SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 56

 

1. Info

To:    maruts
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (12, 13, 15, 18, 19, 21); bhurigārcīgāyatrī (2, 6, 7, 9); prājāpatyābṛhatī (3-5); virāṭtrisṭup (22, 23, 25); ārcyuṣṇik (8, 10); svarāṭpaṅkti (14, 16); triṣṭup (17, 20); ārcīgāyatrī (1); nicṛdārcyuṣṇik (11); paṅktiḥ (24)

2nd set of styles: triṣṭubh (12-25); dvipadā virāj (1-11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.056.01   (Mandala. Sukta. Rik)

5.4.23.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क ईं॒ व्य॑क्ता॒ नरः॒ सनी॑ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वाः॑ ॥

Samhita Devanagari Nonaccented

क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥

Samhita Transcription Accented

ká īm vyáktā náraḥ sánīḷā rudrásya máryā ádha sváśvāḥ ǁ

Samhita Transcription Nonaccented

ka īm vyaktā naraḥ sanīḷā rudrasya maryā adha svaśvāḥ ǁ

Padapatha Devanagari Accented

के । ई॒म् । विऽअ॑क्ताः । नरः॑ । सऽनी॑ळाः । रु॒द्रस्य॑ । मर्याः॑ । अध॑ । सु॒ऽअश्वाः॑ ॥

Padapatha Devanagari Nonaccented

के । ईम् । विऽअक्ताः । नरः । सऽनीळाः । रुद्रस्य । मर्याः । अध । सुऽअश्वाः ॥

Padapatha Transcription Accented

ké ǀ īm ǀ ví-aktāḥ ǀ náraḥ ǀ sá-nīḷāḥ ǀ rudrásya ǀ máryāḥ ǀ ádha ǀ su-áśvāḥ ǁ

Padapatha Transcription Nonaccented

ke ǀ īm ǀ vi-aktāḥ ǀ naraḥ ǀ sa-nīḷāḥ ǀ rudrasya ǀ maryāḥ ǀ adha ǀ su-aśvāḥ ǁ

07.056.02   (Mandala. Sukta. Rik)

5.4.23.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकि॒र्ह्ये॑षां ज॒नूंषि॒ वेद॒ ते अं॒ग वि॑द्रे मि॒थो ज॒नित्रं॑ ॥

Samhita Devanagari Nonaccented

नकिर्ह्येषां जनूंषि वेद ते अंग विद्रे मिथो जनित्रं ॥

Samhita Transcription Accented

nákirhyéṣām janū́ṃṣi véda té aṅgá vidre mithó janítram ǁ

Samhita Transcription Nonaccented

nakirhyeṣām janūṃṣi veda te aṅga vidre mitho janitram ǁ

Padapatha Devanagari Accented

नकिः॑ । हि । ए॒षा॒म् । ज॒नूंषि॑ । वेद॑ । ते । अ॒ङ्ग । वि॒द्रे॒ । मि॒थः । ज॒नित्र॑म् ॥

Padapatha Devanagari Nonaccented

नकिः । हि । एषाम् । जनूंषि । वेद । ते । अङ्ग । विद्रे । मिथः । जनित्रम् ॥

Padapatha Transcription Accented

nákiḥ ǀ hí ǀ eṣām ǀ janū́ṃṣi ǀ véda ǀ té ǀ aṅgá ǀ vidre ǀ mitháḥ ǀ janítram ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ hi ǀ eṣām ǀ janūṃṣi ǀ veda ǀ te ǀ aṅga ǀ vidre ǀ mithaḥ ǀ janitram ǁ

07.056.03   (Mandala. Sukta. Rik)

5.4.23.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि स्व॒पूभि॑र्मि॒थो व॑पंत॒ वात॑स्वनसः श्ये॒ना अ॑स्पृध्रन् ॥

