SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 55

 

1. Info

To:    1: vāstoṣpati;
2-8: indra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bṛhatī (2-4); anuṣṭup (5, 7); nicṛdanuṣṭup (6, 8); nicṛdgāyatrī (1)

2nd set of styles: anuṣṭubh (5-8); upariṣṭādbṛhatī (2-4); gāyatrī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.055.01   (Mandala. Sukta. Rik)

5.4.22.01    (Ashtaka. Adhyaya. Varga. Rik)

07.03.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒मी॒व॒हा वा॑स्तोष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् ।

सखा॑ सु॒शेव॑ एधि नः ॥

Samhita Devanagari Nonaccented

अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् ।

सखा सुशेव एधि नः ॥

Samhita Transcription Accented

amīvahā́ vāstoṣpate víśvā rūpā́ṇyāviśán ǀ

sákhā suśéva edhi naḥ ǁ

Samhita Transcription Nonaccented

amīvahā vāstoṣpate viśvā rūpāṇyāviśan ǀ

sakhā suśeva edhi naḥ ǁ

Padapatha Devanagari Accented

अ॒मी॒व॒ऽहा । वा॒स्तोः॒ । प॒ते॒ । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् ।

सखा॑ । सु॒ऽशेवः॑ । ए॒धि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

अमीवऽहा । वास्तोः । पते । विश्वा । रूपाणि । आऽविशन् ।

सखा । सुऽशेवः । एधि । नः ॥

Padapatha Transcription Accented

amīva-hā́ ǀ vāstoḥ ǀ pate ǀ víśvā ǀ rūpā́ṇi ǀ ā-viśán ǀ

sákhā ǀ su-śévaḥ ǀ edhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

amīva-hā ǀ vāstoḥ ǀ pate ǀ viśvā ǀ rūpāṇi ǀ ā-viśan ǀ

sakhā ǀ su-śevaḥ ǀ edhi ǀ naḥ ǁ

07.055.02   (Mandala. Sukta. Rik)

5.4.22.02    (Ashtaka. Adhyaya. Varga. Rik)

07.03.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॑र्जुन सारमेय द॒तः पि॑शंग॒ यच्छ॑से ।

वी॑व भ्राजंत ऋ॒ष्टय॒ उप॒ स्रक्वे॑षु॒ बप्स॑तो॒ नि षु स्व॑प ॥

Samhita Devanagari Nonaccented

यदर्जुन सारमेय दतः पिशंग यच्छसे ।

वीव भ्राजंत ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥

Samhita Transcription Accented

yádarjuna sārameya datáḥ piśaṅga yácchase ǀ

vī́va bhrājanta ṛṣṭáya úpa srákveṣu bápsato ní ṣú svapa ǁ

Samhita Transcription Nonaccented

yadarjuna sārameya dataḥ piśaṅga yacchase ǀ

vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa ǁ

Padapatha Devanagari Accented

यत् । अ॒र्जु॒न॒ । सा॒र॒मे॒य॒ । द॒तः । पि॒श॒ङ्ग॒ । यच्छ॑से ।

विऽइ॑व । भ्रा॒ज॒न्ते॒ । ऋ॒ष्टयः॑ । उप॑ । स्रक्वे॑षु । बप्स॑तः । नि । सु । स्व॒प॒ ॥

Padapatha Devanagari Nonaccented

यत् । अर्जुन । सारमेय । दतः । पिशङ्ग । यच्छसे ।

विऽइव । भ्राजन्ते । ऋष्टयः । उप । स्रक्वेषु । बप्सतः । नि । सु । स्वप ॥

Padapatha Transcription Accented

yát ǀ arjuna ǀ sārameya ǀ datáḥ ǀ piśaṅga ǀ yácchase ǀ

ví-iva ǀ bhrājante ǀ ṛṣṭáyaḥ ǀ úpa ǀ srákveṣu ǀ bápsataḥ ǀ ní ǀ sú ǀ svapa ǁ

Padapatha Transcription Nonaccented

yat ǀ arjuna ǀ sārameya ǀ dataḥ ǀ piśaṅga ǀ yacchase ǀ

vi-iva ǀ bhrājante ǀ ṛṣṭayaḥ ǀ upa ǀ srakveṣu ǀ bapsataḥ ǀ ni ǀ su ǀ svapa ǁ

07.055.03   (Mandala. Sukta. Rik)

