SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 40

 

1. Info

To:    viśvedevās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (2, 4); nicṛttriṣṭup (5, 7); paṅktiḥ (1); bhurikpaṅkti (3); virāṭpaṅkti (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.040.01   (Mandala. Sukta. Rik)

5.4.07.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणां॑ ।

यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥

Samhita Devanagari Nonaccented

ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणां ।

यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥

Samhita Transcription Accented

ó śruṣṭírvidathyā́ sámetu práti stómam dadhīmahi turā́ṇām ǀ

yádadyá deváḥ savitā́ suvā́ti syā́māsya ratníno vibhāgé ǁ

Samhita Transcription Nonaccented

o śruṣṭirvidathyā sametu prati stomam dadhīmahi turāṇām ǀ

yadadya devaḥ savitā suvāti syāmāsya ratnino vibhāge ǁ

Padapatha Devanagari Accented

ओ इति॑ । श्रु॒ष्टिः । वि॒द॒थ्या॑ । सम् । ए॒तु॒ । प्रति॑ । स्तोम॑म् । द॒धी॒म॒हि॒ । तु॒राणा॑म् ।

यत् । अ॒द्य । दे॒वः । स॒वि॒ता । सु॒वाति॑ । स्याम॑ । अ॒स्य॒ । र॒त्निनः॑ । वि॒ऽभा॒गे ॥

Padapatha Devanagari Nonaccented

ओ इति । श्रुष्टिः । विदथ्या । सम् । एतु । प्रति । स्तोमम् । दधीमहि । तुराणाम् ।

यत् । अद्य । देवः । सविता । सुवाति । स्याम । अस्य । रत्निनः । विऽभागे ॥

Padapatha Transcription Accented

ó íti ǀ śruṣṭíḥ ǀ vidathyā́ ǀ sám ǀ etu ǀ práti ǀ stómam ǀ dadhīmahi ǀ turā́ṇām ǀ

yát ǀ adyá ǀ deváḥ ǀ savitā́ ǀ suvā́ti ǀ syā́ma ǀ asya ǀ ratnínaḥ ǀ vi-bhāgé ǁ

Padapatha Transcription Nonaccented

o iti ǀ śruṣṭiḥ ǀ vidathyā ǀ sam ǀ etu ǀ prati ǀ stomam ǀ dadhīmahi ǀ turāṇām ǀ

yat ǀ adya ǀ devaḥ ǀ savitā ǀ suvāti ǀ syāma ǀ asya ǀ ratninaḥ ǀ vi-bhāge ǁ

07.040.02   (Mandala. Sukta. Rik)

5.4.07.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिंद्रो॑ अर्य॒मा द॑दातु ।

दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥

Samhita Devanagari Nonaccented

मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिंद्रो अर्यमा ददातु ।

दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥

Samhita Transcription Accented

mitrástánno váruṇo ródasī ca dyúbhaktamíndro aryamā́ dadātu ǀ

dídeṣṭu devyáditī rékṇo vāyúśca yánniyuváite bhágaśca ǁ

Samhita Transcription Nonaccented

mitrastanno varuṇo rodasī ca dyubhaktamindro aryamā dadātu ǀ

dideṣṭu devyaditī rekṇo vāyuśca yanniyuvaite bhagaśca ǁ

Padapatha Devanagari Accented

मि॒त्रः । तत् । नः॒ । वरु॑णः । रोद॑सी॒ इति॑ । च॒ । द्युऽभ॑क्तम् । इन्द्रः॑ । अ॒र्य॒मा । द॒दा॒तु॒ ।

दिदे॑ष्टु । दे॒वी । अदि॑तिः । रेक्णः॑ । वा॒युः । च॒ । यत् । नि॒यु॒वैते॒ इति॑ नि॒ऽयु॒वैते॑ । भगः॑ । च॒ ॥

Padapatha Devanagari Nonaccented

मित्रः । तत् । नः । वरुणः । रोदसी इति । च । द्युऽभक्तम् । इन्द्रः । अर्यमा । ददातु ।

दिदेष्टु । देवी । अदितिः । रेक्णः । वायुः । च । यत् । नियुवैते इति निऽयुवैते । भगः । च ॥

