SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 43

 

1. Info

To:    viśvedevās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bhurikpaṅkti (2, 5); nicṛttriṣṭup (1); virāṭtrisṭup (3); triṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.043.01   (Mandala. Sukta. Rik)

5.4.10.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ य॒ज्ञेषु॑ देव॒यंतो॑ अर्चं॒द्यावा॒ नमो॑भिः पृथि॒वी इ॒षध्यै॑ ।

येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यंति॑ व॒निनो॒ न शाखाः॑ ॥

Samhita Devanagari Nonaccented

प्र वो यज्ञेषु देवयंतो अर्चंद्यावा नमोभिः पृथिवी इषध्यै ।

येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियंति वनिनो न शाखाः ॥

Samhita Transcription Accented

prá vo yajñéṣu devayánto arcandyā́vā námobhiḥ pṛthivī́ iṣádhyai ǀ

yéṣām bráhmāṇyásamāni víprā víṣvagviyánti vaníno ná śā́khāḥ ǁ

Samhita Transcription Nonaccented

pra vo yajñeṣu devayanto arcandyāvā namobhiḥ pṛthivī iṣadhyai ǀ

yeṣām brahmāṇyasamāni viprā viṣvagviyanti vanino na śākhāḥ ǁ

Padapatha Devanagari Accented

प्र । वः॒ । य॒ज्ञेषु॑ । दे॒व॒ऽयन्तः॑ । अ॒र्च॒न् । द्यावा॑ । नमः॑ऽभिः । पृ॒थि॒वी इति॑ । इ॒षध्यै॑ ।

येषा॑म् । ब्रह्मा॑णि । अस॑मानि । विप्रा॑ । विष्व॑क् । वि॒ऽयन्ति॑ । व॒निनः॑ । न । शाखाः॑ ॥

Padapatha Devanagari Nonaccented

प्र । वः । यज्ञेषु । देवऽयन्तः । अर्चन् । द्यावा । नमःऽभिः । पृथिवी इति । इषध्यै ।

येषाम् । ब्रह्माणि । असमानि । विप्रा । विष्वक् । विऽयन्ति । वनिनः । न । शाखाः ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ yajñéṣu ǀ deva-yántaḥ ǀ arcan ǀ dyā́vā ǀ námaḥ-bhiḥ ǀ pṛthivī́ íti ǀ iṣádhyai ǀ

yéṣām ǀ bráhmāṇi ǀ ásamāni ǀ víprā ǀ víṣvak ǀ vi-yánti ǀ vanínaḥ ǀ ná ǀ śā́khāḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ yajñeṣu ǀ deva-yantaḥ ǀ arcan ǀ dyāvā ǀ namaḥ-bhiḥ ǀ pṛthivī iti ǀ iṣadhyai ǀ

yeṣām ǀ brahmāṇi ǀ asamāni ǀ viprā ǀ viṣvak ǀ vi-yanti ǀ vaninaḥ ǀ na ǀ śākhāḥ ǁ

07.043.02   (Mandala. Sukta. Rik)

5.4.10.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र य॒ज्ञ ए॑तु॒ हेत्वो॒ न सप्ति॒रुद्य॑च्छध्वं॒ सम॑नसो घृ॒ताचीः॑ ।

स्तृ॒णी॒त ब॒र्हिर॑ध्व॒राय॑ सा॒धूर्ध्वा शो॒चींषि॑ देव॒यून्य॑स्थुः ॥

Samhita Devanagari Nonaccented

प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः ।

स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः ॥

Samhita Transcription Accented

prá yajñá etu hétvo ná sáptirúdyacchadhvam sámanaso ghṛtā́cīḥ ǀ

stṛṇītá barhíradhvarā́ya sādhū́rdhvā́ śocī́ṃṣi devayū́nyasthuḥ ǁ

Samhita Transcription Nonaccented

pra yajña etu hetvo na saptirudyacchadhvam samanaso ghṛtācīḥ ǀ

stṛṇīta barhiradhvarāya sādhūrdhvā śocīṃṣi devayūnyasthuḥ ǁ

Padapatha Devanagari Accented

प्र । य॒ज्ञः । ए॒तु॒ । हेत्वः॑ । न । सप्तिः॑ । उत् । य॒च्छ॒ध्व॒म् । सऽम॑नसः । घृ॒ताचीः॑ ।

स्तृ॒णी॒त । ब॒र्हिः । अ॒ध्व॒राय॑ । सा॒धु । ऊ॒र्ध्वा । शो॒चींषि॑ । दे॒व॒ऽयूनि॑ । अ॒स्थुः॒ ॥

