SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 53

 

1. Info

To:    divaḥ, pṛthivī
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2, 3); triṣṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.053.01   (Mandala. Sukta. Rik)

5.4.20.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी नमो॑भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे ।

ते चि॒द्धि पूर्वे॑ क॒वयो॑ गृ॒णंतः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ॥

Samhita Devanagari Nonaccented

प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे ।

ते चिद्धि पूर्वे कवयो गृणंतः पुरो मही दधिरे देवपुत्रे ॥

Samhita Transcription Accented

prá dyā́vā yajñáiḥ pṛthivī́ námobhiḥ sabā́dha īḷe bṛhatī́ yájatre ǀ

té ciddhí pū́rve kaváyo gṛṇántaḥ puró mahī́ dadhiré deváputre ǁ

Samhita Transcription Nonaccented

pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḷe bṛhatī yajatre ǀ

te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre ǁ

Padapatha Devanagari Accented

प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । नमः॑ऽभिः । स॒ऽबाधः॑ । ई॒ळे॒ । बृ॒ह॒ती इति॑ । यज॑त्रे॒ इति॑ ।

ते इति॑ । चि॒त् । हि । पूर्वे॑ । क॒वयः॑ । गृ॒णन्तः॑ । पु॒रः । म॒ही इति॑ । द॒धि॒रे । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे ॥

Padapatha Devanagari Nonaccented

प्र । द्यावा । यज्ञैः । पृथिवी इति । नमःऽभिः । सऽबाधः । ईळे । बृहती इति । यजत्रे इति ।

ते इति । चित् । हि । पूर्वे । कवयः । गृणन्तः । पुरः । मही इति । दधिरे । देवपुत्रे इति देवऽपुत्रे ॥

Padapatha Transcription Accented

prá ǀ dyā́vā ǀ yajñáiḥ ǀ pṛthivī́ íti ǀ námaḥ-bhiḥ ǀ sa-bā́dhaḥ ǀ īḷe ǀ bṛhatī́ íti ǀ yájatre íti ǀ

té íti ǀ cit ǀ hí ǀ pū́rve ǀ kaváyaḥ ǀ gṛṇántaḥ ǀ puráḥ ǀ mahī́ íti ǀ dadhiré ǀ deváputre íti devá-putre ǁ

Padapatha Transcription Nonaccented

pra ǀ dyāvā ǀ yajñaiḥ ǀ pṛthivī iti ǀ namaḥ-bhiḥ ǀ sa-bādhaḥ ǀ īḷe ǀ bṛhatī iti ǀ yajatre iti ǀ

te iti ǀ cit ǀ hi ǀ pūrve ǀ kavayaḥ ǀ gṛṇantaḥ ǀ puraḥ ǀ mahī iti ǀ dadhire ǀ devaputre iti deva-putre ǁ

07.053.02   (Mandala. Sukta. Rik)

5.4.20.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र पू॑र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ ।

आ नो॑ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यातं॒ महि॑ वां॒ वरू॑थं ॥

Samhita Devanagari Nonaccented

प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य ।

आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथं ॥

Samhita Transcription Accented

prá pūrvajé pitárā návyasībhirgīrbhíḥ kṛṇudhvam sádane ṛtásya ǀ

ā́ no dyāvāpṛthivī dáivyena jánena yātam máhi vām várūtham ǁ

Samhita Transcription Nonaccented

pra pūrvaje pitarā navyasībhirgīrbhiḥ kṛṇudhvam sadane ṛtasya ǀ

ā no dyāvāpṛthivī daivyena janena yātam mahi vām varūtham ǁ

Padapatha Devanagari Accented

प्र । पू॒र्व॒जे इति॑ पू॒र्व॒ऽजे । पि॒तरा॑ । नव्य॑सीभिः । गीः॒ऽभिः । कृ॒णु॒ध्व॒म् । सद॑ने॒ इति॑ । ऋ॒तस्य॑ ।

आ । नः॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । दैव्ये॑न । जने॑न । या॒त॒म् । महि॑ । वा॒म् । वरू॑थम् ॥

Padapatha Devanagari Nonaccented

प्र । पूर्वजे इति पूर्वऽजे । पितरा । नव्यसीभिः । गीःऽभिः । कृणुध्वम् । सदने इति । ऋतस्य ।

आ । नः । द्यावापृथिवी इति । दैव्येन । जनेन । यातम् । महि । वाम् । वरूथम् ॥

Padapatha Transcription Accented

prá ǀ pūrvajé íti pūrva-jé ǀ pitárā ǀ návyasībhiḥ ǀ gīḥ-bhíḥ ǀ kṛṇudhvam ǀ sádane íti ǀ ṛtásya ǀ

ā́ ǀ naḥ ǀ dyāvāpṛthivī íti ǀ dáivyena ǀ jánena ǀ yātam ǀ máhi ǀ vām ǀ várūtham ǁ

Padapatha Transcription Nonaccented

pra ǀ pūrvaje iti pūrva-je ǀ pitarā ǀ navyasībhiḥ ǀ gīḥ-bhiḥ ǀ kṛṇudhvam ǀ sadane iti ǀ ṛtasya ǀ

ā ǀ naḥ ǀ dyāvāpṛthivī iti ǀ daivyena ǀ janena ǀ yātam ǀ mahi ǀ vām ǀ varūtham ǁ

07.053.03   (Mandala. Sukta. Rik)

5.4.20.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तो हि वां॑ रत्न॒धेया॑नि॒ संति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे॑ ।

अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

उतो हि वां रत्नधेयानि संति पुरूणि द्यावापृथिवी सुदासे ।

अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

utó hí vām ratnadhéyāni sánti purū́ṇi dyāvāpṛthivī sudā́se ǀ

asmé dhattam yádásadáskṛdhoyu yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

uto hi vām ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse ǀ

asme dhattam yadasadaskṛdhoyu yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । हि । वा॒म् । र॒त्न॒ऽधेया॑नि । सन्ति॑ । पु॒रूणि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽदासे॑ ।

अ॒स्मे इति॑ । ध॒त्त॒म् । यत् । अस॑त् । अस्कृ॑धोयु । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

उतो इति । हि । वाम् । रत्नऽधेयानि । सन्ति । पुरूणि । द्यावापृथिवी इति । सुऽदासे ।

अस्मे इति । धत्तम् । यत् । असत् । अस्कृधोयु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

utó íti ǀ hí ǀ vām ǀ ratna-dhéyāni ǀ sánti ǀ purū́ṇi ǀ dyāvāpṛthivī íti ǀ su-dā́se ǀ

asmé íti ǀ dhattam ǀ yát ǀ ásat ǀ áskṛdhoyu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

uto iti ǀ hi ǀ vām ǀ ratna-dheyāni ǀ santi ǀ purūṇi ǀ dyāvāpṛthivī iti ǀ su-dāse ǀ

asme iti ǀ dhattam ǀ yat ǀ asat ǀ askṛdhoyu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