SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 41

 

1. Info

To:    1: liṅgoktadevatāḥ;
2-6: bhaga;
7: uṣas
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2, 3, 5, 7); nicṛjjagatī (1); paṅktiḥ (4); triṣṭup (6)

2nd set of styles: triṣṭubh (2-7); jagatī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.041.01   (Mandala. Sukta. Rik)

5.4.08.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒तर॒ग्निं प्रा॒तरिंद्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।

प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥

Samhita Devanagari Nonaccented

प्रातरग्निं प्रातरिंद्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।

प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥

Samhita Transcription Accented

prātáragním prātáríndram havāmahe prātármitrā́váruṇā prātáraśvínā ǀ

prātárbhágam pūṣáṇam bráhmaṇaspátim prātáḥ sómamutá rudrám huvema ǁ

Samhita Transcription Nonaccented

prātaragnim prātarindram havāmahe prātarmitrāvaruṇā prātaraśvinā ǀ

prātarbhagam pūṣaṇam brahmaṇaspatim prātaḥ somamuta rudram huvema ǁ

Padapatha Devanagari Accented

प्रा॒तः । अ॒ग्निम् । प्र॒तः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्र॒तः । मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ ।

प्र॒तः । भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्र॒तः । सोम॑म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥

Padapatha Devanagari Nonaccented

प्रातः । अग्निम् । प्रतः । इन्द्रम् । हवामहे । प्रतः । मित्रावरुणा । प्रातः । अश्विना ।

प्रतः । भगम् । पूषणम् । ब्रह्मणः । पतिम् । प्रतः । सोमम् । उत । रुद्रम् । हुवेम ॥

Padapatha Transcription Accented

prātáḥ ǀ agním ǀ pratáḥ ǀ índram ǀ havāmahe ǀ pratáḥ ǀ mitrā́váruṇā ǀ prātáḥ ǀ aśvínā ǀ

pratáḥ ǀ bhágam ǀ pūṣáṇam ǀ bráhmaṇaḥ ǀ pátim ǀ pratáḥ ǀ sómam ǀ utá ǀ rudrám ǀ huvema ǁ

Padapatha Transcription Nonaccented

prātaḥ ǀ agnim ǀ prataḥ ǀ indram ǀ havāmahe ǀ prataḥ ǀ mitrāvaruṇā ǀ prātaḥ ǀ aśvinā ǀ

prataḥ ǀ bhagam ǀ pūṣaṇam ǀ brahmaṇaḥ ǀ patim ǀ prataḥ ǀ somam ǀ uta ǀ rudram ǀ huvema ǁ

07.041.02   (Mandala. Sukta. Rik)

5.4.08.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।

आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥

Samhita Devanagari Nonaccented

प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।

आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥

Samhita Transcription Accented

prātarjítam bhágamugrám huvema vayám putrámáditeryó vidhartā́ ǀ

ādhráścidyám mányamānasturáścidrā́jā cidyám bhágam bhakṣī́tyā́ha ǁ

Samhita Transcription Nonaccented

prātarjitam bhagamugram huvema vayam putramaditeryo vidhartā ǀ

ādhraścidyam manyamānasturaścidrājā cidyam bhagam bhakṣītyāha ǁ

Padapatha Devanagari Accented

प्रा॒तः॒ऽजित॑म् । भग॑म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि॑तेः । यः । वि॒ऽध॒र्ता ।

आ॒ध्रः । चि॒त् । यम् । मन्य॑मानः । तु॒रः । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥

Padapatha Devanagari Nonaccented

प्रातःऽजितम् । भगम् । उग्रम् । हुवेम । वयम् । पुत्रम् । अदितेः । यः । विऽधर्ता ।

आध्रः । चित् । यम् । मन्यमानः । तुरः । चित् । राजा । चित् । यम् । भगम् । भक्षि । इति । आह ॥

