SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 49

 

1. Info

To:    1, 2, 4: apas;
3: apas, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (2, 3); nicṛttriṣṭup (1); virāṭtrisṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.049.01   (Mandala. Sukta. Rik)

5.4.16.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना यं॒त्यनि॑विशमानाः ।

इंद्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥

Samhita Devanagari Nonaccented

समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यंत्यनिविशमानाः ।

इंद्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवंतु ॥

Samhita Transcription Accented

samudrájyeṣṭhāḥ salilásya mádhyātpunānā́ yantyániviśamānāḥ ǀ

índro yā́ vajrī́ vṛṣabhó rarā́da tā́ ā́po devī́rihá mā́mavantu ǁ

Samhita Transcription Nonaccented

samudrajyeṣṭhāḥ salilasya madhyātpunānā yantyaniviśamānāḥ ǀ

indro yā vajrī vṛṣabho rarāda tā āpo devīriha māmavantu ǁ

Padapatha Devanagari Accented

स॒मु॒द्रऽज्ये॑ष्ठाः । स॒लि॒लस्य॑ । मध्या॑त् । पु॒ना॒नाः । य॒न्ति॒ । अनि॑ऽविशमानाः ।

इन्द्रः॑ । या । व॒ज्री । वृ॒ष॒भः । र॒राद॑ । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

समुद्रऽज्येष्ठाः । सलिलस्य । मध्यात् । पुनानाः । यन्ति । अनिऽविशमानाः ।

इन्द्रः । या । वज्री । वृषभः । रराद । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥

Padapatha Transcription Accented

samudrá-jyeṣṭhāḥ ǀ salilásya ǀ mádhyāt ǀ punānā́ḥ ǀ yanti ǀ áni-viśamānāḥ ǀ

índraḥ ǀ yā́ ǀ vajrī́ ǀ vṛṣabháḥ ǀ rarā́da ǀ tā́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ ihá ǀ mā́m ǀ avantu ǁ

Padapatha Transcription Nonaccented

samudra-jyeṣṭhāḥ ǀ salilasya ǀ madhyāt ǀ punānāḥ ǀ yanti ǀ ani-viśamānāḥ ǀ

indraḥ ǀ yā ǀ vajrī ǀ vṛṣabhaḥ ǀ rarāda ǀ tāḥ ǀ āpaḥ ǀ devīḥ ǀ iha ǀ mām ǀ avantu ǁ

07.049.02   (Mandala. Sukta. Rik)

5.4.16.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या आपो॑ दि॒व्या उ॒त वा॒ स्रवं॑ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः ।

स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥

Samhita Devanagari Nonaccented

या आपो दिव्या उत वा स्रवंति खनित्रिमा उत वा याः स्वयंजाः ।

समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवंतु ॥

Samhita Transcription Accented

yā́ ā́po divyā́ utá vā srávanti khanítrimā utá vā yā́ḥ svayaṃjā́ḥ ǀ

samudrā́rthā yā́ḥ śúcayaḥ pāvakā́stā́ ā́po devī́rihá mā́mavantu ǁ

Samhita Transcription Nonaccented

yā āpo divyā uta vā sravanti khanitrimā uta vā yāḥ svayaṃjāḥ ǀ

samudrārthā yāḥ śucayaḥ pāvakāstā āpo devīriha māmavantu ǁ

Padapatha Devanagari Accented

याः । आपः॑ । दि॒व्याः । उ॒त । वा॒ । स्रव॑न्ति । ख॒नित्रि॑माः । उ॒त । वा॒ । याः । स्व॒य॒म्ऽजाः ।

स॒मु॒द्रऽअ॑र्थाः । याः । शुच॑यः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

याः । आपः । दिव्याः । उत । वा । स्रवन्ति । खनित्रिमाः । उत । वा । याः । स्वयम्ऽजाः ।

समुद्रऽअर्थाः । याः । शुचयः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥

Padapatha Transcription Accented

yā́ḥ ǀ ā́paḥ ǀ divyā́ḥ ǀ utá ǀ vā ǀ srávanti ǀ khanítrimāḥ ǀ utá ǀ vā ǀ yā́ḥ ǀ svayam-jā́ḥ ǀ

samudrá-arthāḥ ǀ yā́ḥ ǀ śúcayaḥ ǀ pāvakā́ḥ ǀ tā́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ ihá ǀ mā́m ǀ avantu ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ āpaḥ ǀ divyāḥ ǀ uta ǀ vā ǀ sravanti ǀ khanitrimāḥ ǀ uta ǀ vā ǀ yāḥ ǀ svayam-jāḥ ǀ

samudra-arthāḥ ǀ yāḥ ǀ śucayaḥ ǀ pāvakāḥ ǀ tāḥ ǀ āpaḥ ǀ devīḥ ǀ iha ǀ mām ǀ avantu ǁ

