SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 54

 

1. Info

To:    vāstoṣpati
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 3); virāṭtrisṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.054.01   (Mandala. Sukta. Rik)

5.4.21.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।

यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥

Samhita Devanagari Nonaccented

वास्तोष्पते प्रति जानीह्यस्मान्त्स्वावेशो अनमीवो भवा नः ।

यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥

Samhita Transcription Accented

vā́stoṣpate práti jānīhyasmā́ntsvāveśó anamīvó bhavā naḥ ǀ

yáttvémahe práti tánno juṣasva śám no bhava dvipáde śám cátuṣpade ǁ

Samhita Transcription Nonaccented

vāstoṣpate prati jānīhyasmāntsvāveśo anamīvo bhavā naḥ ǀ

yattvemahe prati tanno juṣasva śam no bhava dvipade śam catuṣpade ǁ

Padapatha Devanagari Accented

वास्तोः॑ । प॒ते॒ । प्रति॑ । जा॒नी॒हि॒ । अ॒स्मान् । सु॒ऽआ॒वे॒शः । अ॒न॒मी॒वः । भ॒व॒ । नः॒ ।

यत् । त्वा॒ । ईम॑हे । प्रति॑ । तत् । नः॒ । जु॒ष॒स्व॒ । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

Padapatha Devanagari Nonaccented

वास्तोः । पते । प्रति । जानीहि । अस्मान् । सुऽआवेशः । अनमीवः । भव । नः ।

यत् । त्वा । ईमहे । प्रति । तत् । नः । जुषस्व । शम् । नः । भव । द्विऽपदे । शम् । चतुःऽपदे ॥

Padapatha Transcription Accented

vā́stoḥ ǀ pate ǀ práti ǀ jānīhi ǀ asmā́n ǀ su-āveśáḥ ǀ anamīváḥ ǀ bhava ǀ naḥ ǀ

yát ǀ tvā ǀ ī́mahe ǀ práti ǀ tát ǀ naḥ ǀ juṣasva ǀ śám ǀ naḥ ǀ bhava ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁ

Padapatha Transcription Nonaccented

vāstoḥ ǀ pate ǀ prati ǀ jānīhi ǀ asmān ǀ su-āveśaḥ ǀ anamīvaḥ ǀ bhava ǀ naḥ ǀ

yat ǀ tvā ǀ īmahe ǀ prati ǀ tat ǀ naḥ ǀ juṣasva ǀ śam ǀ naḥ ǀ bhava ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ

07.054.02   (Mandala. Sukta. Rik)

5.4.21.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे॑भिरिंदो ।

अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ॥

Samhita Devanagari Nonaccented

वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिंदो ।

अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥

Samhita Transcription Accented

vā́stoṣpate pratáraṇo na edhi gayasphā́no góbhiráśvebhirindo ǀ

ajárāsaste sakhyé syāma pitéva putrā́npráti no juṣasva ǁ

Samhita Transcription Nonaccented

vāstoṣpate prataraṇo na edhi gayasphāno gobhiraśvebhirindo ǀ

ajarāsaste sakhye syāma piteva putrānprati no juṣasva ǁ

Padapatha Devanagari Accented

वास्तोः॑ । प॒ते॒ । प्र॒ऽतर॑णः । नः॒ । ए॒धि॒ । ग॒य॒ऽस्फानः॑ । गोभिः॑ । अश्वे॑भिः । इ॒न्दो॒ इति॑ ।

अ॒जरा॑सः । ते॒ । स॒ख्ये । स्या॒म॒ । पि॒ताऽइ॑व । पु॒त्रान् । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

वास्तोः । पते । प्रऽतरणः । नः । एधि । गयऽस्फानः । गोभिः । अश्वेभिः । इन्दो इति ।

अजरासः । ते । सख्ये । स्याम । पिताऽइव । पुत्रान् । प्रति । नः । जुषस्व ॥

Padapatha Transcription Accented

vā́stoḥ ǀ pate ǀ pra-táraṇaḥ ǀ naḥ ǀ edhi ǀ gaya-sphā́naḥ ǀ góbhiḥ ǀ áśvebhiḥ ǀ indo íti ǀ

ajárāsaḥ ǀ te ǀ sakhyé ǀ syāma ǀ pitā́-iva ǀ putrā́n ǀ práti ǀ naḥ ǀ juṣasva ǁ

Padapatha Transcription Nonaccented

vāstoḥ ǀ pate ǀ pra-taraṇaḥ ǀ naḥ ǀ edhi ǀ gaya-sphānaḥ ǀ gobhiḥ ǀ aśvebhiḥ ǀ indo iti ǀ

ajarāsaḥ ǀ te ǀ sakhye ǀ syāma ǀ pitā-iva ǀ putrān ǀ prati ǀ naḥ ǀ juṣasva ǁ

07.054.03   (Mandala. Sukta. Rik)

5.4.21.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वास्तो॑ष्पते श॒ग्मया॑ सं॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ ।

पा॒हि क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या ।

पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

vā́stoṣpate śagmáyā saṃsádā te sakṣīmáhi raṇváyā gātumátyā ǀ

pāhí kṣéma utá yóge váram no yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā ǀ

pāhi kṣema uta yoge varam no yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

वास्तोः॑ । प॒ते॒ । श॒ग्मया॑ । स॒म्ऽसदा॑ । ते॒ । स॒क्षी॒महि॑ । र॒ण्वया॑ । गा॒तु॒ऽमत्या॑ ।

पा॒हि । क्षेमे॑ । उ॒त । योगे॑ । वर॑म् । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

वास्तोः । पते । शग्मया । सम्ऽसदा । ते । सक्षीमहि । रण्वया । गातुऽमत्या ।

पाहि । क्षेमे । उत । योगे । वरम् । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

vā́stoḥ ǀ pate ǀ śagmáyā ǀ sam-sádā ǀ te ǀ sakṣīmáhi ǀ raṇváyā ǀ gātu-mátyā ǀ

pāhí ǀ kṣéme ǀ utá ǀ yóge ǀ váram ǀ naḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

vāstoḥ ǀ pate ǀ śagmayā ǀ sam-sadā ǀ te ǀ sakṣīmahi ǀ raṇvayā ǀ gātu-matyā ǀ

pāhi ǀ kṣeme ǀ uta ǀ yoge ǀ varam ǀ naḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