Padapatha Transcription Accented

prātaḥ-jítam ǀ bhágam ǀ ugrám ǀ huvema ǀ vayám ǀ putrám ǀ áditeḥ ǀ yáḥ ǀ vi-dhartā́ ǀ

ādhráḥ ǀ cit ǀ yám ǀ mányamānaḥ ǀ turáḥ ǀ cit ǀ rā́jā ǀ cit ǀ yám ǀ bhágam ǀ bhakṣi ǀ íti ǀ ā́ha ǁ

Padapatha Transcription Nonaccented

prātaḥ-jitam ǀ bhagam ǀ ugram ǀ huvema ǀ vayam ǀ putram ǀ aditeḥ ǀ yaḥ ǀ vi-dhartā ǀ

ādhraḥ ǀ cit ǀ yam ǀ manyamānaḥ ǀ turaḥ ǀ cit ǀ rājā ǀ cit ǀ yam ǀ bhagam ǀ bhakṣi ǀ iti ǀ āha ǁ

07.041.03   (Mandala. Sukta. Rik)

5.4.08.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः ।

भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वंतः॑ स्याम ॥

Samhita Devanagari Nonaccented

भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः ।

भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवंतः स्याम ॥

Samhita Transcription Accented

bhága práṇetarbhága sátyarādho bhágemā́m dhíyamúdavā dádannaḥ ǀ

bhága prá ṇo janaya góbhiráśvairbhága prá nṛ́bhirnṛvántaḥ syāma ǁ

Samhita Transcription Nonaccented

bhaga praṇetarbhaga satyarādho bhagemām dhiyamudavā dadannaḥ ǀ

bhaga pra ṇo janaya gobhiraśvairbhaga pra nṛbhirnṛvantaḥ syāma ǁ

Padapatha Devanagari Accented

भग॑ । प्रने॑त॒रिति॒ प्रऽने॑तः । भग॑ । सत्य॑ऽराधः । भग॑ । इ॒माम् । धिय॑म् । उत् । अ॒व॒ । दद॑त् । नः॒ ।

भग॑ । प्र । नः॒ । ज॒न॒य॒ । गोभिः॑ । अश्वैः॑ । भग॑ । प्र । नृऽभिः॑ । नृ॒ऽवन्तः॑ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

भग । प्रनेतरिति प्रऽनेतः । भग । सत्यऽराधः । भग । इमाम् । धियम् । उत् । अव । ददत् । नः ।

भग । प्र । नः । जनय । गोभिः । अश्वैः । भग । प्र । नृऽभिः । नृऽवन्तः । स्याम ॥

Padapatha Transcription Accented

bhága ǀ pránetaríti prá-netaḥ ǀ bhága ǀ sátya-rādhaḥ ǀ bhága ǀ imā́m ǀ dhíyam ǀ út ǀ ava ǀ dádat ǀ naḥ ǀ

bhága ǀ prá ǀ naḥ ǀ janaya ǀ góbhiḥ ǀ áśvaiḥ ǀ bhága ǀ prá ǀ nṛ́-bhiḥ ǀ nṛ-vántaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

bhaga ǀ pranetariti pra-netaḥ ǀ bhaga ǀ satya-rādhaḥ ǀ bhaga ǀ imām ǀ dhiyam ǀ ut ǀ ava ǀ dadat ǀ naḥ ǀ

bhaga ǀ pra ǀ naḥ ǀ janaya ǀ gobhiḥ ǀ aśvaiḥ ǀ bhaga ǀ pra ǀ nṛ-bhiḥ ǀ nṛ-vantaḥ ǀ syāma ǁ

07.041.04   (Mandala. Sukta. Rik)

5.4.08.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तेदानीं॒ भग॑वंतः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्नां॑ ।

उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥

Samhita Devanagari Nonaccented

उतेदानीं भगवंतः स्यामोत प्रपित्व उत मध्ये अह्नां ।

उतोदिता मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥

Samhita Transcription Accented

utédā́nīm bhágavantaḥ syāmotá prapitvá utá mádhye áhnām ǀ

utóditā maghavantsū́ryasya vayám devā́nām sumatáu syāma ǁ

Samhita Transcription Nonaccented

utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām ǀ

utoditā maghavantsūryasya vayam devānām sumatau syāma ǁ

Padapatha Devanagari Accented

उ॒त । इ॒दानी॑म् । भग॑ऽवन्तः । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् ।

उ॒त । उत्ऽइ॑ता । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

उत । इदानीम् । भगऽवन्तः । स्याम । उत । प्रऽपित्वे । उत । मध्ये । अह्नाम् ।

उत । उत्ऽइता । मघऽवन् । सूर्यस्य । वयम् । देवानाम् । सुऽमतौ । स्याम ॥

Padapatha Transcription Accented

utá ǀ idā́nīm ǀ bhága-vantaḥ ǀ syāma ǀ utá ǀ pra-pitvé ǀ utá ǀ mádhye ǀ áhnām ǀ

utá ǀ út-itā ǀ magha-van ǀ sū́ryasya ǀ vayám ǀ devā́nām ǀ su-matáu ǀ syāma ǁ

Padapatha Transcription Nonaccented

uta ǀ idānīm ǀ bhaga-vantaḥ ǀ syāma ǀ uta ǀ pra-pitve ǀ uta ǀ madhye ǀ ahnām ǀ

uta ǀ ut-itā ǀ magha-van ǀ sūryasya ǀ vayam ǀ devānām ǀ su-matau ǀ syāma ǁ

07.041.05   (Mandala. Sukta. Rik)

5.4.08.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वंतः स्याम ।

तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥

Samhita Devanagari Nonaccented

भग एव भगवाँ अस्तु देवास्तेन वयं भगवंतः स्याम ।

तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥

Samhita Transcription Accented

bhága evá bhágavām̐ astu devāsténa vayám bhágavantaḥ syāma ǀ

tám tvā bhaga sárva íjjohavīti sá no bhaga puraetā́ bhavehá ǁ

Samhita Transcription Nonaccented

bhaga eva bhagavām̐ astu devāstena vayam bhagavantaḥ syāma ǀ

tam tvā bhaga sarva ijjohavīti sa no bhaga puraetā bhaveha ǁ

Padapatha Devanagari Accented

भगः॑ । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒वाः॒ । तेन॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ ।

तम् । त्वा॒ । भ॒ग॒ । सर्वः॑ । इत् । जो॒ह॒वी॒ति॒ । सः । नः॒ । भ॒ग॒ । पु॒रः॒ऽए॒ता । भ॒व॒ । इ॒ह ॥

Padapatha Devanagari Nonaccented

भगः । एव । भगऽवान् । अस्तु । देवाः । तेन । वयम् । भगऽवन्तः । स्याम ।

तम् । त्वा । भग । सर्वः । इत् । जोहवीति । सः । नः । भग । पुरःऽएता । भव । इह ॥

Padapatha Transcription Accented

bhágaḥ ǀ evá ǀ bhága-vān ǀ astu ǀ devāḥ ǀ téna ǀ vayám ǀ bhága-vantaḥ ǀ syāma ǀ

tám ǀ tvā ǀ bhaga ǀ sárvaḥ ǀ ít ǀ johavīti ǀ sáḥ ǀ naḥ ǀ bhaga ǀ puraḥ-etā́ ǀ bhava ǀ ihá ǁ

Padapatha Transcription Nonaccented

bhagaḥ ǀ eva ǀ bhaga-vān ǀ astu ǀ devāḥ ǀ tena ǀ vayam ǀ bhaga-vantaḥ ǀ syāma ǀ

tam ǀ tvā ǀ bhaga ǀ sarvaḥ ǀ it ǀ johavīti ǀ saḥ ǀ naḥ ǀ bhaga ǀ puraḥ-etā ǀ bhava ǀ iha ǁ