5.4.22.03    (Ashtaka. Adhyaya. Varga. Rik)

07.03.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्ते॒नं रा॑य सारमेय॒ तस्क॑रं वा पुनःसर ।

स्तो॒तॄनिंद्र॑स्य रायसि॒ किम॒स्मांदु॑च्छुनायसे॒ नि षु स्व॑प ॥

Samhita Devanagari Nonaccented

स्तेनं राय सारमेय तस्करं वा पुनःसर ।

स्तोतॄनिंद्रस्य रायसि किमस्मांदुच्छुनायसे नि षु स्वप ॥

Samhita Transcription Accented

stenám rāya sārameya táskaram vā punaḥsara ǀ

stotṝ́níndrasya rāyasi kímasmā́nducchunāyase ní ṣú svapa ǁ

Samhita Transcription Nonaccented

stenam rāya sārameya taskaram vā punaḥsara ǀ

stotṝnindrasya rāyasi kimasmānducchunāyase ni ṣu svapa ǁ

Padapatha Devanagari Accented

स्ते॒नम् । रा॒य॒ । सा॒र॒मे॒य॒ । तस्क॑रम् । वा॒ । पु॒नः॒ऽस॒र॒ ।

स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒ऽय॒से॒ । नि । सु । स्व॒प॒ ॥

Padapatha Devanagari Nonaccented

स्तेनम् । राय । सारमेय । तस्करम् । वा । पुनःऽसर ।

स्तोतॄन् । इन्द्रस्य । रायसि । किम् । अस्मान् । दुच्छुनऽयसे । नि । सु । स्वप ॥

Padapatha Transcription Accented

stenám ǀ rāya ǀ sārameya ǀ táskaram ǀ vā ǀ punaḥ-sara ǀ

stotṝ́n ǀ índrasya ǀ rāyasi ǀ kím ǀ asmā́n ǀ ducchuna-yase ǀ ní ǀ sú ǀ svapa ǁ

Padapatha Transcription Nonaccented

stenam ǀ rāya ǀ sārameya ǀ taskaram ǀ vā ǀ punaḥ-sara ǀ

stotṝn ǀ indrasya ǀ rāyasi ǀ kim ǀ asmān ǀ ducchuna-yase ǀ ni ǀ su ǀ svapa ǁ

07.055.04   (Mandala. Sukta. Rik)

5.4.22.04    (Ashtaka. Adhyaya. Varga. Rik)

07.03.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सू॑क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः ।

स्तो॒तॄनिंद्र॑स्य रायसि॒ किम॒स्मांदु॑च्छुनायसे॒ नि षु स्व॑प ॥

Samhita Devanagari Nonaccented

त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः ।

स्तोतॄनिंद्रस्य रायसि किमस्मांदुच्छुनायसे नि षु स्वप ॥

Samhita Transcription Accented

tvám sūkarásya dardṛhi táva dardartu sūkaráḥ ǀ

stotṝ́níndrasya rāyasi kímasmā́nducchunāyase ní ṣú svapa ǁ

Samhita Transcription Nonaccented

tvam sūkarasya dardṛhi tava dardartu sūkaraḥ ǀ

stotṝnindrasya rāyasi kimasmānducchunāyase ni ṣu svapa ǁ

Padapatha Devanagari Accented

त्वम् । सू॒क॒रस्य॑ । द॒र्दृ॒हि॒ । तव॑ । द॒र्द॒र्तु॒ । सू॒क॒रः ।

स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒ऽय॒से॒ । नि । सु । स्व॒प॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । सूकरस्य । दर्दृहि । तव । दर्दर्तु । सूकरः ।

स्तोतॄन् । इन्द्रस्य । रायसि । किम् । अस्मान् । दुच्छुनऽयसे । नि । सु । स्वप ॥

Padapatha Transcription Accented

tvám ǀ sūkarásya ǀ dardṛhi ǀ táva ǀ dardartu ǀ sūkaráḥ ǀ

stotṝ́n ǀ índrasya ǀ rāyasi ǀ kím ǀ asmā́n ǀ ducchuna-yase ǀ ní ǀ sú ǀ svapa ǁ

Padapatha Transcription Nonaccented

tvam ǀ sūkarasya ǀ dardṛhi ǀ tava ǀ dardartu ǀ sūkaraḥ ǀ

stotṝn ǀ indrasya ǀ rāyasi ǀ kim ǀ asmān ǀ ducchuna-yase ǀ ni ǀ su ǀ svapa ǁ

07.055.05   (Mandala. Sukta. Rik)

