SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 39

 

1. Info

To:    viśvedevās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 5, 7); virāṭtrisṭup (4, 6); svarāṭtriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.039.01   (Mandala. Sukta. Rik)

5.4.06.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वो अ॒ग्निः सु॑म॒तिं वस्वो॑ अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता॑तिमेति ।

भे॒जाते॒ अद्री॑ र॒थ्ये॑व॒ पंथा॑मृ॒तं होता॑ न इषि॒तो य॑जाति ॥

Samhita Devanagari Nonaccented

ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्प्रतीची जूर्णिर्देवतातिमेति ।

भेजाते अद्री रथ्येव पंथामृतं होता न इषितो यजाति ॥

Samhita Transcription Accented

ūrdhvó agníḥ sumatím vásvo aśretpratīcī́ jūrṇírdevátātimeti ǀ

bhejā́te ádrī rathyéva pánthāmṛtám hótā na iṣitó yajāti ǁ

Samhita Transcription Nonaccented

ūrdhvo agniḥ sumatim vasvo aśretpratīcī jūrṇirdevatātimeti ǀ

bhejāte adrī rathyeva panthāmṛtam hotā na iṣito yajāti ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । अ॒ग्निः । सु॒ऽम॒तिम् । वस्वः॑ । अ॒श्रे॒त् । प्र॒ती॒ची । जू॒र्णिः । दे॒वऽता॑तिम् । ए॒ति॒ ।

भे॒जाते॒ इति॑ । अद्री॒ इति॑ । र॒थ्या॑ऽइव । पन्था॑म् । ऋ॒तम् । होता॑ । नः॒ । इ॒षि॒तः । य॒जा॒ति॒ ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । अग्निः । सुऽमतिम् । वस्वः । अश्रेत् । प्रतीची । जूर्णिः । देवऽतातिम् । एति ।

भेजाते इति । अद्री इति । रथ्याऽइव । पन्थाम् । ऋतम् । होता । नः । इषितः । यजाति ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ agníḥ ǀ su-matím ǀ vásvaḥ ǀ aśret ǀ pratīcī́ ǀ jūrṇíḥ ǀ devá-tātim ǀ eti ǀ

bhejā́te íti ǀ ádrī íti ǀ rathyā́-iva ǀ pánthām ǀ ṛtám ǀ hótā ǀ naḥ ǀ iṣitáḥ ǀ yajāti ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ agniḥ ǀ su-matim ǀ vasvaḥ ǀ aśret ǀ pratīcī ǀ jūrṇiḥ ǀ deva-tātim ǀ eti ǀ

bhejāte iti ǀ adrī iti ǀ rathyā-iva ǀ panthām ǀ ṛtam ǀ hotā ǀ naḥ ǀ iṣitaḥ ǀ yajāti ǁ

07.039.02   (Mandala. Sukta. Rik)

5.4.06.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते ।

वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥

Samhita Devanagari Nonaccented

प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते ।

विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥

Samhita Transcription Accented

prá vāvṛje suprayā́ barhíreṣāmā́ viśpátīva bī́riṭa iyāte ǀ

viśā́maktóruṣásaḥ pūrváhūtau vāyúḥ pūṣā́ svastáye niyútvān ǁ

Samhita Transcription Nonaccented

pra vāvṛje suprayā barhireṣāmā viśpatīva bīriṭa iyāte ǀ

viśāmaktoruṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān ǁ

Padapatha Devanagari Accented

प्र । व॒वृ॒जे॒ । सु॒ऽप्र॒याः । ब॒र्हिः । ए॒षा॒म् । आ । वि॒श्पती॑ इ॒वेति॑ वि॒श्पती॑ऽइव । बीरि॑टे । इ॒या॒ते॒ इति॑ ।

वि॒शाम् । अ॒क्तोः । उ॒षसः॑ । पू॒र्वऽहू॑तौ । वा॒युः । पू॒षा । स्व॒स्तये॑ । नि॒युत्वा॑न् ॥

Padapatha Devanagari Nonaccented

प्र । ववृजे । सुऽप्रयाः । बर्हिः । एषाम् । आ । विश्पती इवेति विश्पतीऽइव । बीरिटे । इयाते इति ।