07.041.06   (Mandala. Sukta. Rik)

5.4.08.06    (Ashtaka. Adhyaya. Varga. Rik)

07.03.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॑ध्व॒रायो॒षसो॑ नमंत दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।

अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हंतु ॥

Samhita Devanagari Nonaccented

समध्वरायोषसो नमंत दधिक्रावेव शुचये पदाय ।

अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहंतु ॥

Samhita Transcription Accented

sámadhvarā́yoṣáso namanta dadhikrā́veva śúcaye padā́ya ǀ

arvācīnám vasuvídam bhágam no ráthamivā́śvā vājína ā́ vahantu ǁ

Samhita Transcription Nonaccented

samadhvarāyoṣaso namanta dadhikrāveva śucaye padāya ǀ

arvācīnam vasuvidam bhagam no rathamivāśvā vājina ā vahantu ǁ

Padapatha Devanagari Accented

सम् । अ॒ध्व॒राय॑ । उ॒षसः॑ । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव । शुच॑ये । प॒दाय॑ ।

अ॒र्वा॒ची॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । नः॒ । रथ॑म्ऽइव । अश्वाः॑ । वा॒जिनः॑ । आ । व॒ह॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

सम् । अध्वराय । उषसः । नमन्त । दधिक्रावाऽइव । शुचये । पदाय ।

अर्वाचीनम् । वसुऽविदम् । भगम् । नः । रथम्ऽइव । अश्वाः । वाजिनः । आ । वहन्तु ॥

Padapatha Transcription Accented

sám ǀ adhvarā́ya ǀ uṣásaḥ ǀ namanta ǀ dadhikrā́vā-iva ǀ śúcaye ǀ padā́ya ǀ

arvācīnám ǀ vasu-vídam ǀ bhágam ǀ naḥ ǀ rátham-iva ǀ áśvāḥ ǀ vājínaḥ ǀ ā́ ǀ vahantu ǁ

Padapatha Transcription Nonaccented

sam ǀ adhvarāya ǀ uṣasaḥ ǀ namanta ǀ dadhikrāvā-iva ǀ śucaye ǀ padāya ǀ

arvācīnam ǀ vasu-vidam ǀ bhagam ǀ naḥ ǀ ratham-iva ǀ aśvāḥ ǀ vājinaḥ ǀ ā ǀ vahantu ǁ

07.041.07   (Mandala. Sukta. Rik)

5.4.08.07    (Ashtaka. Adhyaya. Varga. Rik)

07.03.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छंतु भ॒द्राः ।

घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छंतु भद्राः ।

घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

áśvāvatīrgómatīrna uṣā́so vīrávatīḥ sádamucchantu bhadrā́ḥ ǀ

ghṛtám dúhānā viśvátaḥ prápītā yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

aśvāvatīrgomatīrna uṣāso vīravatīḥ sadamucchantu bhadrāḥ ǀ

ghṛtam duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ । उ॒षसः॑ । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।

घृ॒तम् । दुहा॑नाः । वि॒श्वतः॑ । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

अश्वऽवतीः । गोऽमतीः । नः । उषसः । वीरऽवतीः । सदम् । उच्छन्तु । भद्राः ।

घृतम् । दुहानाः । विश्वतः । प्रऽपीताः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

áśva-vatīḥ ǀ gó-matīḥ ǀ naḥ ǀ uṣásaḥ ǀ vīrá-vatīḥ ǀ sádam ǀ ucchantu ǀ bhadrā́ḥ ǀ

ghṛtám ǀ dúhānāḥ ǀ viśvátaḥ ǀ prá-pītāḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

aśva-vatīḥ ǀ go-matīḥ ǀ naḥ ǀ uṣasaḥ ǀ vīra-vatīḥ ǀ sadam ǀ ucchantu ǀ bhadrāḥ ǀ

ghṛtam ǀ duhānāḥ ǀ viśvataḥ ǀ pra-pītāḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