5.4.22.05    (Ashtaka. Adhyaya. Varga. Rik)

07.03.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पतिः॑ ।

स॒संतु॒ सर्वे॑ ज्ञा॒तयः॒ सस्त्व॒यम॒भितो॒ जनः॑ ॥

Samhita Devanagari Nonaccented

सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।

ससंतु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥

Samhita Transcription Accented

sástu mātā́ sástu pitā́ sástu śvā́ sástu viśpátiḥ ǀ

sasántu sárve jñātáyaḥ sástvayámabhíto jánaḥ ǁ

Samhita Transcription Nonaccented

sastu mātā sastu pitā sastu śvā sastu viśpatiḥ ǀ

sasantu sarve jñātayaḥ sastvayamabhito janaḥ ǁ

Padapatha Devanagari Accented

सस्तु॑ । मा॒ता । सस्तु॑ । पि॒ता । सस्तु॑ । श्वा । सस्तु॑ । वि॒श्पतिः॑ ।

स॒सन्तु॑ । सर्वे॑ । ज्ञा॒तयः॑ । सस्तु॑ । अ॒यम् । अ॒भितः॑ । जनः॑ ॥

Padapatha Devanagari Nonaccented

सस्तु । माता । सस्तु । पिता । सस्तु । श्वा । सस्तु । विश्पतिः ।

ससन्तु । सर्वे । ज्ञातयः । सस्तु । अयम् । अभितः । जनः ॥

Padapatha Transcription Accented

sástu ǀ mātā́ ǀ sástu ǀ pitā́ ǀ sástu ǀ śvā́ ǀ sástu ǀ viśpátiḥ ǀ

sasántu ǀ sárve ǀ jñātáyaḥ ǀ sástu ǀ ayám ǀ abhítaḥ ǀ jánaḥ ǁ

Padapatha Transcription Nonaccented

sastu ǀ mātā ǀ sastu ǀ pitā ǀ sastu ǀ śvā ǀ sastu ǀ viśpatiḥ ǀ

sasantu ǀ sarve ǀ jñātayaḥ ǀ sastu ǀ ayam ǀ abhitaḥ ǀ janaḥ ǁ

07.055.06   (Mandala. Sukta. Rik)

5.4.22.06    (Ashtaka. Adhyaya. Varga. Rik)

07.03.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ ।

तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥

Samhita Devanagari Nonaccented

य आस्ते यश्च चरति यश्च पश्यति नो जनः ।

तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥

Samhita Transcription Accented

yá ā́ste yáśca cárati yáśca páśyati no jánaḥ ǀ

téṣām sám hanmo akṣā́ṇi yáthedám harmyám táthā ǁ

Samhita Transcription Nonaccented

ya āste yaśca carati yaśca paśyati no janaḥ ǀ

teṣām sam hanmo akṣāṇi yathedam harmyam tathā ǁ

Padapatha Devanagari Accented

यः । आस्ते॑ । यः । च॒ । चर॑ति । यः । च॒ । पश्य॑ति । नः॒ । जनः॑ ।

तेषा॑म् । सम् । ह॒न्मः॒ । अ॒क्षाणि॑ । यथा॑ । इ॒दम् । ह॒र्म्यम् । तथा॑ ॥

Padapatha Devanagari Nonaccented

यः । आस्ते । यः । च । चरति । यः । च । पश्यति । नः । जनः ।

तेषाम् । सम् । हन्मः । अक्षाणि । यथा । इदम् । हर्म्यम् । तथा ॥

Padapatha Transcription Accented

yáḥ ǀ ā́ste ǀ yáḥ ǀ ca ǀ cárati ǀ yáḥ ǀ ca ǀ páśyati ǀ naḥ ǀ jánaḥ ǀ

téṣām ǀ sám ǀ hanmaḥ ǀ akṣā́ṇi ǀ yáthā ǀ idám ǀ harmyám ǀ táthā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ āste ǀ yaḥ ǀ ca ǀ carati ǀ yaḥ ǀ ca ǀ paśyati ǀ naḥ ǀ janaḥ ǀ

teṣām ǀ sam ǀ hanmaḥ ǀ akṣāṇi ǀ yathā ǀ idam ǀ harmyam ǀ tathā ǁ

07.055.07   (Mandala. Sukta. Rik)