विशाम् । अक्तोः । उषसः । पूर्वऽहूतौ । वायुः । पूषा । स्वस्तये । नियुत्वान् ॥

Padapatha Transcription Accented

prá ǀ vavṛje ǀ su-prayā́ḥ ǀ barhíḥ ǀ eṣām ǀ ā́ ǀ viśpátī ivéti viśpátī-iva ǀ bī́riṭe ǀ iyāte íti ǀ

viśā́m ǀ aktóḥ ǀ uṣásaḥ ǀ pūrvá-hūtau ǀ vāyúḥ ǀ pūṣā́ ǀ svastáye ǀ niyútvān ǁ

Padapatha Transcription Nonaccented

pra ǀ vavṛje ǀ su-prayāḥ ǀ barhiḥ ǀ eṣām ǀ ā ǀ viśpatī iveti viśpatī-iva ǀ bīriṭe ǀ iyāte iti ǀ

viśām ǀ aktoḥ ǀ uṣasaḥ ǀ pūrva-hūtau ǀ vāyuḥ ǀ pūṣā ǀ svastaye ǀ niyutvān ǁ

07.039.03   (Mandala. Sukta. Rik)

5.4.06.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज्म॒या अत्र॒ वस॑वो रंत दे॒वा उ॒रावं॒तरि॑क्षे मर्जयंत शु॒भ्राः ।

अ॒र्वाक्प॒थ उ॑रुज्रयः कृणुध्वं॒ श्रोता॑ दू॒तस्य॑ ज॒ग्मुषो॑ नो अ॒स्य ॥

Samhita Devanagari Nonaccented

ज्मया अत्र वसवो रंत देवा उरावंतरिक्षे मर्जयंत शुभ्राः ।

अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥

Samhita Transcription Accented

jmayā́ átra vásavo ranta devā́ urā́vantárikṣe marjayanta śubhrā́ḥ ǀ

arvā́kpathá urujrayaḥ kṛṇudhvam śrótā dūtásya jagmúṣo no asyá ǁ

Samhita Transcription Nonaccented

jmayā atra vasavo ranta devā urāvantarikṣe marjayanta śubhrāḥ ǀ

arvākpatha urujrayaḥ kṛṇudhvam śrotā dūtasya jagmuṣo no asya ǁ

Padapatha Devanagari Accented

ज्म॒याः । अत्र॑ । वस॑वः । र॒न्त॒ । दे॒वाः । उ॒रौ । अ॒न्तरि॑क्षे । म॒र्ज॒य॒न्त॒ । शु॒भ्राः ।

अ॒र्वाक् । प॒थः । उ॒रु॒ऽज्र॒यः॒ । कृ॒णु॒ध्व॒म् । श्रोता॑ । दू॒तस्य॑ । ज॒ग्मुषः॑ । नः॒ । अ॒स्य ॥

Padapatha Devanagari Nonaccented

ज्मयाः । अत्र । वसवः । रन्त । देवाः । उरौ । अन्तरिक्षे । मर्जयन्त । शुभ्राः ।

अर्वाक् । पथः । उरुऽज्रयः । कृणुध्वम् । श्रोता । दूतस्य । जग्मुषः । नः । अस्य ॥

Padapatha Transcription Accented

jmayā́ḥ ǀ átra ǀ vásavaḥ ǀ ranta ǀ devā́ḥ ǀ uráu ǀ antárikṣe ǀ marjayanta ǀ śubhrā́ḥ ǀ

arvā́k ǀ patháḥ ǀ uru-jrayaḥ ǀ kṛṇudhvam ǀ śrótā ǀ dūtásya ǀ jagmúṣaḥ ǀ naḥ ǀ asyá ǁ

Padapatha Transcription Nonaccented

jmayāḥ ǀ atra ǀ vasavaḥ ǀ ranta ǀ devāḥ ǀ urau ǀ antarikṣe ǀ marjayanta ǀ śubhrāḥ ǀ

arvāk ǀ pathaḥ ǀ uru-jrayaḥ ǀ kṛṇudhvam ǀ śrotā ǀ dūtasya ǀ jagmuṣaḥ ǀ naḥ ǀ asya ǁ

07.039.04   (Mandala. Sukta. Rik)

5.4.06.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमाः॑ स॒धस्थं॒ विश्वे॑ अ॒भि संति॑ दे॒वाः ।

