SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 46

 

1. Info

To:    rudra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāḍjagatī (1); nicṛttriṣṭup (2); nicṛjjagatī (3); svarāṭpaṅkti (4)

2nd set of styles: jagatī (1-3); triṣṭubh (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.046.01   (Mandala. Sukta. Rik)

5.4.13.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑ ।

अषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥

Samhita Devanagari Nonaccented

इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने ।

अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥

Samhita Transcription Accented

imā́ rudrā́ya sthirádhanvane gíraḥ kṣipréṣave devā́ya svadhā́vne ǀ

áṣāḷhāya sáhamānāya vedháse tigmā́yudhāya bharatā śṛṇótu naḥ ǁ

Samhita Transcription Nonaccented

imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne ǀ

aṣāḷhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ ǁ

Padapatha Devanagari Accented

इ॒माः । रु॒द्राय॑ । स्थि॒रऽध॑न्वने । गिरः॑ । क्षि॒प्रऽइ॑षवे । दे॒वाय॑ । स्व॒धाऽव्ने॑ ।

अषा॑ळ्हाय । सह॑मानाय । वे॒धसे॑ । ति॒ग्मऽआ॑युधाय । भ॒र॒त॒ । शृ॒णोतु॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

इमाः । रुद्राय । स्थिरऽधन्वने । गिरः । क्षि॒प्रऽइषवे । देवाय । स्वधाऽव्ने ।

अषाळ्हाय । सहमानाय । वेधसे । तिग्मऽआयुधाय । भरत । शृणोतु । नः ॥

Padapatha Transcription Accented

imā́ḥ ǀ rudrā́ya ǀ sthirá-dhanvane ǀ gíraḥ ǀ kṣiprá-iṣave ǀ devā́ya ǀ svadhā́-vne ǀ

áṣāḷhāya ǀ sáhamānāya ǀ vedháse ǀ tigmá-āyudhāya ǀ bharata ǀ śṛṇótu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ rudrāya ǀ sthira-dhanvane ǀ giraḥ ǀ kṣipra-iṣave ǀ devāya ǀ svadhā-vne ǀ

aṣāḷhāya ǀ sahamānāya ǀ vedhase ǀ tigma-āyudhāya ǀ bharata ǀ śṛṇotu ǀ naḥ ǁ

07.046.02   (Mandala. Sukta. Rik)

5.4.13.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति ।

अव॒न्नवं॑ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥

Samhita Devanagari Nonaccented

स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति ।

अवन्नवंतीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥

Samhita Transcription Accented

sá hí kṣáyeṇa kṣámyasya jánmanaḥ sā́mrājyena divyásya cétati ǀ

ávannávantīrúpa no dúraścarānamīvó rudra jā́su no bhava ǁ

Samhita Transcription Nonaccented

sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati ǀ

avannavantīrupa no duraścarānamīvo rudra jāsu no bhava ǁ

Padapatha Devanagari Accented

सः । हि । क्षये॑ण । क्षम्य॑स्य । जन्म॑नः । साम्ऽरा॑ज्येन । दि॒व्यस्य॑ । चेत॑ति ।

अव॑न् । अव॑न्तीः । उप॑ । नः॒ । दुरः॑ । च॒र॒ । अ॒न॒मी॒वः । रु॒द्र॒ । जासु॑ । नः॒ । भ॒व॒ ॥

Padapatha Devanagari Nonaccented

सः । हि । क्षयेण । क्षम्यस्य । जन्मनः । साम्ऽराज्येन । दिव्यस्य । चेतति ।

अवन् । अवन्तीः । उप । नः । दुरः । चर । अनमीवः । रुद्र । जासु । नः । भव ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ kṣáyeṇa ǀ kṣámyasya ǀ jánmanaḥ ǀ sā́m-rājyena ǀ divyásya ǀ cétati ǀ

ávan ǀ ávantīḥ ǀ úpa ǀ naḥ ǀ dúraḥ ǀ cara ǀ anamīváḥ ǀ rudra ǀ jā́su ǀ naḥ ǀ bhava ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ kṣayeṇa ǀ kṣamyasya ǀ janmanaḥ ǀ sām-rājyena ǀ divyasya ǀ cetati ǀ

avan ǀ avantīḥ ǀ upa ǀ naḥ ǀ duraḥ ǀ cara ǀ anamīvaḥ ǀ rudra ǀ jāsu ǀ naḥ ǀ bhava ǁ