5.4.22.07    (Ashtaka. Adhyaya. Varga. Rik)

07.03.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑शृंगो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् ।

तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥

Samhita Devanagari Nonaccented

सहस्रशृंगो वृषभो यः समुद्रादुदाचरत् ।

तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥

Samhita Transcription Accented

sahásraśṛṅgo vṛṣabhó yáḥ samudrā́dudā́carat ǀ

ténā sahasyénā vayám ní jánāntsvāpayāmasi ǁ

Samhita Transcription Nonaccented

sahasraśṛṅgo vṛṣabho yaḥ samudrādudācarat ǀ

tenā sahasyenā vayam ni janāntsvāpayāmasi ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । यः । स॒मु॒द्रात् । उ॒त्ऽआच॑रत् ।

तेन॑ । स॒ह॒स्ये॑न । व॒यम् । नि । जना॑न् । स्वा॒प॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

सहस्रऽशृङ्गः । वृषभः । यः । समुद्रात् । उत्ऽआचरत् ।

तेन । सहस्येन । वयम् । नि । जनान् । स्वापयामसि ॥

Padapatha Transcription Accented

sahásra-śṛṅgaḥ ǀ vṛṣabháḥ ǀ yáḥ ǀ samudrā́t ǀ ut-ā́carat ǀ

téna ǀ sahasyéna ǀ vayám ǀ ní ǀ jánān ǀ svāpayāmasi ǁ

Padapatha Transcription Nonaccented

sahasra-śṛṅgaḥ ǀ vṛṣabhaḥ ǀ yaḥ ǀ samudrāt ǀ ut-ācarat ǀ

tena ǀ sahasyena ǀ vayam ǀ ni ǀ janān ǀ svāpayāmasi ǁ

07.055.08   (Mandala. Sukta. Rik)

5.4.22.08    (Ashtaka. Adhyaya. Varga. Rik)

07.03.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः ।

स्त्रियो॒ याः पुण्य॑गंधा॒स्ताः सर्वाः॑ स्वापयामसि ॥

Samhita Devanagari Nonaccented

प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः ।

स्त्रियो याः पुण्यगंधास्ताः सर्वाः स्वापयामसि ॥

Samhita Transcription Accented

proṣṭheśayā́ vahyeśayā́ nā́rīryā́stalpaśī́varīḥ ǀ

stríyo yā́ḥ púṇyagandhāstā́ḥ sárvāḥ svāpayāmasi ǁ

Samhita Transcription Nonaccented

proṣṭheśayā vahyeśayā nārīryāstalpaśīvarīḥ ǀ

striyo yāḥ puṇyagandhāstāḥ sarvāḥ svāpayāmasi ǁ

Padapatha Devanagari Accented

प्रो॒ष्ठे॒ऽश॒याः । व॒ह्ये॒ऽश॒याः । नारीः॑ । याः । त॒ल्प॒ऽशीव॑रीः ।

स्त्रियः॑ । याः । पुण्य॑ऽगन्धाः । ताः । सर्वाः॑ । स्वा॒प॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

प्रोष्ठेऽशयाः । वह्येऽशयाः । नारीः । याः । तल्पऽशीवरीः ।

स्त्रियः । याः । पुण्यऽगन्धाः । ताः । सर्वाः । स्वापयामसि ॥

Padapatha Transcription Accented

proṣṭhe-śayā́ḥ ǀ vahye-śayā́ḥ ǀ nā́rīḥ ǀ yā́ḥ ǀ talpa-śī́varīḥ ǀ

stríyaḥ ǀ yā́ḥ ǀ púṇya-gandhāḥ ǀ tā́ḥ ǀ sárvāḥ ǀ svāpayāmasi ǁ

Padapatha Transcription Nonaccented

proṣṭhe-śayāḥ ǀ vahye-śayāḥ ǀ nārīḥ ǀ yāḥ ǀ talpa-śīvarīḥ ǀ

striyaḥ ǀ yāḥ ǀ puṇya-gandhāḥ ǀ tāḥ ǀ sarvāḥ ǀ svāpayāmasi ǁ