ताँ अ॑ध्व॒र उ॑श॒तो य॑क्ष्यग्ने श्रु॒ष्टी भगं॒ नास॑त्या॒ पुरं॑धिं ॥

Samhita Devanagari Nonaccented

ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि संति देवाः ।

ताँ अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरंधिं ॥

Samhita Transcription Accented

té hí yajñéṣu yajñíyāsa ū́māḥ sadhástham víśve abhí sánti devā́ḥ ǀ

tā́m̐ adhvará uśató yakṣyagne śruṣṭī́ bhágam nā́satyā púraṃdhim ǁ

Samhita Transcription Nonaccented

te hi yajñeṣu yajñiyāsa ūmāḥ sadhastham viśve abhi santi devāḥ ǀ

tām̐ adhvara uśato yakṣyagne śruṣṭī bhagam nāsatyā puraṃdhim ǁ

Padapatha Devanagari Accented

ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । स॒धऽस्थ॑म् । विश्वे॑ । अ॒भि । सन्ति॑ । दे॒वाः ।

तान् । अ॒ध्व॒रे । उ॒श॒तः । य॒क्षि॒ । अ॒ग्ने॒ । श्रु॒ष्टी । भग॑म् । नास॑त्या । पुर॑म्ऽधिम् ॥

Padapatha Devanagari Nonaccented

ते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । सधऽस्थम् । विश्वे । अभि । सन्ति । देवाः ।

तान् । अध्वरे । उशतः । यक्षि । अग्ने । श्रुष्टी । भगम् । नासत्या । पुरम्ऽधिम् ॥

Padapatha Transcription Accented

té ǀ hí ǀ yajñéṣu ǀ yajñíyāsaḥ ǀ ū́māḥ ǀ sadhá-stham ǀ víśve ǀ abhí ǀ sánti ǀ devā́ḥ ǀ

tā́n ǀ adhvaré ǀ uśatáḥ ǀ yakṣi ǀ agne ǀ śruṣṭī́ ǀ bhágam ǀ nā́satyā ǀ púram-dhim ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ yajñeṣu ǀ yajñiyāsaḥ ǀ ūmāḥ ǀ sadha-stham ǀ viśve ǀ abhi ǀ santi ǀ devāḥ ǀ

tān ǀ adhvare ǀ uśataḥ ǀ yakṣi ǀ agne ǀ śruṣṭī ǀ bhagam ǀ nāsatyā ǀ puram-dhim ǁ

07.039.05   (Mandala. Sukta. Rik)

5.4.06.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आग्ने॒ गिरो॑ दि॒व आ पृ॑थि॒व्या मि॒त्रं व॑ह॒ वरु॑ण॒मिंद्र॑म॒ग्निं ।

आर्य॒मण॒मदि॑तिं॒ विष्णु॑मेषां॒ सर॑स्वती म॒रुतो॑ मादयंतां ॥

Samhita Devanagari Nonaccented

आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिंद्रमग्निं ।

आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयंतां ॥

Samhita Transcription Accented

ā́gne gíro divá ā́ pṛthivyā́ mitrám vaha váruṇamíndramagním ǀ

ā́ryamáṇamáditim víṣṇumeṣām sárasvatī marúto mādayantām ǁ

Samhita Transcription Nonaccented

āgne giro diva ā pṛthivyā mitram vaha varuṇamindramagnim ǀ

āryamaṇamaditim viṣṇumeṣām sarasvatī maruto mādayantām ǁ

Padapatha Devanagari Accented

आ । अ॒ग्ने॒ । गिरः॑ । दि॒वः । आ । पृ॒थि॒व्याः । मि॒त्रम् । व॒ह॒ । वरु॑णम् । इन्द्र॑म् । अ॒ग्निम् ।

आ । अ॒र्य॒मण॑म् । अदि॑तिम् । विष्णु॑म् । ए॒षा॒म् । सर॑स्वती । म॒रुतः॑ । मा॒द॒य॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

आ । अग्ने । गिरः । दिवः । आ । पृथिव्याः । मित्रम् । वह । वरुणम् । इन्द्रम् । अग्निम् ।

आ । अर्यमणम् । अदितिम् । विष्णुम् । एषाम् । सरस्वती । मरुतः । मादयन्ताम् ॥

Padapatha Transcription Accented

ā́ ǀ agne ǀ gíraḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ mitrám ǀ vaha ǀ váruṇam ǀ índram ǀ agním ǀ

ā́ ǀ aryamáṇam ǀ áditim ǀ víṣṇum ǀ eṣām ǀ sárasvatī ǀ marútaḥ ǀ mādayantām ǁ

Padapatha Transcription Nonaccented

ā ǀ agne ǀ giraḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ mitram ǀ vaha ǀ varuṇam ǀ indram ǀ agnim ǀ

