SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 45

 

1. Info

To:    savitṛ
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (3, 4); virāṭtrisṭup (1); triṣṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.045.01   (Mandala. Sukta. Rik)

5.4.12.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽंतरिक्ष॒प्रा वह॑मानो॒ अश्वैः॑ ।

हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ निवे॒शयं॑च प्रसु॒वंच॒ भूम॑ ॥

Samhita Devanagari Nonaccented

आ देवो यातु सविता सुरत्नोऽंतरिक्षप्रा वहमानो अश्वैः ।

हस्ते दधानो नर्या पुरूणि निवेशयंच प्रसुवंच भूम ॥

Samhita Transcription Accented

ā́ devó yātu savitā́ surátno’ntarikṣaprā́ váhamāno áśvaiḥ ǀ

háste dádhāno náryā purū́ṇi niveśáyañca prasuváñca bhū́ma ǁ

Samhita Transcription Nonaccented

ā devo yātu savitā suratno’ntarikṣaprā vahamāno aśvaiḥ ǀ

haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma ǁ

Padapatha Devanagari Accented

आ । दे॒वः । या॒तु॒ । स॒वि॒ता । सु॒ऽरत्नः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राः । वह॑मानः । अश्वैः॑ ।

हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ । नि॒ऽवे॒शय॑न् । च॒ । प्र॒ऽसु॒वन् । च॒ । भूम॑ ॥

Padapatha Devanagari Nonaccented

आ । देवः । यातु । सविता । सुऽरत्नः । अन्तरिक्षऽप्राः । वहमानः । अश्वैः ।

हस्ते । दधानः । नर्या । पुरूणि । निऽवेशयन् । च । प्रऽसुवन् । च । भूम ॥

Padapatha Transcription Accented

ā́ ǀ deváḥ ǀ yātu ǀ savitā́ ǀ su-rátnaḥ ǀ antarikṣa-prā́ḥ ǀ váhamānaḥ ǀ áśvaiḥ ǀ

háste ǀ dádhānaḥ ǀ náryā ǀ purū́ṇi ǀ ni-veśáyan ǀ ca ǀ pra-suván ǀ ca ǀ bhū́ma ǁ

Padapatha Transcription Nonaccented

ā ǀ devaḥ ǀ yātu ǀ savitā ǀ su-ratnaḥ ǀ antarikṣa-prāḥ ǀ vahamānaḥ ǀ aśvaiḥ ǀ

haste ǀ dadhānaḥ ǀ naryā ǀ purūṇi ǀ ni-veśayan ǀ ca ǀ pra-suvan ǀ ca ǀ bhūma ǁ

07.045.02   (Mandala. Sukta. Rik)

5.4.12.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॑स्य बा॒हू शि॑थि॒रा बृ॒हंता॑ हिर॒ण्यया॑ दि॒वो अंताँ॑ अनष्टां ।

नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्यां ॥

Samhita Devanagari Nonaccented

उदस्य बाहू शिथिरा बृहंता हिरण्यया दिवो अंताँ अनष्टां ।

नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्यां ॥

Samhita Transcription Accented

údasya bāhū́ śithirā́ bṛhántā hiraṇyáyā divó ántām̐ anaṣṭām ǀ

nūnám só asya mahimā́ paniṣṭa sū́raścidasmā ánu dādapasyā́m ǁ

Samhita Transcription Nonaccented

udasya bāhū śithirā bṛhantā hiraṇyayā divo antām̐ anaṣṭām ǀ

nūnam so asya mahimā paniṣṭa sūraścidasmā anu dādapasyām ǁ

Padapatha Devanagari Accented

उत् । अ॒स्य॒ । बा॒हू इति॑ । शि॒थि॒रा । बृ॒हन्ता॑ । हि॒र॒ण्यया॑ । दि॒वः । अन्ता॑न् । अ॒न॒ष्टा॒म् ।

नू॒नम् । सः । अ॒स्य॒ । म॒हि॒मा । प॒नि॒ष्ट॒ । सूरः॑ । चि॒त् । अ॒स्मै॒ । अनु॑ । दा॒त् । अ॒प॒स्याम् ॥

Padapatha Devanagari Nonaccented

उत् । अस्य । बाहू इति । शिथिरा । बृहन्ता । हिरण्यया । दिवः । अन्तान् । अनष्टाम् ।

नूनम् । सः । अस्य । महिमा । पनिष्ट । सूरः । चित् । अस्मै । अनु । दात् । अपस्याम् ॥

