SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 42

 

1. Info

To:    viśvedevās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 3); virāṭtrisṭup (4, 5); triṣṭup (2); nicṛtpaṅkti (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.042.01   (Mandala. Sukta. Rik)

5.4.09.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ब्र॒ह्माणो॒ अंगि॑रसो नक्षंत॒ प्र क्रं॑द॒नुर्न॑भ॒न्य॑स्य वेतु ।

प्र धे॒नव॑ उद॒प्रुतो॑ नवंत यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेशः॑ ॥

Samhita Devanagari Nonaccented

प्र ब्रह्माणो अंगिरसो नक्षंत प्र क्रंदनुर्नभन्यस्य वेतु ।

प्र धेनव उदप्रुतो नवंत युज्यातामद्री अध्वरस्य पेशः ॥

Samhita Transcription Accented

prá brahmā́ṇo áṅgiraso nakṣanta prá krandanúrnabhanyásya vetu ǀ

prá dhenáva udaprúto navanta yujyā́tāmádrī adhvarásya péśaḥ ǁ

Samhita Transcription Nonaccented

pra brahmāṇo aṅgiraso nakṣanta pra krandanurnabhanyasya vetu ǀ

pra dhenava udapruto navanta yujyātāmadrī adhvarasya peśaḥ ǁ

Padapatha Devanagari Accented

प्र । ब्र॒ह्माणः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । प्र । क्र॒न्द॒नुः । न॒भ॒न्य॑स्य । वे॒तु॒ ।

प्र । धे॒नवः॑ । उ॒द॒ऽप्रुतः॑ । न॒व॒न्त॒ । यु॒ज्याता॑म् । अद्री॒ इति॑ । अ॒ध्व॒रस्य॑ । पेशः॑ ॥

Padapatha Devanagari Nonaccented

प्र । ब्रह्माणः । अङ्गिरसः । नक्षन्त । प्र । क्रन्दनुः । नभन्यस्य । वेतु ।

प्र । धेनवः । उदऽप्रुतः । नवन्त । युज्याताम् । अद्री इति । अध्वरस्य । पेशः ॥

Padapatha Transcription Accented

prá ǀ brahmā́ṇaḥ ǀ áṅgirasaḥ ǀ nakṣanta ǀ prá ǀ krandanúḥ ǀ nabhanyásya ǀ vetu ǀ

prá ǀ dhenávaḥ ǀ uda-prútaḥ ǀ navanta ǀ yujyā́tām ǀ ádrī íti ǀ adhvarásya ǀ péśaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ brahmāṇaḥ ǀ aṅgirasaḥ ǀ nakṣanta ǀ pra ǀ krandanuḥ ǀ nabhanyasya ǀ vetu ǀ

pra ǀ dhenavaḥ ǀ uda-prutaḥ ǀ navanta ǀ yujyātām ǀ adrī iti ǀ adhvarasya ǀ peśaḥ ǁ

07.042.02   (Mandala. Sukta. Rik)

5.4.09.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ युं॒क्ष्वा सु॒ते ह॒रितो॑ रो॒हित॑श्च ।

ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥

Samhita Devanagari Nonaccented

सुगस्ते अग्ने सनवित्तो अध्वा युंक्ष्वा सुते हरितो रोहितश्च ।

ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥

Samhita Transcription Accented

sugáste agne sánavitto ádhvā yuṅkṣvā́ suté haríto rohítaśca ǀ

yé vā sádmannaruṣā́ vīravā́ho huvé devā́nām jánimāni sattáḥ ǁ

Samhita Transcription Nonaccented

sugaste agne sanavitto adhvā yuṅkṣvā sute harito rohitaśca ǀ

ye vā sadmannaruṣā vīravāho huve devānām janimāni sattaḥ ǁ

Padapatha Devanagari Accented

सु॒ऽगः । ते॒ । अ॒ग्ने॒ । सन॑ऽवित्तः । अध्वा॑ । यु॒ङ्क्ष्व । सु॒ते । ह॒रितः॑ । रो॒हितः॑ । च॒ ।

ये । वा॒ । सद्म॑न् । अ॒रु॒षाः । वी॒र॒ऽवाहः॑ । हु॒वे । दे॒वाना॑म् । जनि॑मानि । स॒त्तः ॥

Padapatha Devanagari Nonaccented

सुऽगः । ते । अग्ने । सनऽवित्तः । अध्वा । युङ्क्ष्व । सुते । हरितः । रोहितः । च ।

ये । वा । सद्मन् । अरुषाः । वीरऽवाहः । हुवे । देवानाम् । जनिमानि । सत्तः ॥

Padapatha Transcription Accented

su-gáḥ ǀ te ǀ agne ǀ sána-vittaḥ ǀ ádhvā ǀ yuṅkṣvá ǀ suté ǀ harítaḥ ǀ rohítaḥ ǀ ca ǀ

yé ǀ vā ǀ sádman ǀ aruṣā́ḥ ǀ vīra-vā́haḥ ǀ huvé ǀ devā́nām ǀ jánimāni ǀ sattáḥ ǁ

Padapatha Transcription Nonaccented

su-gaḥ ǀ te ǀ agne ǀ sana-vittaḥ ǀ adhvā ǀ yuṅkṣva ǀ sute ǀ haritaḥ ǀ rohitaḥ ǀ ca ǀ

ye ǀ vā ǀ sadman ǀ aruṣāḥ ǀ vīra-vāhaḥ ǀ huve ǀ devānām ǀ janimāni ǀ sattaḥ ǁ

07.042.03   (Mandala. Sukta. Rik)