Padapatha Transcription Accented

mitráḥ ǀ tát ǀ naḥ ǀ váruṇaḥ ǀ ródasī íti ǀ ca ǀ dyú-bhaktam ǀ índraḥ ǀ aryamā́ ǀ dadātu ǀ

dídeṣṭu ǀ devī́ ǀ áditiḥ ǀ rékṇaḥ ǀ vāyúḥ ǀ ca ǀ yát ǀ niyuváite íti ni-yuváite ǀ bhágaḥ ǀ ca ǁ

Padapatha Transcription Nonaccented

mitraḥ ǀ tat ǀ naḥ ǀ varuṇaḥ ǀ rodasī iti ǀ ca ǀ dyu-bhaktam ǀ indraḥ ǀ aryamā ǀ dadātu ǀ

dideṣṭu ǀ devī ǀ aditiḥ ǀ rekṇaḥ ǀ vāyuḥ ǀ ca ǀ yat ǀ niyuvaite iti ni-yuvaite ǀ bhagaḥ ǀ ca ǁ

07.040.03   (Mandala. Sukta. Rik)

5.4.07.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सेदु॒ग्रो अ॑स्तु मरुतः॒ स शु॒ष्मी यं मर्त्यं॑ पृषदश्वा॒ अवा॑थ ।

उ॒तेम॒ग्निः सर॑स्वती जु॒नंति॒ न तस्य॑ रा॒यः प॑र्ये॒तास्ति॑ ॥

Samhita Devanagari Nonaccented

सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ ।

उतेमग्निः सरस्वती जुनंति न तस्य रायः पर्येतास्ति ॥

Samhita Transcription Accented

sédugró astu marutaḥ sá śuṣmī́ yám mártyam pṛṣadaśvā ávātha ǀ

utémagníḥ sárasvatī junánti ná tásya rāyáḥ paryetā́sti ǁ

Samhita Transcription Nonaccented

sedugro astu marutaḥ sa śuṣmī yam martyam pṛṣadaśvā avātha ǀ

utemagniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti ǁ

Padapatha Devanagari Accented

सः । इत् । उ॒ग्रः । अ॒स्तु॒ । म॒रु॒तः॒ । सः । शु॒ष्मी । यम् । मर्त्य॑म् । पृ॒ष॒त्ऽअ॒श्वाः॒ । अवा॑थ ।

उ॒त । ई॒म् । अ॒ग्निः । सर॑स्वती । जु॒नन्ति॑ । न । तस्य॑ । रा॒यः । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥

Padapatha Devanagari Nonaccented

सः । इत् । उग्रः । अस्तु । मरुतः । सः । शुष्मी । यम् । मर्त्यम् । पृषत्ऽअश्वाः । अवाथ ।

उत । ईम् । अग्निः । सरस्वती । जुनन्ति । न । तस्य । रायः । परिऽएता । अस्ति ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ ugráḥ ǀ astu ǀ marutaḥ ǀ sáḥ ǀ śuṣmī́ ǀ yám ǀ mártyam ǀ pṛṣat-aśvāḥ ǀ ávātha ǀ

utá ǀ īm ǀ agníḥ ǀ sárasvatī ǀ junánti ǀ ná ǀ tásya ǀ rāyáḥ ǀ pari-etā́ ǀ asti ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ ugraḥ ǀ astu ǀ marutaḥ ǀ saḥ ǀ śuṣmī ǀ yam ǀ martyam ǀ pṛṣat-aśvāḥ ǀ avātha ǀ

uta ǀ īm ǀ agniḥ ǀ sarasvatī ǀ junanti ǀ na ǀ tasya ǀ rāyaḥ ǀ pari-etā ǀ asti ǁ

07.040.04   (Mandala. Sukta. Rik)

5.4.07.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः ।

सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥

Samhita Devanagari Nonaccented

अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः ।

सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥

Samhita Transcription Accented

ayám hí netā́ váruṇa ṛtásya mitró rā́jāno aryamā́po dhúḥ ǀ

suhávā devyáditiranarvā́ té no áṃho áti parṣannáriṣṭān ǁ

Samhita Transcription Nonaccented

ayam hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ ǀ

suhavā devyaditiranarvā te no aṃho ati parṣannariṣṭān ǁ

Padapatha Devanagari Accented

अ॒यम् । हि । ने॒ता । वरु॑णः । ऋ॒तस्य॑ । मि॒त्रः । राजा॑नः । अ॒र्य॒मा । अपः॑ । धुरिति॒ धुः ।