Samhita Devanagari Nonaccented

अभि स्वपूभिर्मिथो वपंत वातस्वनसः श्येना अस्पृध्रन् ॥

Samhita Transcription Accented

abhí svapū́bhirmithó vapanta vā́tasvanasaḥ śyenā́ aspṛdhran ǁ

Samhita Transcription Nonaccented

abhi svapūbhirmitho vapanta vātasvanasaḥ śyenā aspṛdhran ǁ

Padapatha Devanagari Accented

अ॒भि । स्व॒ऽपूभिः॑ । मि॒थः । व॒प॒न्त॒ । वात॑ऽस्वनसः । श्ये॒नाः । अ॒स्पृ॒ध्र॒न् ॥

Padapatha Devanagari Nonaccented

अभि । स्वऽपूभिः । मिथः । वपन्त । वातऽस्वनसः । श्येनाः । अस्पृध्रन् ॥

Padapatha Transcription Accented

abhí ǀ sva-pū́bhiḥ ǀ mitháḥ ǀ vapanta ǀ vā́ta-svanasaḥ ǀ śyenā́ḥ ǀ aspṛdhran ǁ

Padapatha Transcription Nonaccented

abhi ǀ sva-pūbhiḥ ǀ mithaḥ ǀ vapanta ǀ vāta-svanasaḥ ǀ śyenāḥ ǀ aspṛdhran ǁ

07.056.04   (Mandala. Sukta. Rik)

5.4.23.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तानि॒ धीरो॑ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो॑ म॒ही ज॒भार॑ ॥

Samhita Devanagari Nonaccented

एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार ॥

Samhita Transcription Accented

etā́ni dhī́ro niṇyā́ ciketa pṛ́śniryádū́dho mahī́ jabhā́ra ǁ

Samhita Transcription Nonaccented

etāni dhīro niṇyā ciketa pṛśniryadūdho mahī jabhāra ǁ

Padapatha Devanagari Accented

ए॒तानि॑ । धीरः॑ । नि॒ण्या । चि॒के॒त॒ । पृश्निः॑ । यत् । ऊधः॑ । म॒ही । ज॒भार॑ ॥

Padapatha Devanagari Nonaccented

एतानि । धीरः । निण्या । चिकेत । पृश्निः । यत् । ऊधः । मही । जभार ॥

Padapatha Transcription Accented

etā́ni ǀ dhī́raḥ ǀ niṇyā́ ǀ ciketa ǀ pṛ́śniḥ ǀ yát ǀ ū́dhaḥ ǀ mahī́ ǀ jabhā́ra ǁ

Padapatha Transcription Nonaccented

etāni ǀ dhīraḥ ǀ niṇyā ǀ ciketa ǀ pṛśniḥ ǀ yat ǀ ūdhaḥ ǀ mahī ǀ jabhāra ǁ

07.056.05   (Mandala. Sukta. Rik)

5.4.23.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा विट् सु॒वीरा॑ म॒रुद्भि॑रस्तु स॒नात्सहं॑ती॒ पुष्यं॑ती नृ॒म्णं ॥

Samhita Devanagari Nonaccented

सा विट् सुवीरा मरुद्भिरस्तु सनात्सहंती पुष्यंती नृम्णं ॥

Samhita Transcription Accented

sā́ víṭ suvī́rā marúdbhirastu sanā́tsáhantī púṣyantī nṛmṇám ǁ

Samhita Transcription Nonaccented

sā viṭ suvīrā marudbhirastu sanātsahantī puṣyantī nṛmṇam ǁ

Padapatha Devanagari Accented

सा । विट् । सु॒ऽवीरा॑ । म॒रुत्ऽभिः॑ । अ॒स्तु॒ । स॒नात् । सह॑न्ती । पुष्य॑न्ती । नृ॒म्णम् ॥

Padapatha Devanagari Nonaccented

सा । विट् । सुऽवीरा । मरुत्ऽभिः । अस्तु । सनात् । सहन्ती । पुष्यन्ती । नृम्णम् ॥

Padapatha Transcription Accented

sā́ ǀ víṭ ǀ su-vī́rā ǀ marút-bhiḥ ǀ astu ǀ sanā́t ǀ sáhantī ǀ púṣyantī ǀ nṛmṇám ǁ

Padapatha Transcription Nonaccented

sā ǀ viṭ ǀ su-vīrā ǀ marut-bhiḥ ǀ astu ǀ sanāt ǀ sahantī ǀ puṣyantī ǀ nṛmṇam ǁ

07.056.06   (Mandala. Sukta. Rik)

5.4.23.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यामं॒ येष्ठाः॑ शु॒भा शोभि॑ष्ठाः श्रि॒या सम्मि॑श्ला॒ ओजो॑भिरु॒ग्राः ॥

Samhita Devanagari Nonaccented

यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः ॥

Samhita Transcription Accented

yā́mam yéṣṭhāḥ śubhā́ śóbhiṣṭhāḥ śriyā́ sámmiślā ójobhirugrā́ḥ ǁ

Samhita Transcription Nonaccented

yāmam yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhirugrāḥ ǁ

Padapatha Devanagari Accented

याम॑म् । येष्ठाः॑ । शु॒भा । शोभि॑ष्ठाः । श्रि॒या । सम्ऽमि॑श्लाः । ओजः॑ऽभिः । उ॒ग्राः ॥