Padapatha Devanagari Nonaccented

प्र । यज्ञः । एतु । हेत्वः । न । सप्तिः । उत् । यच्छध्वम् । सऽमनसः । घृताचीः ।

स्तृणीत । बर्हिः । अध्वराय । साधु । ऊर्ध्वा । शोचींषि । देवऽयूनि । अस्थुः ॥

Padapatha Transcription Accented

prá ǀ yajñáḥ ǀ etu ǀ hétvaḥ ǀ ná ǀ sáptiḥ ǀ út ǀ yacchadhvam ǀ sá-manasaḥ ǀ ghṛtā́cīḥ ǀ

stṛṇītá ǀ barhíḥ ǀ adhvarā́ya ǀ sādhú ǀ ūrdhvā́ ǀ śocī́ṃṣi ǀ deva-yū́ni ǀ asthuḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yajñaḥ ǀ etu ǀ hetvaḥ ǀ na ǀ saptiḥ ǀ ut ǀ yacchadhvam ǀ sa-manasaḥ ǀ ghṛtācīḥ ǀ

stṛṇīta ǀ barhiḥ ǀ adhvarāya ǀ sādhu ǀ ūrdhvā ǀ śocīṃṣi ǀ deva-yūni ǀ asthuḥ ǁ

07.043.03   (Mandala. Sukta. Rik)

5.4.10.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ पु॒त्रासो॒ न मा॒तरं॒ विभृ॑त्राः॒ सानौ॑ दे॒वासो॑ ब॒र्हिषः॑ सदंतु ।

आ वि॒श्वाची॑ विद॒थ्या॑मन॒क्त्वग्ने॒ मा नो॑ दे॒वता॑ता॒ मृध॑स्कः ॥

Samhita Devanagari Nonaccented

आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदंतु ।

आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः ॥

Samhita Transcription Accented

ā́ putrā́so ná mātáram víbhṛtrāḥ sā́nau devā́so barhíṣaḥ sadantu ǀ

ā́ viśvā́cī vidathyā́manaktvágne mā́ no devátātā mṛ́dhaskaḥ ǁ

Samhita Transcription Nonaccented

ā putrāso na mātaram vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu ǀ

ā viśvācī vidathyāmanaktvagne mā no devatātā mṛdhaskaḥ ǁ

Padapatha Devanagari Accented

आ । पु॒त्रासः॑ । न । मा॒तर॑म् । विऽभृ॑त्राः । सानौ॑ । दे॒वासः॑ । ब॒र्हिषः॑ । स॒द॒न्तु॒ ।

आ । वि॒श्वाची॑ । वि॒द॒थ्या॑म् । अ॒न॒क्तु॒ । अग्ने॑ । मा । नः॒ । दे॒वऽता॑ता । मृधः॑ । क॒रिति॑ कः ॥

Padapatha Devanagari Nonaccented

आ । पुत्रासः । न । मातरम् । विऽभृत्राः । सानौ । देवासः । बर्हिषः । सदन्तु ।

आ । विश्वाची । विदथ्याम् । अनक्तु । अग्ने । मा । नः । देवऽताता । मृधः । करिति कः ॥

Padapatha Transcription Accented

ā́ ǀ putrā́saḥ ǀ ná ǀ mātáram ǀ ví-bhṛtrāḥ ǀ sā́nau ǀ devā́saḥ ǀ barhíṣaḥ ǀ sadantu ǀ

ā́ ǀ viśvā́cī ǀ vidathyā́m ǀ anaktu ǀ ágne ǀ mā́ ǀ naḥ ǀ devá-tātā ǀ mṛ́dhaḥ ǀ karíti kaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ putrāsaḥ ǀ na ǀ mātaram ǀ vi-bhṛtrāḥ ǀ sānau ǀ devāsaḥ ǀ barhiṣaḥ ǀ sadantu ǀ

ā ǀ viśvācī ǀ vidathyām ǀ anaktu ǀ agne ǀ mā ǀ naḥ ǀ deva-tātā ǀ mṛdhaḥ ǀ kariti kaḥ ǁ

07.043.04   (Mandala. Sukta. Rik)

5.4.10.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते सी॑षपंत॒ जोष॒मा यज॑त्रा ऋ॒तस्य॒ धाराः॑ सु॒दुघा॒ दुहा॑नाः ।