Padapatha Transcription Accented

út ǀ asya ǀ bāhū́ íti ǀ śithirā́ ǀ bṛhántā ǀ hiraṇyáyā ǀ diváḥ ǀ ántān ǀ anaṣṭām ǀ

nūnám ǀ sáḥ ǀ asya ǀ mahimā́ ǀ paniṣṭa ǀ sū́raḥ ǀ cit ǀ asmai ǀ ánu ǀ dāt ǀ apasyā́m ǁ

Padapatha Transcription Nonaccented

ut ǀ asya ǀ bāhū iti ǀ śithirā ǀ bṛhantā ǀ hiraṇyayā ǀ divaḥ ǀ antān ǀ anaṣṭām ǀ

nūnam ǀ saḥ ǀ asya ǀ mahimā ǀ paniṣṭa ǀ sūraḥ ǀ cit ǀ asmai ǀ anu ǀ dāt ǀ apasyām ǁ

07.045.03   (Mandala. Sukta. Rik)

5.4.12.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स घा॑ नो दे॒वः स॑वि॒ता स॒हावा सा॑विष॒द्वसु॑पति॒र्वसू॑नि ।

वि॒श्रय॑माणो अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ॥

Samhita Devanagari Nonaccented

स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि ।

विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ॥

Samhita Transcription Accented

sá ghā no deváḥ savitā́ sahā́vā́ sāviṣadvásupatirvásūni ǀ

viśráyamāṇo amátimurūcī́m martabhójanamádha rāsate naḥ ǁ

Samhita Transcription Nonaccented

sa ghā no devaḥ savitā sahāvā sāviṣadvasupatirvasūni ǀ

viśrayamāṇo amatimurūcīm martabhojanamadha rāsate naḥ ǁ

Padapatha Devanagari Accented

सः । घ॒ । नः॒ । दे॒वः । स॒वि॒ता । स॒हऽवा॑ । आ । सा॒वि॒ष॒त् । वसु॑ऽपतिः । वसू॑नि ।

वि॒ऽश्रय॑माणः । अ॒मति॑म् । उ॒रू॒चीम् । म॒र्त॒ऽभोज॑नम् । अध॑ । रा॒स॒ते॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

सः । घ । नः । देवः । सविता । सहऽवा । आ । साविषत् । वसुऽपतिः । वसूनि ।

विऽश्रयमाणः । अमतिम् । उरूचीम् । मर्तऽभोजनम् । अध । रासते । नः ॥

Padapatha Transcription Accented

sáḥ ǀ gha ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ sahá-vā ǀ ā́ ǀ sāviṣat ǀ vásu-patiḥ ǀ vásūni ǀ

vi-śráyamāṇaḥ ǀ amátim ǀ urūcī́m ǀ marta-bhójanam ǀ ádha ǀ rāsate ǀ naḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ gha ǀ naḥ ǀ devaḥ ǀ savitā ǀ saha-vā ǀ ā ǀ sāviṣat ǀ vasu-patiḥ ǀ vasūni ǀ

vi-śrayamāṇaḥ ǀ amatim ǀ urūcīm ǀ marta-bhojanam ǀ adha ǀ rāsate ǀ naḥ ǁ

07.045.04   (Mandala. Sukta. Rik)

5.4.12.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा गिरः॑ सवि॒तारं॑ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिं ।

चि॒त्रं वयो॑ बृ॒हद॒स्मे द॑धातु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिं ।

चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

imā́ gíraḥ savitā́ram sujihvám pūrṇágabhastimīḷate supāṇím ǀ

citrám váyo bṛhádasmé dadhātu yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

imā giraḥ savitāram sujihvam pūrṇagabhastimīḷate supāṇim ǀ

citram vayo bṛhadasme dadhātu yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

इ॒माः । गिरः॑ । स॒वि॒तार॑म् । सु॒ऽजि॒ह्वम् । पू॒र्णऽग॑भस्तिम् । ई॒ळ॒ते॒ । सु॒ऽपा॒णिम् ।

चि॒त्रम् । वयः॑ । बृ॒हत् । अ॒स्मे इति॑ । द॒धा॒तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

इमाः । गिरः । सवितारम् । सुऽजिह्वम् । पूर्णऽगभस्तिम् । ईळते । सुऽपाणिम् ।

चित्रम् । वयः । बृहत् । अस्मे इति । दधातु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

imā́ḥ ǀ gíraḥ ǀ savitā́ram ǀ su-jihvám ǀ pūrṇá-gabhastim ǀ īḷate ǀ su-pāṇím ǀ

citrám ǀ váyaḥ ǀ bṛhát ǀ asmé íti ǀ dadhātu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ giraḥ ǀ savitāram ǀ su-jihvam ǀ pūrṇa-gabhastim ǀ īḷate ǀ su-pāṇim ǀ

citram ǀ vayaḥ ǀ bṛhat ǀ asme iti ǀ dadhātu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