ā ǀ aryamaṇam ǀ aditim ǀ viṣṇum ǀ eṣām ǀ sarasvatī ǀ marutaḥ ǀ mādayantām ǁ

07.039.06   (Mandala. Sukta. Rik)

5.4.06.06    (Ashtaka. Adhyaya. Varga. Rik)

07.03.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒रे ह॒व्यं म॒तिभि॑र्य॒ज्ञिया॑नां॒ नक्ष॒त्कामं॒ मर्त्या॑ना॒मसि॑न्वन् ।

धाता॑ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये॑भि॒र्नु दे॒वैः ॥

Samhita Devanagari Nonaccented

ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन् ।

धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ॥

Samhita Transcription Accented

raré havyám matíbhiryajñíyānām nákṣatkā́mam mártyānāmásinvan ǀ

dhā́tā rayímavidasyám sadāsā́m sakṣīmáhi yújyebhirnú deváiḥ ǁ

Samhita Transcription Nonaccented

rare havyam matibhiryajñiyānām nakṣatkāmam martyānāmasinvan ǀ

dhātā rayimavidasyam sadāsām sakṣīmahi yujyebhirnu devaiḥ ǁ

Padapatha Devanagari Accented

र॒रे । ह॒व्यम् । म॒तिऽभिः॑ । य॒ज्ञिया॑नाम् । नक्ष॑त् । काम॑म् । मर्त्या॑नाम् । असि॑न्वन् ।

धात॑ । र॒यिम् । अ॒वि॒ऽद॒स्यम् । स॒दा॒ऽसाम् । स॒क्षी॒महि॑ । युज्ये॑भिः । नु । दे॒वैः ॥

Padapatha Devanagari Nonaccented

ररे । हव्यम् । मतिऽभिः । यज्ञियानाम् । नक्षत् । कामम् । मर्त्यानाम् । असिन्वन् ।

धात । रयिम् । अविऽदस्यम् । सदाऽसाम् । सक्षीमहि । युज्येभिः । नु । देवैः ॥

Padapatha Transcription Accented

raré ǀ havyám ǀ matí-bhiḥ ǀ yajñíyānām ǀ nákṣat ǀ kā́mam ǀ mártyānām ǀ ásinvan ǀ

dhā́ta ǀ rayím ǀ avi-dasyám ǀ sadā-sā́m ǀ sakṣīmáhi ǀ yújyebhiḥ ǀ nú ǀ deváiḥ ǁ

Padapatha Transcription Nonaccented

rare ǀ havyam ǀ mati-bhiḥ ǀ yajñiyānām ǀ nakṣat ǀ kāmam ǀ martyānām ǀ asinvan ǀ

dhāta ǀ rayim ǀ avi-dasyam ǀ sadā-sām ǀ sakṣīmahi ǀ yujyebhiḥ ǀ nu ǀ devaiḥ ǁ

07.039.07   (Mandala. Sukta. Rik)

5.4.06.07    (Ashtaka. Adhyaya. Varga. Rik)

07.03.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैर्ऋ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।

यच्छं॑तु चं॒द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू रोदसी अभिष्टुते वसिष्ठैर्ऋतावानो वरुणो मित्रो अग्निः ।

यच्छंतु चंद्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ ródasī abhíṣṭute vásiṣṭhairṛtā́vāno váruṇo mitró agníḥ ǀ

yácchantu candrā́ upamám no arkám yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū rodasī abhiṣṭute vasiṣṭhairṛtāvāno varuṇo mitro agniḥ ǀ

yacchantu candrā upamam no arkam yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । रोद॑सी॒ इति॑ । अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते । वसि॑ष्ठैः । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।

यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । रोदसी इति । अभिस्तुते इत्यभिऽस्तुते । वसिष्ठैः । ऋतऽवानः । वरुणः । मित्रः । अग्निः ।

यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ ródasī íti ǀ abhístute ítyabhí-stute ǀ vásiṣṭhaiḥ ǀ ṛtá-vānaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ

yácchantu ǀ candrā́ḥ ǀ upa-mám ǀ naḥ ǀ arkám ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ rodasī iti ǀ abhistute ityabhi-stute ǀ vasiṣṭhaiḥ ǀ ṛta-vānaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ

yacchantu ǀ candrāḥ ǀ upa-mam ǀ naḥ ǀ arkam ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