5.4.09.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समु॑ वो य॒ज्ञं म॑हय॒न्नमो॑भिः॒ प्र होता॑ मं॒द्रो रि॑रिच उपा॒के ।

यज॑स्व॒ सु पु॑र्वणीक दे॒वाना य॒ज्ञिया॑म॒रम॑तिं ववृत्याः ॥

Samhita Devanagari Nonaccented

समु वो यज्ञं महयन्नमोभिः प्र होता मंद्रो रिरिच उपाके ।

यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः ॥

Samhita Transcription Accented

sámu vo yajñám mahayannámobhiḥ prá hótā mandró ririca upāké ǀ

yájasva sú purvaṇīka devā́nā́ yajñíyāmarámatim vavṛtyāḥ ǁ

Samhita Transcription Nonaccented

samu vo yajñam mahayannamobhiḥ pra hotā mandro ririca upāke ǀ

yajasva su purvaṇīka devānā yajñiyāmaramatim vavṛtyāḥ ǁ

Padapatha Devanagari Accented

सम् । ऊं॒ इति॑ । वः॒ । य॒ज्ञम् । म॒ह॒य॒न् । नमः॑ऽभिः । प्र । होता॑ । म॒न्द्रः । रि॒रि॒चे॒ । उ॒पा॒के ।

यज॑स्व । सु । पु॒रु॒ऽअ॒नी॒क॒ । दे॒वान् । आ । य॒ज्ञिया॑म् । अ॒रम॑तिम् । व॒वृ॒त्याः॒ ॥

Padapatha Devanagari Nonaccented

सम् । ऊं इति । वः । यज्ञम् । महयन् । नमःऽभिः । प्र । होता । मन्द्रः । रिरिचे । उपाके ।

यजस्व । सु । पुरुऽअनीक । देवान् । आ । यज्ञियाम् । अरमतिम् । ववृत्याः ॥

Padapatha Transcription Accented

sám ǀ ūṃ íti ǀ vaḥ ǀ yajñám ǀ mahayan ǀ námaḥ-bhiḥ ǀ prá ǀ hótā ǀ mandráḥ ǀ ririce ǀ upāké ǀ

yájasva ǀ sú ǀ puru-anīka ǀ devā́n ǀ ā́ ǀ yajñíyām ǀ arámatim ǀ vavṛtyāḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ ūṃ iti ǀ vaḥ ǀ yajñam ǀ mahayan ǀ namaḥ-bhiḥ ǀ pra ǀ hotā ǀ mandraḥ ǀ ririce ǀ upāke ǀ

yajasva ǀ su ǀ puru-anīka ǀ devān ǀ ā ǀ yajñiyām ǀ aramatim ǀ vavṛtyāḥ ǁ

07.042.04   (Mandala. Sukta. Rik)

5.4.09.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् ।

सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥

Samhita Devanagari Nonaccented

यदा वीरस्य रेवतो दुरोणे स्योनशीरतिथिराचिकेतत् ।

सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ॥

Samhita Transcription Accented

yadā́ vīrásya reváto duroṇé syonaśī́rátithirācíketat ǀ

súprīto agníḥ súdhito dáma ā́ sá viśé dāti vā́ryamíyatyai ǁ

Samhita Transcription Nonaccented

yadā vīrasya revato duroṇe syonaśīratithirāciketat ǀ

suprīto agniḥ sudhito dama ā sa viśe dāti vāryamiyatyai ǁ

Padapatha Devanagari Accented

य॒दा । वी॒रस्य॑ । रे॒वतः॑ । दु॒रो॒णे । स्यो॒न॒ऽशीः । अति॑थिः । आ॒ऽचिके॑तत् ।

सुऽप्री॑तः । अ॒ग्निः । सुऽधि॑तः । दमे॑ । आ । सः । वि॒शे । दा॒ति॒ । वार्य॑म् । इय॑त्यै ॥

Padapatha Devanagari Nonaccented

यदा । वीरस्य । रेवतः । दुरोणे । स्योनऽशीः । अतिथिः । आऽचिकेतत् ।

सुऽप्रीतः । अग्निः । सुऽधितः । दमे । आ । सः । विशे । दाति । वार्यम् । इयत्यै ॥

Padapatha Transcription Accented

yadā́ ǀ vīrásya ǀ revátaḥ ǀ duroṇé ǀ syona-śī́ḥ ǀ átithiḥ ǀ ā-cíketat ǀ

sú-prītaḥ ǀ agníḥ ǀ sú-dhitaḥ ǀ dáme ǀ ā́ ǀ sáḥ ǀ viśé ǀ dāti ǀ vā́ryam ǀ íyatyai ǁ