सु॒ऽहवा॑ । दे॒वी । अदि॑तिः । अ॒न॒र्वा । ते । नः॒ । अंहः॑ । अति॑ । प॒र्ष॒न् । अरि॑ष्टान् ॥

Padapatha Devanagari Nonaccented

अयम् । हि । नेता । वरुणः । ऋतस्य । मित्रः । राजानः । अर्यमा । अपः । धुरिति धुः ।

सुऽहवा । देवी । अदितिः । अनर्वा । ते । नः । अंहः । अति । पर्षन् । अरिष्टान् ॥

Padapatha Transcription Accented

ayám ǀ hí ǀ netā́ ǀ váruṇaḥ ǀ ṛtásya ǀ mitráḥ ǀ rā́jānaḥ ǀ aryamā́ ǀ ápaḥ ǀ dhúríti dhúḥ ǀ

su-hávā ǀ devī́ ǀ áditiḥ ǀ anarvā́ ǀ té ǀ naḥ ǀ áṃhaḥ ǀ áti ǀ parṣan ǀ áriṣṭān ǁ

Padapatha Transcription Nonaccented

ayam ǀ hi ǀ netā ǀ varuṇaḥ ǀ ṛtasya ǀ mitraḥ ǀ rājānaḥ ǀ aryamā ǀ apaḥ ǀ dhuriti dhuḥ ǀ

su-havā ǀ devī ǀ aditiḥ ǀ anarvā ǀ te ǀ naḥ ǀ aṃhaḥ ǀ ati ǀ parṣan ǀ ariṣṭān ǁ

07.040.05   (Mandala. Sukta. Rik)

5.4.07.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भिः॑ ।

वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥

Samhita Devanagari Nonaccented

अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।

विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥

Samhita Transcription Accented

asyá devásya mīḷhúṣo vayā́ víṣṇoreṣásya prabhṛthé havírbhiḥ ǀ

vidé hí rudró rudríyam mahitvám yāsiṣṭám vartíraśvināvírāvat ǁ

Samhita Transcription Nonaccented

asya devasya mīḷhuṣo vayā viṣṇoreṣasya prabhṛthe havirbhiḥ ǀ

vide hi rudro rudriyam mahitvam yāsiṣṭam vartiraśvināvirāvat ǁ

Padapatha Devanagari Accented

अ॒स्य । दे॒वस्य॑ । मी॒ळ्हुषः॑ । व॒याः । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒विःऽभिः॑ ।

वि॒दे । हि । रु॒द्रः । रु॒द्रिय॑म् । म॒हि॒ऽत्वम् । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ॥

Padapatha Devanagari Nonaccented

अस्य । देवस्य । मीळ्हुषः । वयाः । विष्णोः । एषस्य । प्रऽभृथे । हविःऽभिः ।

विदे । हि । रुद्रः । रुद्रियम् । महिऽत्वम् । यासिष्टम् । वर्तिः । अश्विनौ । इराऽवत् ॥

Padapatha Transcription Accented

asyá ǀ devásya ǀ mīḷhúṣaḥ ǀ vayā́ḥ ǀ víṣṇoḥ ǀ eṣásya ǀ pra-bhṛthé ǀ havíḥ-bhiḥ ǀ

vidé ǀ hí ǀ rudráḥ ǀ rudríyam ǀ mahi-tvám ǀ yāsiṣṭám ǀ vartíḥ ǀ aśvinau ǀ írā-vat ǁ

Padapatha Transcription Nonaccented

asya ǀ devasya ǀ mīḷhuṣaḥ ǀ vayāḥ ǀ viṣṇoḥ ǀ eṣasya ǀ pra-bhṛthe ǀ haviḥ-bhiḥ ǀ

vide ǀ hi ǀ rudraḥ ǀ rudriyam ǀ mahi-tvam ǀ yāsiṣṭam ǀ vartiḥ ǀ aśvinau ǀ irā-vat ǁ

07.040.06   (Mandala. Sukta. Rik)

5.4.07.06    (Ashtaka. Adhyaya. Varga. Rik)

07.03.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मात्र॑ पूषन्नाघृण इरस्यो॒ वरू॑त्री॒ यद्रा॑ति॒षाच॑श्च॒ रास॑न् ।

