SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 48

 

1. Info

To:    1-3: ṛbhus;
4: ṛbhus or viśvedevās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bhurikpaṅkti (1); nicṛttriṣṭup (2); triṣṭup (3); virāṭtrisṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.048.01   (Mandala. Sukta. Rik)

5.4.15.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ ।

आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयंतु ॥

Samhita Devanagari Nonaccented

ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य ।

आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयंतु ॥

Samhita Transcription Accented

ṛ́bhukṣaṇo vājā mādáyadhvamasmé naro maghavānaḥ sutásya ǀ

ā́ vo’rvā́caḥ krátavo ná yātā́m víbhvo rátham náryam vartayantu ǁ

Samhita Transcription Nonaccented

ṛbhukṣaṇo vājā mādayadhvamasme naro maghavānaḥ sutasya ǀ

ā vo’rvācaḥ kratavo na yātām vibhvo ratham naryam vartayantu ǁ

Padapatha Devanagari Accented

ऋभु॑क्षणः । वा॒जाः॒ । मा॒दय॑ध्वम् । अ॒स्मे इति॑ । न॒रः॒ । म॒घ॒ऽवा॒नः॒ । सु॒तस्य॑ ।

आ । वः॒ । अ॒र्वाचः॑ । क्रत॑वः । न । या॒ताम् । विऽभ्वः॑ । रथ॑म् । नर्य॑म् । व॒र्त॒य॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

ऋभुक्षणः । वाजाः । मादयध्वम् । अस्मे इति । नरः । मघऽवानः । सुतस्य ।

आ । वः । अर्वाचः । क्रतवः । न । याताम् । विऽभ्वः । रथम् । नर्यम् । वर्तयन्तु ॥

Padapatha Transcription Accented

ṛ́bhukṣaṇaḥ ǀ vājāḥ ǀ mādáyadhvam ǀ asmé íti ǀ naraḥ ǀ magha-vānaḥ ǀ sutásya ǀ

ā́ ǀ vaḥ ǀ arvā́caḥ ǀ krátavaḥ ǀ ná ǀ yātā́m ǀ ví-bhvaḥ ǀ rátham ǀ náryam ǀ vartayantu ǁ

Padapatha Transcription Nonaccented

ṛbhukṣaṇaḥ ǀ vājāḥ ǀ mādayadhvam ǀ asme iti ǀ naraḥ ǀ magha-vānaḥ ǀ sutasya ǀ

ā ǀ vaḥ ǀ arvācaḥ ǀ kratavaḥ ǀ na ǀ yātām ǀ vi-bhvaḥ ǀ ratham ǀ naryam ǀ vartayantu ǁ

07.048.02   (Mandala. Sukta. Rik)

5.4.15.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒भुर्ऋ॒भुभि॑र॒भि वः॑ स्याम॒ विभ्वो॑ वि॒भुभिः॒ शव॑सा॒ शवां॑सि ।

वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विंद्रे॑ण यु॒जा त॑रुषेम वृ॒त्रं ॥

Samhita Devanagari Nonaccented

ऋभुर्ऋभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि ।

वाजो अस्माँ अवतु वाजसाताविंद्रेण युजा तरुषेम वृत्रं ॥

Samhita Transcription Accented

ṛbhúrṛbhúbhirabhí vaḥ syāma víbhvo vibhúbhiḥ śávasā śávāṃsi ǀ

vā́jo asmā́m̐ avatu vā́jasātāvíndreṇa yujā́ taruṣema vṛtrám ǁ

Samhita Transcription Nonaccented

ṛbhurṛbhubhirabhi vaḥ syāma vibhvo vibhubhiḥ śavasā śavāṃsi ǀ

vājo asmām̐ avatu vājasātāvindreṇa yujā taruṣema vṛtram ǁ

Padapatha Devanagari Accented

ऋ॒भुः । ऋ॒भुऽभिः॑ । अ॒भि । वः॒ । स्या॒म॒ । विऽभ्वः॑ । वि॒भुऽभिः॑ । शव॑सा । शवां॑सि ।

वाजः॑ । अ॒स्मान् । अ॒व॒तु॒ । वाज॑ऽसातौ । इन्द्रे॑ण । यु॒जा । त॒रु॒षे॒म॒ । वृ॒त्रम् ॥

Padapatha Devanagari Nonaccented

ऋभुः । ऋभुऽभिः । अभि । वः । स्याम । विऽभ्वः । विभुऽभिः । शवसा । शवांसि ।

वाजः । अस्मान् । अवतु । वाजऽसातौ । इन्द्रेण । युजा । तरुषेम । वृत्रम् ॥

Padapatha Transcription Accented

ṛbhúḥ ǀ ṛbhú-bhiḥ ǀ abhí ǀ vaḥ ǀ syāma ǀ ví-bhvaḥ ǀ vibhú-bhiḥ ǀ śávasā ǀ śávāṃsi ǀ

vā́jaḥ ǀ asmā́n ǀ avatu ǀ vā́ja-sātau ǀ índreṇa ǀ yujā́ ǀ taruṣema ǀ vṛtrám ǁ

Padapatha Transcription Nonaccented

ṛbhuḥ ǀ ṛbhu-bhiḥ ǀ abhi ǀ vaḥ ǀ syāma ǀ vi-bhvaḥ ǀ vibhu-bhiḥ ǀ śavasā ǀ śavāṃsi ǀ

vājaḥ ǀ asmān ǀ avatu ǀ vāja-sātau ǀ indreṇa ǀ yujā ǀ taruṣema ǀ vṛtram ǁ

07.048.03   (Mandala. Sukta. Rik)