Padapatha Transcription Nonaccented

yadā ǀ vīrasya ǀ revataḥ ǀ duroṇe ǀ syona-śīḥ ǀ atithiḥ ǀ ā-ciketat ǀ

su-prītaḥ ǀ agniḥ ǀ su-dhitaḥ ǀ dame ǀ ā ǀ saḥ ǀ viśe ǀ dāti ǀ vāryam ǀ iyatyai ǁ

07.042.05   (Mandala. Sukta. Rik)

5.4.09.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विंद्रे॑ य॒शसं॑ कृधी नः ।

आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शंता॑ मि॒त्रावरु॑णा यजे॒ह ॥

Samhita Devanagari Nonaccented

इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विंद्रे यशसं कृधी नः ।

आ नक्ता बर्हिः सदतामुषासोशंता मित्रावरुणा यजेह ॥

Samhita Transcription Accented

imám no agne adhvarám juṣasva marútsvíndre yaśásam kṛdhī naḥ ǀ

ā́ náktā barhíḥ sadatāmuṣā́sośántā mitrā́váruṇā yajehá ǁ

Samhita Transcription Nonaccented

imam no agne adhvaram juṣasva marutsvindre yaśasam kṛdhī naḥ ǀ

ā naktā barhiḥ sadatāmuṣāsośantā mitrāvaruṇā yajeha ǁ

Padapatha Devanagari Accented

इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । जु॒ष॒स्व॒ । म॒रुत्ऽसु॑ । इन्द्रे॑ । य॒शस॑म् । कृ॒धि॒ । नः॒ ।

आ । नक्ता॑ । ब॒र्हिः । स॒द॒ता॒म् । उ॒षसा॑ । उ॒शन्ता॑ । मि॒त्रावरु॑णा । य॒ज॒ । इ॒ह ॥

Padapatha Devanagari Nonaccented

इमम् । नः । अग्ने । अध्वरम् । जुषस्व । मरुत्ऽसु । इन्द्रे । यशसम् । कृधि । नः ।

आ । नक्ता । बर्हिः । सदताम् । उषसा । उशन्ता । मित्रावरुणा । यज । इह ॥

Padapatha Transcription Accented

imám ǀ naḥ ǀ agne ǀ adhvarám ǀ juṣasva ǀ marút-su ǀ índre ǀ yaśásam ǀ kṛdhi ǀ naḥ ǀ

ā́ ǀ náktā ǀ barhíḥ ǀ sadatām ǀ uṣásā ǀ uśántā ǀ mitrā́váruṇā ǀ yaja ǀ ihá ǁ

Padapatha Transcription Nonaccented

imam ǀ naḥ ǀ agne ǀ adhvaram ǀ juṣasva ǀ marut-su ǀ indre ǀ yaśasam ǀ kṛdhi ǀ naḥ ǀ

ā ǀ naktā ǀ barhiḥ ǀ sadatām ǀ uṣasā ǀ uśantā ǀ mitrāvaruṇā ǀ yaja ǀ iha ǁ

07.042.06   (Mandala. Sukta. Rik)

5.4.09.06    (Ashtaka. Adhyaya. Varga. Rik)

07.03.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वाग्निं स॑ह॒स्यं१॒॑ वसि॑ष्ठो रा॒यस्का॑मो वि॒श्वप्स्न्य॑स्य स्तौत् ।

इषं॑ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् ।

इषं रयिं पप्रथद्वाजमस्मे यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

evā́gním sahasyám vásiṣṭho rāyáskāmo viśvápsnyasya staut ǀ

íṣam rayím paprathadvā́jamasmé yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

evāgnim sahasyam vasiṣṭho rāyaskāmo viśvapsnyasya staut ǀ

iṣam rayim paprathadvājamasme yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒व । अ॒ग्निम् । स॒ह॒स्य॑म् । वसि॑ष्ठः । रा॒यःऽका॑मः । वि॒श्वऽप्स्न्य॑स्य । स्तौ॒त् ।

इष॑म् । र॒यिम् । प॒प्र॒थ॒त् । वाज॑म् । अ॒स्मे इति॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एव । अग्निम् । सहस्यम् । वसिष्ठः । रायःऽकामः । विश्वऽप्स्न्यस्य । स्तौत् ।

इषम् । रयिम् । पप्रथत् । वाजम् । अस्मे इति । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

evá ǀ agním ǀ sahasyám ǀ vásiṣṭhaḥ ǀ rāyáḥ-kāmaḥ ǀ viśvá-psnyasya ǀ staut ǀ

íṣam ǀ rayím ǀ paprathat ǀ vā́jam ǀ asmé íti ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ agnim ǀ sahasyam ǀ vasiṣṭhaḥ ǀ rāyaḥ-kāmaḥ ǀ viśva-psnyasya ǀ staut ǀ

iṣam ǀ rayim ǀ paprathat ǀ vājam ǀ asme iti ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