07.049.03   (Mandala. Sukta. Rik)

5.4.16.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्यं॒जना॑नां ।

म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥

Samhita Devanagari Nonaccented

यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यंजनानां ।

मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवंतु ॥

Samhita Transcription Accented

yā́sām rā́jā váruṇo yā́ti mádhye satyānṛté avapáśyañjánānām ǀ

madhuścútaḥ śúcayo yā́ḥ pāvakā́stā́ ā́po devī́rihá mā́mavantu ǁ

Samhita Transcription Nonaccented

yāsām rājā varuṇo yāti madhye satyānṛte avapaśyañjanānām ǀ

madhuścutaḥ śucayo yāḥ pāvakāstā āpo devīriha māmavantu ǁ

Padapatha Devanagari Accented

यासा॑म् । राजा॑ । वरु॑णः । याति॑ । मध्ये॑ । स॒त्या॒नृ॒ते इति॑ । अ॒व॒ऽपश्य॑न् । जना॑नाम् ।

म॒धु॒ऽश्चुतः॑ । शुच॑यः । याः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

यासाम् । राजा । वरुणः । याति । मध्ये । सत्यानृते इति । अवऽपश्यन् । जनानाम् ।

मधुऽश्चुतः । शुचयः । याः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥

Padapatha Transcription Accented

yā́sām ǀ rā́jā ǀ váruṇaḥ ǀ yā́ti ǀ mádhye ǀ satyānṛté íti ǀ ava-páśyan ǀ jánānām ǀ

madhu-ścútaḥ ǀ śúcayaḥ ǀ yā́ḥ ǀ pāvakā́ḥ ǀ tā́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ ihá ǀ mā́m ǀ avantu ǁ

Padapatha Transcription Nonaccented

yāsām ǀ rājā ǀ varuṇaḥ ǀ yāti ǀ madhye ǀ satyānṛte iti ǀ ava-paśyan ǀ janānām ǀ

madhu-ścutaḥ ǀ śucayaḥ ǀ yāḥ ǀ pāvakāḥ ǀ tāḥ ǀ āpaḥ ǀ devīḥ ǀ iha ǀ mām ǀ avantu ǁ

07.049.04   (Mandala. Sukta. Rik)

5.4.16.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्जं॒ मदं॑ति ।

वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वंतु ॥

Samhita Devanagari Nonaccented

यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदंति ।

वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवंतु ॥

Samhita Transcription Accented

yā́su rā́jā váruṇo yā́su sómo víśve devā́ yā́sū́rjam mádanti ǀ

vaiśvānaró yā́svagníḥ práviṣṭastā́ ā́po devī́rihá mā́mavantu ǁ

Samhita Transcription Nonaccented

yāsu rājā varuṇo yāsu somo viśve devā yāsūrjam madanti ǀ

vaiśvānaro yāsvagniḥ praviṣṭastā āpo devīriha māmavantu ǁ

Padapatha Devanagari Accented

यासु॑ । राजा॑ । वरु॑णः । यासु॑ । सोमः॑ । विश्वे॑ । दे॒वाः । यासु॑ । ऊर्ज॑म् । मद॑न्ति ।

वै॒श्वा॒न॒रः । यासु॑ । अ॒ग्निः । प्रऽवि॑ष्टः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

यासु । राजा । वरुणः । यासु । सोमः । विश्वे । देवाः । यासु । ऊर्जम् । मदन्ति ।

वैश्वानरः । यासु । अग्निः । प्रऽविष्टः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥

Padapatha Transcription Accented

yā́su ǀ rā́jā ǀ váruṇaḥ ǀ yā́su ǀ sómaḥ ǀ víśve ǀ devā́ḥ ǀ yā́su ǀ ū́rjam ǀ mádanti ǀ

vaiśvānaráḥ ǀ yā́su ǀ agníḥ ǀ prá-viṣṭaḥ ǀ tā́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ ihá ǀ mā́m ǀ avantu ǁ

Padapatha Transcription Nonaccented

yāsu ǀ rājā ǀ varuṇaḥ ǀ yāsu ǀ somaḥ ǀ viśve ǀ devāḥ ǀ yāsu ǀ ūrjam ǀ madanti ǀ

vaiśvānaraḥ ǀ yāsu ǀ agniḥ ǀ pra-viṣṭaḥ ǀ tāḥ ǀ āpaḥ ǀ devīḥ ǀ iha ǀ mām ǀ avantu ǁ