SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 51

 

1. Info

To:    ādityās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (1, 2); nicṛttriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.051.01   (Mandala. Sukta. Rik)

5.4.18.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन ।

अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥

Samhita Devanagari Nonaccented

आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन ।

अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥

Samhita Transcription Accented

ādityā́nāmávasā nū́tanena sakṣīmáhi śármaṇā śáṃtamena ǀ

anāgāstvé adititvé turā́sa imám yajñám dadhatu śróṣamāṇāḥ ǁ

Samhita Transcription Nonaccented

ādityānāmavasā nūtanena sakṣīmahi śarmaṇā śaṃtamena ǀ

anāgāstve adititve turāsa imam yajñam dadhatu śroṣamāṇāḥ ǁ

Padapatha Devanagari Accented

आ॒दि॒त्याना॑म् । अव॑सा । नूत॑नेन । स॒क्षी॒महि॑ । शर्म॑णा । शम्ऽत॑मेन ।

अ॒ना॒गाःऽत्वे । अ॒दि॒ति॒ऽत्वे । तु॒रासः॑ । इ॒मम् । य॒ज्ञम् । द॒ध॒तु॒ । श्रोष॑माणाः ॥

Padapatha Devanagari Nonaccented

आदित्यानाम् । अवसा । नूतनेन । सक्षीमहि । शर्मणा । शम्ऽतमेन ।

अनागाःऽत्वे । अदितिऽत्वे । तुरासः । इमम् । यज्ञम् । दधतु । श्रोषमाणाः ॥

Padapatha Transcription Accented

ādityā́nām ǀ ávasā ǀ nū́tanena ǀ sakṣīmáhi ǀ śármaṇā ǀ śám-tamena ǀ

anāgā́ḥ-tvé ǀ aditi-tvé ǀ turā́saḥ ǀ imám ǀ yajñám ǀ dadhatu ǀ śróṣamāṇāḥ ǁ

Padapatha Transcription Nonaccented

ādityānām ǀ avasā ǀ nūtanena ǀ sakṣīmahi ǀ śarmaṇā ǀ śam-tamena ǀ

anāgāḥ-tve ǀ aditi-tve ǀ turāsaḥ ǀ imam ǀ yajñam ǀ dadhatu ǀ śroṣamāṇāḥ ǁ

07.051.02   (Mandala. Sukta. Rik)

5.4.18.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दि॒त्यासो॒ अदि॑तिर्मादयंतां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः ।

अ॒स्माकं॑ संतु॒ भुव॑नस्य गो॒पाः पिबं॑तु॒ सोम॒मव॑से नो अ॒द्य ॥

Samhita Devanagari Nonaccented

आदित्यासो अदितिर्मादयंतां मित्रो अर्यमा वरुणो रजिष्ठाः ।

अस्माकं संतु भुवनस्य गोपाः पिबंतु सोममवसे नो अद्य ॥

Samhita Transcription Accented

ādityā́so áditirmādayantām mitró aryamā́ váruṇo rájiṣṭhāḥ ǀ

asmā́kam santu bhúvanasya gopā́ḥ píbantu sómamávase no adyá ǁ

Samhita Transcription Nonaccented

ādityāso aditirmādayantām mitro aryamā varuṇo rajiṣṭhāḥ ǀ

asmākam santu bhuvanasya gopāḥ pibantu somamavase no adya ǁ

Padapatha Devanagari Accented

आ॒दि॒त्यासः॑ । अदि॑तिः । मा॒द॒य॒न्ता॒म् । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । रजि॑ष्ठाः ।

अ॒स्माक॑म् । स॒न्तु॒ । भुव॑नस्य । गो॒पाः । पिब॑न्तु । सोम॑म् । अव॑से । नः॒ । अ॒द्य ॥

Padapatha Devanagari Nonaccented

आदित्यासः । अदितिः । मादयन्ताम् । मित्रः । अर्यमा । वरुणः । रजिष्ठाः ।

अस्माकम् । सन्तु । भुवनस्य । गोपाः । पिबन्तु । सोमम् । अवसे । नः । अद्य ॥

Padapatha Transcription Accented

ādityā́saḥ ǀ áditiḥ ǀ mādayantām ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ rájiṣṭhāḥ ǀ

asmā́kam ǀ santu ǀ bhúvanasya ǀ gopā́ḥ ǀ píbantu ǀ sómam ǀ ávase ǀ naḥ ǀ adyá ǁ

Padapatha Transcription Nonaccented

ādityāsaḥ ǀ aditiḥ ǀ mādayantām ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ rajiṣṭhāḥ ǀ

asmākam ǀ santu ǀ bhuvanasya ǀ gopāḥ ǀ pibantu ǀ somam ǀ avase ǀ naḥ ǀ adya ǁ

07.051.03   (Mandala. Sukta. Rik)

5.4.18.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दि॒त्या विश्वे॑ म॒रुत॑श्च॒ विश्वे॑ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे॑ ।

इंद्रो॑ अ॒ग्निर॒श्विना॑ तुष्टुवा॒ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे ।

इंद्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ādityā́ víśve marútaśca víśve devā́śca víśva ṛbhávaśca víśve ǀ

índro agníraśvínā tuṣṭuvānā́ yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ādityā viśve marutaśca viśve devāśca viśva ṛbhavaśca viśve ǀ

indro agniraśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

आ॒दि॒त्याः । विश्वे॑ । म॒रुतः॑ । च॒ । विश्वे॑ । दे॒वाः । च॒ । विश्वे॑ । ऋ॒भवः॑ । च॒ । विश्वे॑ ।

इन्द्रः॑ । अ॒ग्निः । अ॒श्विना॑ । तु॒स्तु॒वा॒नाः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

आदित्याः । विश्वे । मरुतः । च । विश्वे । देवाः । च । विश्वे । ऋभवः । च । विश्वे ।

इन्द्रः । अग्निः । अश्विना । तुस्तुवानाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ādityā́ḥ ǀ víśve ǀ marútaḥ ǀ ca ǀ víśve ǀ devā́ḥ ǀ ca ǀ víśve ǀ ṛbhávaḥ ǀ ca ǀ víśve ǀ

índraḥ ǀ agníḥ ǀ aśvínā ǀ tustuvānā́ḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ādityāḥ ǀ viśve ǀ marutaḥ ǀ ca ǀ viśve ǀ devāḥ ǀ ca ǀ viśve ǀ ṛbhavaḥ ǀ ca ǀ viśve ǀ

indraḥ ǀ agniḥ ǀ aśvinā ǀ tustuvānāḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