SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 47

 

1. Info

To:    apas
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (1, 3); virāṭtrisṭup (2); svarāṭpaṅkti (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.047.01   (Mandala. Sukta. Rik)

5.4.14.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आपो॒ यं वः॑ प्रथ॒मं दे॑व॒यंत॑ इंद्र॒पान॑मू॒र्मिमकृ॑ण्वते॒ळः ।

तं वो॑ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मंतं वनेम ॥

Samhita Devanagari Nonaccented

आपो यं वः प्रथमं देवयंत इंद्रपानमूर्मिमकृण्वतेळः ।

तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमंतं वनेम ॥

Samhita Transcription Accented

ā́po yám vaḥ prathamám devayánta indrapā́namūrmímákṛṇvateḷáḥ ǀ

tám vo vayám śúcimariprámadyá ghṛtaprúṣam mádhumantam vanema ǁ

Samhita Transcription Nonaccented

āpo yam vaḥ prathamam devayanta indrapānamūrmimakṛṇvateḷaḥ ǀ

tam vo vayam śucimaripramadya ghṛtapruṣam madhumantam vanema ǁ

Padapatha Devanagari Accented

आपः॑ । यम् । वः॒ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । इ॒न्द्र॒ऽपान॑म् । ऊ॒र्मिम् । अकृ॑ण्वत । इ॒ळः ।

तम् । वः॒ । व॒यम् । शुचि॑म् । अ॒रि॒प्रम् । अ॒द्य । घृ॒त॒ऽप्रुष॑म् । मधु॑ऽमन्तम् । व॒ने॒म॒ ॥

Padapatha Devanagari Nonaccented

आपः । यम् । वः । प्रथमम् । देवऽयन्तः । इन्द्रऽपानम् । ऊर्मिम् । अकृण्वत । इळः ।

तम् । वः । वयम् । शुचिम् । अरिप्रम् । अद्य । घृतऽप्रुषम् । मधुऽमन्तम् । वनेम ॥

Padapatha Transcription Accented

ā́paḥ ǀ yám ǀ vaḥ ǀ prathamám ǀ deva-yántaḥ ǀ indra-pā́nam ǀ ūrmím ǀ ákṛṇvata ǀ iḷáḥ ǀ

tám ǀ vaḥ ǀ vayám ǀ śúcim ǀ ariprám ǀ adyá ǀ ghṛta-prúṣam ǀ mádhu-mantam ǀ vanema ǁ

Padapatha Transcription Nonaccented

āpaḥ ǀ yam ǀ vaḥ ǀ prathamam ǀ deva-yantaḥ ǀ indra-pānam ǀ ūrmim ǀ akṛṇvata ǀ iḷaḥ ǀ

tam ǀ vaḥ ǀ vayam ǀ śucim ǀ aripram ǀ adya ǀ ghṛta-pruṣam ǀ madhu-mantam ǀ vanema ǁ

07.047.02   (Mandala. Sukta. Rik)

5.4.14.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑ ।

यस्मि॒न्निंद्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यंतो॑ वो अ॒द्य ॥

Samhita Devanagari Nonaccented

तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा ।

यस्मिन्निंद्रो वसुभिर्मादयाते तमश्याम देवयंतो वो अद्य ॥

Samhita Transcription Accented

támūrmímāpo mádhumattamam vo’pā́m nápādavatvāśuhémā ǀ

yásminníndro vásubhirmādáyāte támaśyāma devayánto vo adyá ǁ

Samhita Transcription Nonaccented

tamūrmimāpo madhumattamam vo’pām napādavatvāśuhemā ǀ

yasminnindro vasubhirmādayāte tamaśyāma devayanto vo adya ǁ

Padapatha Devanagari Accented

तम् । ऊ॒र्मिम् । आ॒पः॒ । मधु॑मत्ऽतमम् । वः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । आ॒शु॒ऽहेमा॑ ।

यस्मि॑न् । इन्द्रः॑ । वसु॑ऽभिः । मा॒दया॑ते । तम् । अ॒श्या॒म॒ । दे॒व॒ऽयन्तः॑ । वः॒ । अ॒द्य ॥

Padapatha Devanagari Nonaccented

तम् । ऊर्मिम् । आपः । मधुमत्ऽतमम् । वः । अपाम् । नपात् । अवतु । आशुऽहेमा ।

यस्मिन् । इन्द्रः । वसुऽभिः । मादयाते । तम् । अश्याम । देवऽयन्तः । वः । अद्य ॥

Padapatha Transcription Accented

tám ǀ ūrmím ǀ āpaḥ ǀ mádhumat-tamam ǀ vaḥ ǀ apā́m ǀ nápāt ǀ avatu ǀ āśu-hémā ǀ

yásmin ǀ índraḥ ǀ vásu-bhiḥ ǀ mādáyāte ǀ tám ǀ aśyāma ǀ deva-yántaḥ ǀ vaḥ ǀ adyá ǁ

