SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 44

 

1. Info

To:    1: liṅgoktadevatāḥ;
2-5: dadhikrā
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2, 3); paṅktiḥ (4, 5); nicṛjjagatī (1)

2nd set of styles: triṣṭubh (2-5); jagatī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.044.01   (Mandala. Sukta. Rik)

5.4.11.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे ।

इंद्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यांद्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥

Samhita Devanagari Nonaccented

दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे ।

इंद्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यांद्यावापृथिवी अपः स्वः ॥

Samhita Transcription Accented

dadhikrā́m vaḥ prathamámaśvínoṣásamagním sámiddham bhágamūtáye huve ǀ

índram víṣṇum pūṣáṇam bráhmaṇaspátimādityā́ndyā́vāpṛthivī́ apáḥ sváḥ ǁ

Samhita Transcription Nonaccented

dadhikrām vaḥ prathamamaśvinoṣasamagnim samiddham bhagamūtaye huve ǀ

indram viṣṇum pūṣaṇam brahmaṇaspatimādityāndyāvāpṛthivī apaḥ svaḥ ǁ

Padapatha Devanagari Accented

द॒धि॒ऽक्राम् । वः॒ । प्र॒थ॒मम् । अ॒श्विना॑ । उ॒षस॑म् । अ॒ग्निम् । सम्ऽइ॑द्धम् । भग॑म् । ऊ॒तये॑ । हु॒वे॒ ।

इन्द्र॑म् । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्वः॑ ॥

Padapatha Devanagari Nonaccented

दधिऽक्राम् । वः । प्रथमम् । अश्विना । उषसम् । अग्निम् । सम्ऽइद्धम् । भगम् । ऊतये । हुवे ।

इन्द्रम् । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । आदित्यान् । द्यावापृथिवी इति । अपः । स्वः ॥

Padapatha Transcription Accented

dadhi-krā́m ǀ vaḥ ǀ prathamám ǀ aśvínā ǀ uṣásam ǀ agním ǀ sám-iddham ǀ bhágam ǀ ūtáye ǀ huve ǀ

índram ǀ víṣṇum ǀ pūṣáṇam ǀ bráhmaṇaḥ ǀ pátim ǀ ādityā́n ǀ dyā́vāpṛthivī́ íti ǀ apáḥ ǀ sváḥ ǁ

Padapatha Transcription Nonaccented

dadhi-krām ǀ vaḥ ǀ prathamam ǀ aśvinā ǀ uṣasam ǀ agnim ǀ sam-iddham ǀ bhagam ǀ ūtaye ǀ huve ǀ

indram ǀ viṣṇum ǀ pūṣaṇam ǀ brahmaṇaḥ ǀ patim ǀ ādityān ǀ dyāvāpṛthivī iti ǀ apaḥ ǀ svaḥ ǁ

07.044.02   (Mandala. Sukta. Rik)

5.4.11.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒धि॒क्रामु॒ नम॑सा बो॒धयं॑त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यंतः॑ ।

इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दयं॑तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥

Samhita Devanagari Nonaccented

दधिक्रामु नमसा बोधयंत उदीराणा यज्ञमुपप्रयंतः ।

इळां देवीं बर्हिषि सादयंतोऽश्विना विप्रा सुहवा हुवेम ॥

Samhita Transcription Accented

dadhikrā́mu námasā bodháyanta udī́rāṇā yajñámupaprayántaḥ ǀ

íḷām devī́m barhíṣi sādáyanto’śvínā víprā suhávā huvema ǁ

Samhita Transcription Nonaccented

dadhikrāmu namasā bodhayanta udīrāṇā yajñamupaprayantaḥ ǀ

iḷām devīm barhiṣi sādayanto’śvinā viprā suhavā huvema ǁ

Padapatha Devanagari Accented

द॒धि॒ऽक्राम् । ऊं॒ इति॑ । नम॑सा । बो॒धय॑न्तः । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ ।

इळा॑म् । दे॒वीम् । ब॒र्हिषि॑ । सा॒दय॑न्तः । अ॒श्विना॑ । विप्राः॑ । सु॒ऽहवा॑ । हु॒वे॒म॒ ॥

