SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 50

 

1. Info

To:    1: mitra, varuṇa;
2: agni;
3: viśvedevās;
4: nadyaḥ
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: svarāṭtriṣṭup (1, 3); nicṛjjagatī (2); bhurigatijagatī (4)

2nd set of styles: jagatī (1-3); atijagatī or śakvarī (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.050.01   (Mandala. Sukta. Rik)

5.4.17.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् ।

अ॒ज॒का॒वं दु॒र्दृशी॑कं ति॒रो द॑धे॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥

Samhita Devanagari Nonaccented

आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन् ।

अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः ॥

Samhita Transcription Accented

ā́ mā́m mitrāvaruṇehá rakṣatam kulāyáyadviśváyanmā́ na ā́ gan ǀ

ajakāvám durdṛ́śīkam tiró dadhe mā́ mā́m pádyena rápasā vidattsáruḥ ǁ

Samhita Transcription Nonaccented

ā mām mitrāvaruṇeha rakṣatam kulāyayadviśvayanmā na ā gan ǀ

ajakāvam durdṛśīkam tiro dadhe mā mām padyena rapasā vidattsaruḥ ǁ

Padapatha Devanagari Accented

आ । माम् । मि॒त्रा॒व॒रु॒णा॒ । इ॒ह । र॒क्ष॒त॒म् । कु॒ला॒यय॑त् । वि॒ऽश्वय॑त् । मा । नः॒ । आ । ग॒न् ।

अ॒ज॒का॒ऽवम् । दुः॒ऽदृशी॑कम् । ति॒रः । द॒धे॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥

Padapatha Devanagari Nonaccented

आ । माम् । मित्रावरुणा । इह । रक्षतम् । कुलाययत् । विऽश्वयत् । मा । नः । आ । गन् ।

अजकाऽवम् । दुःऽदृशीकम् । तिरः । दधे । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥

Padapatha Transcription Accented

ā́ ǀ mā́m ǀ mitrāvaruṇā ǀ ihá ǀ rakṣatam ǀ kulāyáyat ǀ vi-śváyat ǀ mā́ ǀ naḥ ǀ ā́ ǀ gan ǀ

ajakā-vám ǀ duḥ-dṛ́śīkam ǀ tiráḥ ǀ dadhe ǀ mā́ ǀ mā́m ǀ pádyena ǀ rápasā ǀ vidat ǀ tsáruḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ mām ǀ mitrāvaruṇā ǀ iha ǀ rakṣatam ǀ kulāyayat ǀ vi-śvayat ǀ mā ǀ naḥ ǀ ā ǀ gan ǀ

ajakā-vam ǀ duḥ-dṛśīkam ǀ tiraḥ ǀ dadhe ǀ mā ǀ mām ǀ padyena ǀ rapasā ǀ vidat ǀ tsaruḥ ǁ

07.050.02   (Mandala. Sukta. Rik)

5.4.17.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वि॒जाम॒न्परु॑षि॒ वंद॑नं॒ भुव॑दष्ठी॒वंतौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् ।

अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥

Samhita Devanagari Nonaccented

यद्विजामन्परुषि वंदनं भुवदष्ठीवंतौ परि कुल्फौ च देहत् ।

अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः ॥

Samhita Transcription Accented

yádvijā́manpáruṣi vándanam bhúvadaṣṭhīvántau pári kulpháu ca déhat ǀ

agníṣṭácchócannápa bādhatāmitó mā́ mā́m pádyena rápasā vidattsáruḥ ǁ

Samhita Transcription Nonaccented

yadvijāmanparuṣi vandanam bhuvadaṣṭhīvantau pari kulphau ca dehat ǀ

agniṣṭacchocannapa bādhatāmito mā mām padyena rapasā vidattsaruḥ ǁ

Padapatha Devanagari Accented

यत् । वि॒ऽजाम॑न् । परु॑षि । वन्द॑नम् । भुव॑त् । अ॒ष्ठी॒वन्तौ॑ । परि॑ । कु॒ल्फौ । च॒ । देह॑त् ।

अ॒ग्निः । तत् । शोच॑न् । अप॑ । बा॒ध॒ता॒म् । इ॒तः । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥

Padapatha Devanagari Nonaccented

यत् । विऽजामन् । परुषि । वन्दनम् । भुवत् । अष्ठीवन्तौ । परि । कुल्फौ । च । देहत् ।

अग्निः । तत् । शोचन् । अप । बाधताम् । इतः । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥

Padapatha Transcription Accented

yát ǀ vi-jā́man ǀ páruṣi ǀ vándanam ǀ bhúvat ǀ aṣṭhīvántau ǀ pári ǀ kulpháu ǀ ca ǀ déhat ǀ

agníḥ ǀ tát ǀ śócan ǀ ápa ǀ bādhatām ǀ itáḥ ǀ mā́ ǀ mā́m ǀ pádyena ǀ rápasā ǀ vidat ǀ tsáruḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ vi-jāman ǀ paruṣi ǀ vandanam ǀ bhuvat ǀ aṣṭhīvantau ǀ pari ǀ kulphau ǀ ca ǀ dehat ǀ

agniḥ ǀ tat ǀ śocan ǀ apa ǀ bādhatām ǀ itaḥ ǀ mā ǀ mām ǀ padyena ǀ rapasā ǀ vidat ǀ tsaruḥ ǁ