Padapatha Transcription Nonaccented

tam ǀ ūrmim ǀ āpaḥ ǀ madhumat-tamam ǀ vaḥ ǀ apām ǀ napāt ǀ avatu ǀ āśu-hemā ǀ

yasmin ǀ indraḥ ǀ vasu-bhiḥ ǀ mādayāte ǀ tam ǀ aśyāma ǀ deva-yantaḥ ǀ vaḥ ǀ adya ǁ

07.047.03   (Mandala. Sukta. Rik)

5.4.14.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तप॑वित्राः स्व॒धया॒ मदं॑तीर्दे॒वीर्दे॒वाना॒मपि॑ यंति॒ पाथः॑ ।

ता इंद्र॑स्य॒ न मि॑नंति व्र॒तानि॒ सिंधु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ॥

Samhita Devanagari Nonaccented

शतपवित्राः स्वधया मदंतीर्देवीर्देवानामपि यंति पाथः ।

ता इंद्रस्य न मिनंति व्रतानि सिंधुभ्यो हव्यं घृतवज्जुहोत ॥

Samhita Transcription Accented

śatápavitrāḥ svadháyā mádantīrdevī́rdevā́nāmápi yanti pā́thaḥ ǀ

tā́ índrasya ná minanti vratā́ni síndhubhyo havyám ghṛtávajjuhota ǁ

Samhita Transcription Nonaccented

śatapavitrāḥ svadhayā madantīrdevīrdevānāmapi yanti pāthaḥ ǀ

tā indrasya na minanti vratāni sindhubhyo havyam ghṛtavajjuhota ǁ

Padapatha Devanagari Accented

श॒तऽप॑वित्राः । स्व॒धया॑ । मद॑न्तीः । दे॒वीः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ ।

ताः । इन्द्र॑स्य । न । मि॒न॒न्ति॒ । व्र॒तानि॑ । सिन्धु॑ऽभ्यः । ह॒व्यम् । घृ॒तऽव॑त् । जु॒हो॒त॒ ॥

Padapatha Devanagari Nonaccented

शतऽपवित्राः । स्वधया । मदन्तीः । देवीः । देवानाम् । अपि । यन्ति । पाथः ।

ताः । इन्द्रस्य । न । मिनन्ति । व्रतानि । सिन्धुऽभ्यः । हव्यम् । घृतऽवत् । जुहोत ॥

Padapatha Transcription Accented

śatá-pavitrāḥ ǀ svadháyā ǀ mádantīḥ ǀ devī́ḥ ǀ devā́nām ǀ ápi ǀ yanti ǀ pā́thaḥ ǀ

tā́ḥ ǀ índrasya ǀ ná ǀ minanti ǀ vratā́ni ǀ síndhu-bhyaḥ ǀ havyám ǀ ghṛtá-vat ǀ juhota ǁ

Padapatha Transcription Nonaccented

śata-pavitrāḥ ǀ svadhayā ǀ madantīḥ ǀ devīḥ ǀ devānām ǀ api ǀ yanti ǀ pāthaḥ ǀ

tāḥ ǀ indrasya ǀ na ǀ minanti ǀ vratāni ǀ sindhu-bhyaḥ ǀ havyam ǀ ghṛta-vat ǀ juhota ǁ

07.047.04   (Mandala. Sukta. Rik)

5.4.14.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याः सूर्यो॑ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इंद्रो॒ अर॑दद्गा॒तुमू॒र्मिं ।

ते सिं॑धवो॒ वरि॑वो धातना नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

याः सूर्यो रश्मिभिराततान याभ्य इंद्रो अरदद्गातुमूर्मिं ।

ते सिंधवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

yā́ḥ sū́ryo raśmíbhirātatā́na yā́bhya índro áradadgātúmūrmím ǀ

té sindhavo várivo dhātanā no yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

yāḥ sūryo raśmibhirātatāna yābhya indro aradadgātumūrmim ǀ

te sindhavo varivo dhātanā no yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

याः । सूर्यः॑ । र॒श्मिऽभिः॑ । आ॒ऽत॒तान॑ । याभ्यः॑ । इन्द्रः॑ । अर॑दत् । गा॒तुम् । ऊ॒र्मिम् ।

ते । सि॒न्ध॒वः॒ । वरि॑वः । धा॒त॒न॒ । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

याः । सूर्यः । रश्मिऽभिः । आऽततान । याभ्यः । इन्द्रः । अरदत् । गातुम् । ऊर्मिम् ।

ते । सिन्धवः । वरिवः । धातन । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

yā́ḥ ǀ sū́ryaḥ ǀ raśmí-bhiḥ ǀ ā-tatā́na ǀ yā́bhyaḥ ǀ índraḥ ǀ áradat ǀ gātúm ǀ ūrmím ǀ

té ǀ sindhavaḥ ǀ várivaḥ ǀ dhātana ǀ naḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ sūryaḥ ǀ raśmi-bhiḥ ǀ ā-tatāna ǀ yābhyaḥ ǀ indraḥ ǀ aradat ǀ gātum ǀ ūrmim ǀ

te ǀ sindhavaḥ ǀ varivaḥ ǀ dhātana ǀ naḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