Padapatha Devanagari Nonaccented

दधिऽक्राम् । ऊं इति । नमसा । बोधयन्तः । उत्ऽईराणाः । यज्ञम् । उपऽप्रयन्तः ।

इळाम् । देवीम् । बर्हिषि । सादयन्तः । अश्विना । विप्राः । सुऽहवा । हुवेम ॥

Padapatha Transcription Accented

dadhi-krā́m ǀ ūṃ íti ǀ námasā ǀ bodháyantaḥ ǀ ut-ī́rāṇāḥ ǀ yajñám ǀ upa-prayántaḥ ǀ

íḷām ǀ devī́m ǀ barhíṣi ǀ sādáyantaḥ ǀ aśvínā ǀ víprāḥ ǀ su-hávā ǀ huvema ǁ

Padapatha Transcription Nonaccented

dadhi-krām ǀ ūṃ iti ǀ namasā ǀ bodhayantaḥ ǀ ut-īrāṇāḥ ǀ yajñam ǀ upa-prayantaḥ ǀ

iḷām ǀ devīm ǀ barhiṣi ǀ sādayantaḥ ǀ aśvinā ǀ viprāḥ ǀ su-havā ǀ huvema ǁ

07.044.03   (Mandala. Sukta. Rik)

5.4.11.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गां ।

ब्र॒ध्नं मां॑श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयंतु ॥

Samhita Devanagari Nonaccented

दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गां ।

ब्रध्नं मांश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयंतु ॥

Samhita Transcription Accented

dadhikrā́vāṇam bubudhānó agnímúpa bruva uṣásam sū́ryam gā́m ǀ

bradhnám māṃścatórváruṇasya babhrúm té víśvāsmádduritā́ yāvayantu ǁ

Samhita Transcription Nonaccented

dadhikrāvāṇam bubudhāno agnimupa bruva uṣasam sūryam gām ǀ

bradhnam māṃścatorvaruṇasya babhrum te viśvāsmadduritā yāvayantu ǁ

Padapatha Devanagari Accented

द॒धि॒ऽक्रावा॑णम् । बु॒बु॒धा॒नः । अ॒ग्निम् । उप॑ । ब्रु॒वे॒ । उ॒षस॑म् । सूर्य॑म् । गाम् ।

ब्र॒ध्नम् । मं॒श्च॒तोः । वरु॑णस्य । ब॒भ्रुम् । ते । विश्वा॑ । अ॒स्मत् । दुः॒ऽइ॒ता । य॒व॒य॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

दधिऽक्रावाणम् । बुबुधानः । अग्निम् । उप । ब्रुवे । उषसम् । सूर्यम् । गाम् ।

ब्रध्नम् । मंश्चतोः । वरुणस्य । बभ्रुम् । ते । विश्वा । अस्मत् । दुःऽइता । यवयन्तु ॥

Padapatha Transcription Accented

dadhi-krā́vāṇam ǀ bubudhānáḥ ǀ agním ǀ úpa ǀ bruve ǀ uṣásam ǀ sū́ryam ǀ gā́m ǀ

bradhnám ǀ máṃścatóḥ ǀ váruṇasya ǀ babhrúm ǀ té ǀ víśvā ǀ asmát ǀ duḥ-itā́ ǀ yavayantu ǁ

Padapatha Transcription Nonaccented

dadhi-krāvāṇam ǀ bubudhānaḥ ǀ agnim ǀ upa ǀ bruve ǀ uṣasam ǀ sūryam ǀ gām ǀ

bradhnam ǀ maṃścatoḥ ǀ varuṇasya ǀ babhrum ǀ te ǀ viśvā ǀ asmat ǀ duḥ-itā ǀ yavayantu ǁ

07.044.04   (Mandala. Sukta. Rik)

5.4.11.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् ।

सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रंगि॑रोभिः ॥

Samhita Devanagari Nonaccented

दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् ।

संविदान उषसा सूर्येणादित्येभिर्वसुभिरंगिरोभिः ॥

Samhita Transcription Accented

dadhikrā́vā prathamó vājyárvā́gre ráthānām bhavati prajānán ǀ

saṃvidāná uṣásā sū́ryeṇādityébhirvásubhiráṅgirobhiḥ ǁ

Samhita Transcription Nonaccented

dadhikrāvā prathamo vājyarvāgre rathānām bhavati prajānan ǀ

saṃvidāna uṣasā sūryeṇādityebhirvasubhiraṅgirobhiḥ ǁ

Padapatha Devanagari Accented

द॒धि॒ऽक्रावा॑ । प्र॒थ॒मः । वा॒जी । अर्वा॑ । अग्रे॑ । रथा॑नाम् । भ॒व॒ति॒ । प्र॒ऽजा॒नन् ।