07.046.03   (Mandala. Sukta. Rik)

5.4.13.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः ।

स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥

Samhita Devanagari Nonaccented

या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः ।

सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥

Samhita Transcription Accented

yā́ te didyúdávasṛṣṭā diváspári kṣmayā́ cárati pári sā́ vṛṇaktu naḥ ǀ

sahásram te svapivāta bheṣajā́ mā́ nastokéṣu tánayeṣu rīriṣaḥ ǁ

Samhita Transcription Nonaccented

yā te didyudavasṛṣṭā divaspari kṣmayā carati pari sā vṛṇaktu naḥ ǀ

sahasram te svapivāta bheṣajā mā nastokeṣu tanayeṣu rīriṣaḥ ǁ

Padapatha Devanagari Accented

या । ते॒ । दि॒द्युत् । अव॑ऽसृष्टा । दि॒वः । परि॑ । क्ष्म॒या । चर॑ति । परि॑ । सा । वृ॒ण॒क्तु॒ । नः॒ ।

स॒हस्र॑म् । ते॒ । सु॒ऽअ॒पि॒वा॒त॒ । भे॒ष॒जा । मा । नः॒ । तो॒केषु॑ । तन॑येषु । रि॒रि॒षः॒ ॥

Padapatha Devanagari Nonaccented

या । ते । दिद्युत् । अवऽसृष्टा । दिवः । परि । क्ष्मया । चरति । परि । सा । वृणक्तु । नः ।

सहस्रम् । ते । सुऽअपिवात । भेषजा । मा । नः । तोकेषु । तनयेषु । रिरिषः ॥

Padapatha Transcription Accented

yā́ ǀ te ǀ didyút ǀ áva-sṛṣṭā ǀ diváḥ ǀ pári ǀ kṣmayā́ ǀ cárati ǀ pári ǀ sā́ ǀ vṛṇaktu ǀ naḥ ǀ

sahásram ǀ te ǀ su-apivāta ǀ bheṣajā́ ǀ mā́ ǀ naḥ ǀ tokéṣu ǀ tánayeṣu ǀ ririṣaḥ ǁ

Padapatha Transcription Nonaccented

yā ǀ te ǀ didyut ǀ ava-sṛṣṭā ǀ divaḥ ǀ pari ǀ kṣmayā ǀ carati ǀ pari ǀ sā ǀ vṛṇaktu ǀ naḥ ǀ

sahasram ǀ te ǀ su-apivāta ǀ bheṣajā ǀ mā ǀ naḥ ǀ tokeṣu ǀ tanayeṣu ǀ ririṣaḥ ǁ

07.046.04   (Mandala. Sukta. Rik)

5.4.13.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ वधी रुद्र॒ मा परा॑ दा॒ मा ते॑ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ ।

आ नो॑ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य ।

आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

mā́ no vadhī rudra mā́ párā dā mā́ te bhūma prásitau hīḷitásya ǀ

ā́ no bhaja barhíṣi jīvaśaṃsé yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

mā no vadhī rudra mā parā dā mā te bhūma prasitau hīḷitasya ǀ

ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । व॒धीः॒ । रु॒द्र॒ । मा । परा॑ । दाः॒ । मा । ते॒ । भू॒म॒ । प्रऽसि॑तौ । ही॒ळि॒तस्य॑ ।

आ । नः॒ । भ॒ज॒ । ब॒र्हिषि॑ । जी॒व॒ऽशं॒से । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । वधीः । रुद्र । मा । परा । दाः । मा । ते । भूम । प्रऽसितौ । हीळितस्य ।

आ । नः । भज । बर्हिषि । जीवऽशंसे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ vadhīḥ ǀ rudra ǀ mā́ ǀ párā ǀ dāḥ ǀ mā́ ǀ te ǀ bhūma ǀ prá-sitau ǀ hīḷitásya ǀ

ā́ ǀ naḥ ǀ bhaja ǀ barhíṣi ǀ jīva-śaṃsé ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ vadhīḥ ǀ rudra ǀ mā ǀ parā ǀ dāḥ ǀ mā ǀ te ǀ bhūma ǀ pra-sitau ǀ hīḷitasya ǀ

ā ǀ naḥ ǀ bhaja ǀ barhiṣi ǀ jīva-śaṃse ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