5.4.15.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते चि॒द्धि पू॒र्वीर॒भि संति॑ शा॒सा विश्वाँ॑ अ॒र्य उ॑प॒रता॑ति वन्वन् ।

इंद्रो॒ विभ्वाँ॑ ऋभु॒क्षा वाजो॑ अ॒र्यः शत्रो॑र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णं ॥

Samhita Devanagari Nonaccented

ते चिद्धि पूर्वीरभि संति शासा विश्वाँ अर्य उपरताति वन्वन् ।

इंद्रो विभ्वाँ ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णं ॥

Samhita Transcription Accented

té ciddhí pūrvī́rabhí sánti śāsā́ víśvām̐ aryá uparátāti vanvan ǀ

índro víbhvām̐ ṛbhukṣā́ vā́jo aryáḥ śátrormithatyā́ kṛṇavanví nṛmṇám ǁ

Samhita Transcription Nonaccented

te ciddhi pūrvīrabhi santi śāsā viśvām̐ arya uparatāti vanvan ǀ

indro vibhvām̐ ṛbhukṣā vājo aryaḥ śatrormithatyā kṛṇavanvi nṛmṇam ǁ

Padapatha Devanagari Accented

ते । चि॒त् । हि । पू॒र्वीः । अ॒भि । सन्ति॑ । शा॒सा । विश्वा॑न् । अ॒र्यः । उ॒प॒रऽता॑ति । व॒न्व॒न् ।

इन्द्रः॑ । विऽभ्वा॑ । ऋ॒भु॒क्षाः । वाजः॑ । अ॒र्यः । शत्रोः॑ । मि॒थ॒त्या । कृ॒ण॒व॒न् । वि । नृ॒म्णम् ॥

Padapatha Devanagari Nonaccented

ते । चित् । हि । पूर्वीः । अभि । सन्ति । शासा । विश्वान् । अर्यः । उपरऽताति । वन्वन् ।

इन्द्रः । विऽभ्वा । ऋभुक्षाः । वाजः । अर्यः । शत्रोः । मिथत्या । कृणवन् । वि । नृम्णम् ॥

Padapatha Transcription Accented

té ǀ cit ǀ hí ǀ pūrvī́ḥ ǀ abhí ǀ sánti ǀ śāsā́ ǀ víśvān ǀ aryáḥ ǀ upará-tāti ǀ vanvan ǀ

índraḥ ǀ ví-bhvā ǀ ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ aryáḥ ǀ śátroḥ ǀ mithatyā́ ǀ kṛṇavan ǀ ví ǀ nṛmṇám ǁ

Padapatha Transcription Nonaccented

te ǀ cit ǀ hi ǀ pūrvīḥ ǀ abhi ǀ santi ǀ śāsā ǀ viśvān ǀ aryaḥ ǀ upara-tāti ǀ vanvan ǀ

indraḥ ǀ vi-bhvā ǀ ṛbhukṣāḥ ǀ vājaḥ ǀ aryaḥ ǀ śatroḥ ǀ mithatyā ǀ kṛṇavan ǀ vi ǀ nṛmṇam ǁ

07.048.04   (Mandala. Sukta. Rik)

5.4.15.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषाः॑ ।

सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः ।

समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ devāso várivaḥ kartanā no bhūtá no víśvé’vase sajóṣāḥ ǀ

sámasmé íṣam vásavo dadīranyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū devāso varivaḥ kartanā no bhūta no viśve’vase sajoṣāḥ ǀ

samasme iṣam vasavo dadīranyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । दे॒वा॒सः॒ । वरि॑वः । क॒र्त॒न॒ । नः॒ । भू॒त । नः॒ । विश्वे॑ । अव॑से । स॒ऽजोषाः॑ ।

सम् । अ॒स्मे इति॑ । इष॑म् । वस॑वः । द॒दी॒र॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । देवासः । वरिवः । कर्तन । नः । भूत । नः । विश्वे । अवसे । सऽजोषाः ।

सम् । अस्मे इति । इषम् । वसवः । ददीरन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ devāsaḥ ǀ várivaḥ ǀ kartana ǀ naḥ ǀ bhūtá ǀ naḥ ǀ víśve ǀ ávase ǀ sa-jóṣāḥ ǀ

sám ǀ asmé íti ǀ íṣam ǀ vásavaḥ ǀ dadīran ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ devāsaḥ ǀ varivaḥ ǀ kartana ǀ naḥ ǀ bhūta ǀ naḥ ǀ viśve ǀ avase ǀ sa-joṣāḥ ǀ

sam ǀ asme iti ǀ iṣam ǀ vasavaḥ ǀ dadīran ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