स॒म्ऽवि॒दा॒नः । उ॒षसा॑ । सूर्ये॑ण । आ॒दि॒त्येभिः॑ । वसु॑ऽभिः । अङ्गि॑रःऽभिः ॥

Padapatha Devanagari Nonaccented

दधिऽक्रावा । प्रथमः । वाजी । अर्वा । अग्रे । रथानाम् । भवति । प्रऽजानन् ।

सम्ऽविदानः । उषसा । सूर्येण । आदित्येभिः । वसुऽभिः । अङ्गिरःऽभिः ॥

Padapatha Transcription Accented

dadhi-krā́vā ǀ prathamáḥ ǀ vājī́ ǀ árvā ǀ ágre ǀ ráthānām ǀ bhavati ǀ pra-jānán ǀ

sam-vidānáḥ ǀ uṣásā ǀ sū́ryeṇa ǀ ādityébhiḥ ǀ vásu-bhiḥ ǀ áṅgiraḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

dadhi-krāvā ǀ prathamaḥ ǀ vājī ǀ arvā ǀ agre ǀ rathānām ǀ bhavati ǀ pra-jānan ǀ

sam-vidānaḥ ǀ uṣasā ǀ sūryeṇa ǀ ādityebhiḥ ǀ vasu-bhiḥ ǀ aṅgiraḥ-bhiḥ ǁ

07.044.05   (Mandala. Sukta. Rik)

5.4.11.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पंथा॒मन्वे॑त॒वा उ॑ ।

शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः शृ॒ण्वंतु॒ विश्वे॑ महि॒षा अमू॑राः ॥

Samhita Devanagari Nonaccented

आ नो दधिक्राः पथ्यामनक्त्वृतस्य पंथामन्वेतवा उ ।

शृणोतु नो दैव्यं शर्धो अग्निः शृण्वंतु विश्वे महिषा अमूराः ॥

Samhita Transcription Accented

ā́ no dadhikrā́ḥ pathyā́manaktvṛtásya pánthāmánvetavā́ u ǀ

śṛṇótu no dáivyam śárdho agníḥ śṛṇvántu víśve mahiṣā́ ámūrāḥ ǁ

Samhita Transcription Nonaccented

ā no dadhikrāḥ pathyāmanaktvṛtasya panthāmanvetavā u ǀ

śṛṇotu no daivyam śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । द॒धि॒ऽक्राः । प॒थ्या॑म् । अ॒न॒क्तु॒ । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊं॒ इति॑ ।

शृ॒णोतु॑ । नः॒ । दैव्य॑म् । शर्धः॑ । अ॒ग्निः । शृ॒ण्वन्तु॑ । विश्वे॑ । म॒हि॒षाः । अमू॑राः ॥

Padapatha Devanagari Nonaccented

आ । नः । दधिऽक्राः । पथ्याम् । अनक्तु । ऋतस्य । पन्थाम् । अनुऽएतवै । ऊं इति ।

शृणोतु । नः । दैव्यम् । शर्धः । अग्निः । शृण्वन्तु । विश्वे । महिषाः । अमूराः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ dadhi-krā́ḥ ǀ pathyā́m ǀ anaktu ǀ ṛtásya ǀ pánthām ǀ ánu-etavái ǀ ūṃ íti ǀ

śṛṇótu ǀ naḥ ǀ dáivyam ǀ śárdhaḥ ǀ agníḥ ǀ śṛṇvántu ǀ víśve ǀ mahiṣā́ḥ ǀ ámūrāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ dadhi-krāḥ ǀ pathyām ǀ anaktu ǀ ṛtasya ǀ panthām ǀ anu-etavai ǀ ūṃ iti ǀ

śṛṇotu ǀ naḥ ǀ daivyam ǀ śardhaḥ ǀ agniḥ ǀ śṛṇvantu ǀ viśve ǀ mahiṣāḥ ǀ amūrāḥ ǁ