म॒यो॒भुवो॑ नो॒ अर्वं॑तो॒ नि पां॑तु वृ॒ष्टिं परि॑ज्मा॒ वातो॑ ददातु ॥

Samhita Devanagari Nonaccented

मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन् ।

मयोभुवो नो अर्वंतो नि पांतु वृष्टिं परिज्मा वातो ददातु ॥

Samhita Transcription Accented

mā́tra pūṣannāghṛṇa irasyo várūtrī yádrātiṣā́caśca rā́san ǀ

mayobhúvo no árvanto ní pāntu vṛṣṭím párijmā vā́to dadātu ǁ

Samhita Transcription Nonaccented

mātra pūṣannāghṛṇa irasyo varūtrī yadrātiṣācaśca rāsan ǀ

mayobhuvo no arvanto ni pāntu vṛṣṭim parijmā vāto dadātu ǁ

Padapatha Devanagari Accented

मा । अत्र॑ । पू॒ष॒न् । आ॒घृ॒णे॒ । इ॒र॒स्यः॒ । वरू॑त्री । यत् । रा॒ति॒ऽसाचः॑ । च॒ । रास॑न् ।

म॒यः॒ऽभुवः॑ । नः॒ । अर्व॑न्तः । नि । पा॒न्तु॒ । वृ॒ष्टिम् । परि॑ऽज्मा । वातः॑ । द॒दा॒तु॒ ॥

Padapatha Devanagari Nonaccented

मा । अत्र । पूषन् । आघृणे । इरस्यः । वरूत्री । यत् । रातिऽसाचः । च । रासन् ।

मयःऽभुवः । नः । अर्वन्तः । नि । पान्तु । वृष्टिम् । परिऽज्मा । वातः । ददातु ॥

Padapatha Transcription Accented

mā́ ǀ átra ǀ pūṣan ǀ āghṛṇe ǀ irasyaḥ ǀ várūtrī ǀ yát ǀ rāti-sā́caḥ ǀ ca ǀ rā́san ǀ

mayaḥ-bhúvaḥ ǀ naḥ ǀ árvantaḥ ǀ ní ǀ pāntu ǀ vṛṣṭím ǀ pári-jmā ǀ vā́taḥ ǀ dadātu ǁ

Padapatha Transcription Nonaccented

mā ǀ atra ǀ pūṣan ǀ āghṛṇe ǀ irasyaḥ ǀ varūtrī ǀ yat ǀ rāti-sācaḥ ǀ ca ǀ rāsan ǀ

mayaḥ-bhuvaḥ ǀ naḥ ǀ arvantaḥ ǀ ni ǀ pāntu ǀ vṛṣṭim ǀ pari-jmā ǀ vātaḥ ǀ dadātu ǁ

07.040.07   (Mandala. Sukta. Rik)

5.4.07.07    (Ashtaka. Adhyaya. Varga. Rik)

07.03.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैर्ऋ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।

यच्छं॑तु चं॒द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू रोदसी अभिष्टुते वसिष्ठैर्ऋतावानो वरुणो मित्रो अग्निः ।

यच्छंतु चंद्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ ródasī abhíṣṭute vásiṣṭhairṛtā́vāno váruṇo mitró agníḥ ǀ

yácchantu candrā́ upamám no arkám yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū rodasī abhiṣṭute vasiṣṭhairṛtāvāno varuṇo mitro agniḥ ǀ

yacchantu candrā upamam no arkam yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । रोद॑सी॒ इति॑ । अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते । वसि॑ष्ठैः । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।

यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । रोदसी इति । अभिस्तुते इत्यभिऽस्तुते । वसिष्ठैः । ऋतऽवानः । वरुणः । मित्रः । अग्निः ।

यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ ródasī íti ǀ abhístute ítyabhí-stute ǀ vásiṣṭhaiḥ ǀ ṛtá-vānaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ

yácchantu ǀ candrā́ḥ ǀ upa-mám ǀ naḥ ǀ arkám ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ rodasī iti ǀ abhistute ityabhi-stute ǀ vasiṣṭhaiḥ ǀ ṛta-vānaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ

yacchantu ǀ candrāḥ ǀ upa-mam ǀ naḥ ǀ arkam ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