07.050.03   (Mandala. Sukta. Rik)

5.4.17.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्यः॒ परि॒ जाय॑ते वि॒षं ।

विश्वे॑ दे॒वा निरि॒तस्तत्सु॑वंतु॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥

Samhita Devanagari Nonaccented

यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषं ।

विश्वे देवा निरितस्तत्सुवंतु मा मां पद्येन रपसा विदत्त्सरुः ॥

Samhita Transcription Accented

yácchalmaláu bhávati yánnadī́ṣu yádóṣadhībhyaḥ pári jā́yate viṣám ǀ

víśve devā́ níritástátsuvantu mā́ mā́m pádyena rápasā vidattsáruḥ ǁ

Samhita Transcription Nonaccented

yacchalmalau bhavati yannadīṣu yadoṣadhībhyaḥ pari jāyate viṣam ǀ

viśve devā niritastatsuvantu mā mām padyena rapasā vidattsaruḥ ǁ

Padapatha Devanagari Accented

यत् । श॒ल्म॒लौ । भव॑ति । यत् । न॒दीषु॑ । यत् । ओष॑धीभ्यः । परि॑ । जाय॑ते । वि॒षम् ।

विश्वे॑ । दे॒वाः । निः । इ॒तः । तत् । सु॒व॒न्तु॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥

Padapatha Devanagari Nonaccented

यत् । शल्मलौ । भवति । यत् । नदीषु । यत् । ओषधीभ्यः । परि । जायते । विषम् ।

विश्वे । देवाः । निः । इतः । तत् । सुवन्तु । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥

Padapatha Transcription Accented

yát ǀ śalmaláu ǀ bhávati ǀ yát ǀ nadī́ṣu ǀ yát ǀ óṣadhībhyaḥ ǀ pári ǀ jā́yate ǀ viṣám ǀ

víśve ǀ devā́ḥ ǀ níḥ ǀ itáḥ ǀ tát ǀ suvantu ǀ mā́ ǀ mā́m ǀ pádyena ǀ rápasā ǀ vidat ǀ tsáruḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ śalmalau ǀ bhavati ǀ yat ǀ nadīṣu ǀ yat ǀ oṣadhībhyaḥ ǀ pari ǀ jāyate ǀ viṣam ǀ

viśve ǀ devāḥ ǀ niḥ ǀ itaḥ ǀ tat ǀ suvantu ǀ mā ǀ mām ǀ padyena ǀ rapasā ǀ vidat ǀ tsaruḥ ǁ

07.050.04   (Mandala. Sukta. Rik)

5.4.17.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः ।

ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वंतु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वंतु ॥

Samhita Devanagari Nonaccented

याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः ।

ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवंतु सर्वा नद्यो अशिमिदा भवंतु ॥

Samhita Transcription Accented

yā́ḥ praváto niváta udváta udanvátīranudakā́śca yā́ḥ ǀ

tā́ asmábhyam páyasā pínvamānāḥ śivā́ devī́raśipadā́ bhavantu sárvā nadyo aśimidā́ bhavantu ǁ

Samhita Transcription Nonaccented

yāḥ pravato nivata udvata udanvatīranudakāśca yāḥ ǀ

tā asmabhyam payasā pinvamānāḥ śivā devīraśipadā bhavantu sarvā nadyo aśimidā bhavantu ǁ

Padapatha Devanagari Accented

याः । प्र॒ऽवतः॑ । नि॒ऽवतः॑ । उ॒त्ऽवतः॑ । उ॒द॒न्ऽवतीः॑ । अ॒नु॒द॒काः । च॒ । याः ।

ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । शि॒वाः । दे॒वीः । अ॒शि॒प॒दाः । भ॒व॒न्तु॒ । सर्वाः॑ । न॒द्यः॑ । अ॒शि॒मि॒दाः । भ॒व॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

याः । प्रऽवतः । निऽवतः । उत्ऽवतः । उदन्ऽवतीः । अनुदकाः । च । याः ।

ताः । अस्मभ्यम् । पयसा । पिन्वमानाः । शिवाः । देवीः । अशिपदाः । भवन्तु । सर्वाः । नद्यः । अशिमिदाः । भवन्तु ॥

Padapatha Transcription Accented

yā́ḥ ǀ pra-vátaḥ ǀ ni-vátaḥ ǀ ut-vátaḥ ǀ udan-vátīḥ ǀ anudakā́ḥ ǀ ca ǀ yā́ḥ ǀ

tā́ḥ ǀ asmábhyam ǀ páyasā ǀ pínvamānāḥ ǀ śivā́ḥ ǀ devī́ḥ ǀ aśipadā́ḥ ǀ bhavantu ǀ sárvāḥ ǀ nadyáḥ ǀ aśimidā́ḥ ǀ bhavantu ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ pra-vataḥ ǀ ni-vataḥ ǀ ut-vataḥ ǀ udan-vatīḥ ǀ anudakāḥ ǀ ca ǀ yāḥ ǀ

tāḥ ǀ asmabhyam ǀ payasā ǀ pinvamānāḥ ǀ śivāḥ ǀ devīḥ ǀ aśipadāḥ ǀ bhavantu ǀ sarvāḥ ǀ nadyaḥ ǀ aśimidāḥ ǀ bhavantu ǁ