ज्येष्ठं॑ वो अ॒द्य मह॒ आ वसू॑ना॒मा गं॑तन॒ सम॑नसो॒ यति॒ ष्ठ ॥

Samhita Devanagari Nonaccented

ते सीषपंत जोषमा यजत्रा ऋतस्य धाराः सुदुघा दुहानाः ।

ज्येष्ठं वो अद्य मह आ वसूनामा गंतन समनसो यति ष्ठ ॥

Samhita Transcription Accented

té sīṣapanta jóṣamā́ yájatrā ṛtásya dhā́rāḥ sudúghā dúhānāḥ ǀ

jyéṣṭham vo adyá máha ā́ vásūnāmā́ gantana sámanaso yáti ṣṭhá ǁ

Samhita Transcription Nonaccented

te sīṣapanta joṣamā yajatrā ṛtasya dhārāḥ sudughā duhānāḥ ǀ

jyeṣṭham vo adya maha ā vasūnāmā gantana samanaso yati ṣṭha ǁ

Padapatha Devanagari Accented

ते । सी॒ष॒प॒न्त॒ । जोष॑म् । आ । यज॑त्राः । ऋ॒तस्य॑ । धाराः॑ । सु॒ऽदुघाः॑ । दुहा॑नाः ।

ज्येष्ठ॑म् । वः॒ । अ॒द्य । महः॑ । आ । वसू॑नाम् । आ । ग॒न्त॒न॒ । सऽम॑नसः । यति॑ । स्थ ॥

Padapatha Devanagari Nonaccented

ते । सीषपन्त । जोषम् । आ । यजत्राः । ऋतस्य । धाराः । सुऽदुघाः । दुहानाः ।

ज्येष्ठम् । वः । अद्य । महः । आ । वसूनाम् । आ । गन्तन । सऽमनसः । यति । स्थ ॥

Padapatha Transcription Accented

té ǀ sīṣapanta ǀ jóṣam ǀ ā́ ǀ yájatrāḥ ǀ ṛtásya ǀ dhā́rāḥ ǀ su-dúghāḥ ǀ dúhānāḥ ǀ

jyéṣṭham ǀ vaḥ ǀ adyá ǀ máhaḥ ǀ ā́ ǀ vásūnām ǀ ā́ ǀ gantana ǀ sá-manasaḥ ǀ yáti ǀ sthá ǁ

Padapatha Transcription Nonaccented

te ǀ sīṣapanta ǀ joṣam ǀ ā ǀ yajatrāḥ ǀ ṛtasya ǀ dhārāḥ ǀ su-dughāḥ ǀ duhānāḥ ǀ

jyeṣṭham ǀ vaḥ ǀ adya ǀ mahaḥ ǀ ā ǀ vasūnām ǀ ā ǀ gantana ǀ sa-manasaḥ ǀ yati ǀ stha ǁ

07.043.05   (Mandala. Sukta. Rik)

5.4.10.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा नो॑ अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया॑ व॒यं स॑हसाव॒न्नास्क्राः॑ ।

रा॒या यु॒जा स॑ध॒मादो॒ अरि॑ष्टा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एवा नो अग्ने विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः ।

राया युजा सधमादो अरिष्टा यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

evā́ no agne vikṣvā́ daśasya tváyā vayám sahasāvannā́skrāḥ ǀ

rāyā́ yujā́ sadhamā́do áriṣṭā yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

evā no agne vikṣvā daśasya tvayā vayam sahasāvannāskrāḥ ǀ

rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒व । नः॒ । अ॒ग्ने॒ । वि॒क्षु । आ । द॒श॒स्य॒ । त्वया॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । आस्क्राः॑ ।

रा॒या । यु॒जा । स॒ध॒ऽमादः॑ । अरि॑ष्टाः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एव । नः । अग्ने । विक्षु । आ । दशस्य । त्वया । वयम् । सहसाऽवन् । आस्क्राः ।

राया । युजा । सधऽमादः । अरिष्टाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

evá ǀ naḥ ǀ agne ǀ vikṣú ǀ ā́ ǀ daśasya ǀ tváyā ǀ vayám ǀ sahasā-van ǀ ā́skrāḥ ǀ

rāyā́ ǀ yujā́ ǀ sadha-mā́daḥ ǀ áriṣṭāḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ naḥ ǀ agne ǀ vikṣu ǀ ā ǀ daśasya ǀ tvayā ǀ vayam ǀ sahasā-van ǀ āskrāḥ ǀ

rāyā ǀ yujā ǀ sadha-mādaḥ ǀ ariṣṭāḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