ǀ devásya ǀ savitúḥ ǀ iyānáḥ ǀ

bhágam ǀ ugráḥ ǀ ávase ǀ jóhavīti ǀ bhágam ǀ ánugraḥ ǀ ádha ǀ yāti ǀ rátnam ǁ

Padapatha Transcription Nonaccented

anu ǀ tat ǀ naḥ ǀ jāḥ-patiḥ ǀ maṃsīṣṭa ǀ ratnam ǀ devasya ǀ savituḥ ǀ iyānaḥ ǀ

bhagam ǀ ugraḥ ǀ avase ǀ johavīti ǀ bhagam ǀ anugraḥ ǀ adha ǀ yāti ǀ ratnam ǁ

07.038.07   (Mandala. Sukta. Rik)

5.4.05.07    (Ashtaka. Adhyaya. Varga. Rik)

07.03.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॑ भवंतु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।

जं॒भयं॒तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥

Samhita Devanagari Nonaccented

शं नो भवंतु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।

जंभयंतोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः ॥

Samhita Transcription Accented

śám no bhavantu vājíno háveṣu devátātā mitádravaḥ svarkā́ḥ ǀ

jambháyantó’him vṛ́kam rákṣāṃsi sánemyasmádyuyavannámīvāḥ ǁ

Samhita Transcription Nonaccented

śam no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ ǀ

jambhayanto’him vṛkam rakṣāṃsi sanemyasmadyuyavannamīvāḥ ǁ

Padapatha Devanagari Accented

शम् । नः॒ । भ॒व॒न्तु॒ । वा॒जिनः॑ । हवे॑षु । दे॒वऽता॑ता । मि॒तऽद्र॑वः । सु॒ऽअ॒र्काः ।

ज॒म्भय॑न्तः । अहि॑म् । वृक॑म् । रक्षां॑सि । सने॑मि । अ॒स्मत् । यु॒य॒व॒न् । अमी॑वाः ॥

Padapatha Devanagari Nonaccented

शम् । नः । भवन्तु । वाजिनः । हवेषु । देवऽताता । मितऽद्रवः । सुऽअर्काः ।

जम्भयन्तः । अहिम् । वृकम् । रक्षांसि । सनेमि । अस्मत् । युयवन् । अमीवाः ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ bhavantu ǀ vājínaḥ ǀ háveṣu ǀ devá-tātā ǀ mitá-dravaḥ ǀ su-arkā́ḥ ǀ

jambháyantaḥ ǀ áhim ǀ vṛ́kam ǀ rákṣāṃsi ǀ sánemi ǀ asmát ǀ yuyavan ǀ ámīvāḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ bhavantu ǀ vājinaḥ ǀ haveṣu ǀ deva-tātā ǀ mita-dravaḥ ǀ su-arkāḥ ǀ

jambhayantaḥ ǀ ahim ǀ vṛkam ǀ rakṣāṃsi ǀ sanemi ǀ asmat ǀ yuyavan ǀ amīvāḥ ǁ

07.038.08   (Mandala. Sukta. Rik)

5.4.05.08    (Ashtaka. Adhyaya. Varga. Rik)

07.03.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।

अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥

Samhita Devanagari Nonaccented

वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।

अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥

Samhita Transcription Accented

vā́jevāje’vata vājino no dháneṣu viprā amṛtā ṛtajñāḥ ǀ

asyá mádhvaḥ pibata mādáyadhvam tṛptā́ yāta pathíbhirdevayā́naiḥ ǁ

Samhita Transcription Nonaccented

vājevāje’vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ ǀ

asya madhvaḥ pibata mādayadhvam tṛptā yāta pathibhirdevayānaiḥ ǁ

Padapatha Devanagari Accented

वाजे॑ऽवाजे । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु । वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ऽज्ञाः॒ ।

अ॒स्य । मध्वः॑ । पि॒ब॒त॒ । मा॒दय॑ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥

Padapatha Devanagari Nonaccented

वाजेऽवाजे । अवत । वाजिनः । नः । धनेषु । विप्राः । अमृताः । ऋतऽज्ञाः ।

अस्य । मध्वः । पिबत । मादयध्वम् । तृप्ताः । यात । पथिऽभिः । देवऽयानैः ॥

Padapatha Transcription Accented

vā́je-vāje ǀ avata ǀ vājinaḥ ǀ naḥ ǀ dháneṣu ǀ viprāḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ

asyá ǀ mádhvaḥ ǀ pibata ǀ mādáyadhvam ǀ tṛptā́ḥ ǀ yāta ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǁ

Padapatha Transcription Nonaccented

vāje-vāje ǀ avata ǀ vājinaḥ ǀ naḥ ǀ dhaneṣu ǀ viprāḥ ǀ amṛtāḥ ǀ ṛta-jñāḥ ǀ

asya ǀ madhvaḥ ǀ pibata ǀ mādayadhvam ǀ tṛptāḥ ǀ yāta ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǁ