SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 52

 

1. Info

To:    ādityās
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: svarāṭpaṅkti (1, 3); nicṛttriṣṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.052.01   (Mandala. Sukta. Rik)

5.4.19.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा ।

सने॑म मित्रावरुणा॒ सनं॑तो॒ भवे॑म द्यावापृथिवी॒ भवं॑तः ॥

Samhita Devanagari Nonaccented

आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा ।

सनेम मित्रावरुणा सनंतो भवेम द्यावापृथिवी भवंतः ॥

Samhita Transcription Accented

ādityā́so áditayaḥ syāma pū́rdevatrā́ vasavo martyatrā́ ǀ

sánema mitrāvaruṇā sánanto bhávema dyāvāpṛthivī bhávantaḥ ǁ

Samhita Transcription Nonaccented

ādityāso aditayaḥ syāma pūrdevatrā vasavo martyatrā ǀ

sanema mitrāvaruṇā sananto bhavema dyāvāpṛthivī bhavantaḥ ǁ

Padapatha Devanagari Accented

आ॒दि॒त्यासः॑ । अदि॑तयः । स्या॒म॒ । पूः । दे॒व॒ऽत्रा । व॒स॒वः॒ । म॒र्त्य॒ऽत्रा ।

सने॑म । मि॒त्रा॒व॒रु॒णा॒ । सन॑न्तः । भवे॑म । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भव॑न्तः ॥

Padapatha Devanagari Nonaccented

आदित्यासः । अदितयः । स्याम । पूः । देवऽत्रा । वसवः । मर्त्यऽत्रा ।

सनेम । मित्रावरुणा । सनन्तः । भवेम । द्यावापृथिवी इति । भवन्तः ॥

Padapatha Transcription Accented

ādityā́saḥ ǀ áditayaḥ ǀ syāma ǀ pū́ḥ ǀ deva-trā́ ǀ vasavaḥ ǀ martya-trā́ ǀ

sánema ǀ mitrāvaruṇā ǀ sánantaḥ ǀ bhávema ǀ dyāvāpṛthivī íti ǀ bhávantaḥ ǁ

Padapatha Transcription Nonaccented

ādityāsaḥ ǀ aditayaḥ ǀ syāma ǀ pūḥ ǀ deva-trā ǀ vasavaḥ ǀ martya-trā ǀ

sanema ǀ mitrāvaruṇā ǀ sanantaḥ ǀ bhavema ǀ dyāvāpṛthivī iti ǀ bhavantaḥ ǁ

07.052.02   (Mandala. Sukta. Rik)

5.4.19.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रस्तन्नो॒ वरु॑णो मामहंत॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः ।

मा वो॑ भुजेमा॒न्यजा॑त॒मेनो॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ॥

Samhita Devanagari Nonaccented

मित्रस्तन्नो वरुणो मामहंत शर्म तोकाय तनयाय गोपाः ।

मा वो भुजेमान्यजातमेनो मा तत्कर्म वसवो यच्चयध्वे ॥

Samhita Transcription Accented

mitrástánno váruṇo māmahanta śárma tokā́ya tánayāya gopā́ḥ ǀ

mā́ vo bhujemānyájātaméno mā́ tátkarma vasavo yáccáyadhve ǁ

Samhita Transcription Nonaccented

mitrastanno varuṇo māmahanta śarma tokāya tanayāya gopāḥ ǀ

mā vo bhujemānyajātameno mā tatkarma vasavo yaccayadhve ǁ

Padapatha Devanagari Accented

मि॒त्रः । तत् । नः॒ । वरु॑णः । म॒म॒ह॒न्त॒ । शर्म॑ । तो॒काय॑ । तन॑याय । गो॒पाः ।

मा । वः॒ । भु॒जे॒म॒ । अ॒न्यऽजा॑तम् । एनः॑ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे ॥

Padapatha Devanagari Nonaccented

मित्रः । तत् । नः । वरुणः । ममहन्त । शर्म । तोकाय । तनयाय । गोपाः ।

मा । वः । भुजेम । अन्यऽजातम् । एनः । मा । तत् । कर्म । वसवः । यत् । चयध्वे ॥

Padapatha Transcription Accented

mitráḥ ǀ tát ǀ naḥ ǀ váruṇaḥ ǀ mamahanta ǀ śárma ǀ tokā́ya ǀ tánayāya ǀ gopā́ḥ ǀ

mā́ ǀ vaḥ ǀ bhujema ǀ anyá-jātam ǀ énaḥ ǀ mā́ ǀ tát ǀ karma ǀ vasavaḥ ǀ yát ǀ cáyadhve ǁ

Padapatha Transcription Nonaccented

mitraḥ ǀ tat ǀ naḥ ǀ varuṇaḥ ǀ mamahanta ǀ śarma ǀ tokāya ǀ tanayāya ǀ gopāḥ ǀ

mā ǀ vaḥ ǀ bhujema ǀ anya-jātam ǀ enaḥ ǀ mā ǀ tat ǀ karma ǀ vasavaḥ ǀ yat ǀ cayadhve ǁ

07.052.03   (Mandala. Sukta. Rik)

5.4.19.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तु॒र॒ण्यवोऽंगि॑रसो नक्षंत॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः ।

पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषंत ॥

Samhita Devanagari Nonaccented

तुरण्यवोऽंगिरसो नक्षंत रत्नं देवस्य सवितुरियानाः ।

पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषंत ॥

Samhita Transcription Accented

turaṇyávó’ṅgiraso nakṣanta rátnam devásya savitúriyānā́ḥ ǀ

pitā́ ca tánno mahā́nyájatro víśve devā́ḥ sámanaso juṣanta ǁ

Samhita Transcription Nonaccented

turaṇyavo’ṅgiraso nakṣanta ratnam devasya savituriyānāḥ ǀ

pitā ca tanno mahānyajatro viśve devāḥ samanaso juṣanta ǁ

Padapatha Devanagari Accented

तु॒र॒ण्यवः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नाः ।

पि॒ता । च॒ । तत् । नः॒ । म॒हान् । यज॑त्रः । विश्वे॑ । दे॒वाः । सऽम॑नसः । जु॒ष॒न्त॒ ॥

Padapatha Devanagari Nonaccented

तुरण्यवः । अङ्गिरसः । नक्षन्त । रत्नम् । देवस्य । सवितुः । इयानाः ।

पिता । च । तत् । नः । महान् । यजत्रः । विश्वे । देवाः । सऽमनसः । जुषन्त ॥

Padapatha Transcription Accented

turaṇyávaḥ ǀ áṅgirasaḥ ǀ nakṣanta ǀ rátnam ǀ devásya ǀ savitúḥ ǀ iyānā́ḥ ǀ

pitā́ ǀ ca ǀ tát ǀ naḥ ǀ mahā́n ǀ yájatraḥ ǀ víśve ǀ devā́ḥ ǀ sá-manasaḥ ǀ juṣanta ǁ

Padapatha Transcription Nonaccented

turaṇyavaḥ ǀ aṅgirasaḥ ǀ nakṣanta ǀ ratnam ǀ devasya ǀ savituḥ ǀ iyānāḥ ǀ

pitā ǀ ca ǀ tat ǀ naḥ ǀ mahān ǀ yajatraḥ ǀ viśve ǀ devāḥ ǀ sa-manasaḥ ǀ juṣanta ǁ