Padapatha Devanagari Nonaccented

यामम् । येष्ठाः । शुभा । शोभिष्ठाः । श्रिया । सम्ऽमिश्लाः । ओजःऽभिः । उग्राः ॥

Padapatha Transcription Accented

yā́mam ǀ yéṣṭhāḥ ǀ śubhā́ ǀ śóbhiṣṭhāḥ ǀ śriyā́ ǀ sám-miślāḥ ǀ ójaḥ-bhiḥ ǀ ugrā́ḥ ǁ

Padapatha Transcription Nonaccented

yāmam ǀ yeṣṭhāḥ ǀ śubhā ǀ śobhiṣṭhāḥ ǀ śriyā ǀ sam-miślāḥ ǀ ojaḥ-bhiḥ ǀ ugrāḥ ǁ

07.056.07   (Mandala. Sukta. Rik)

5.4.23.07    (Ashtaka. Adhyaya. Varga. Rik)

07.04.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा॑ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ॥

Samhita Devanagari Nonaccented

उग्रं व ओजः स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान् ॥

Samhita Transcription Accented

ugrám va ójaḥ sthirā́ śávāṃsyádhā marúdbhirgaṇástúviṣmān ǁ

Samhita Transcription Nonaccented

ugram va ojaḥ sthirā śavāṃsyadhā marudbhirgaṇastuviṣmān ǁ

Padapatha Devanagari Accented

उ॒ग्रम् । वः॒ । ओजः॑ । स्थि॒रा । शवां॑सि । अध॑ । म॒रुत्ऽभिः॑ । ग॒णः । तुवि॑ष्मान् ॥

Padapatha Devanagari Nonaccented

उग्रम् । वः । ओजः । स्थिरा । शवांसि । अध । मरुत्ऽभिः । गणः । तुविष्मान् ॥

Padapatha Transcription Accented

ugrám ǀ vaḥ ǀ ójaḥ ǀ sthirā́ ǀ śávāṃsi ǀ ádha ǀ marút-bhiḥ ǀ gaṇáḥ ǀ túviṣmān ǁ

Padapatha Transcription Nonaccented

ugram ǀ vaḥ ǀ ojaḥ ǀ sthirā ǀ śavāṃsi ǀ adha ǀ marut-bhiḥ ǀ gaṇaḥ ǀ tuviṣmān ǁ

07.056.08   (Mandala. Sukta. Rik)

5.4.23.08    (Ashtaka. Adhyaya. Varga. Rik)

07.04.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒भ्रो वः॒ शुष्मः॒ क्रुध्मी॒ मनां॑सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ॥

Samhita Devanagari Nonaccented

शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः ॥

Samhita Transcription Accented

śubhró vaḥ śúṣmaḥ krúdhmī mánāṃsi dhúnirmúniriva śárdhasya dhṛṣṇóḥ ǁ

Samhita Transcription Nonaccented

śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunirmuniriva śardhasya dhṛṣṇoḥ ǁ

Padapatha Devanagari Accented

शु॒भ्रः । वः॒ । शुष्मः॑ । क्रुध्मी॑ । मनां॑सि । धुनिः॑ । मुनिः॑ऽइव । शर्ध॑स्य । धृ॒ष्णोः ॥

Padapatha Devanagari Nonaccented

शुभ्रः । वः । शुष्मः । क्रुध्मी । मनांसि । धुनिः । मुनिःऽइव । शर्धस्य । धृष्णोः ॥

Padapatha Transcription Accented

śubhráḥ ǀ vaḥ ǀ śúṣmaḥ ǀ krúdhmī ǀ mánāṃsi ǀ dhúniḥ ǀ múniḥ-iva ǀ śárdhasya ǀ dhṛṣṇóḥ ǁ

Padapatha Transcription Nonaccented

śubhraḥ ǀ vaḥ ǀ śuṣmaḥ ǀ krudhmī ǀ manāṃsi ǀ dhuniḥ ǀ muniḥ-iva ǀ śardhasya ǀ dhṛṣṇoḥ ǁ

07.056.09   (Mandala. Sukta. Rik)

5.4.23.09    (Ashtaka. Adhyaya. Varga. Rik)

07.04.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सने॑म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो॑ दुर्म॒तिरि॒ह प्रण॑ङ्नः ॥

Samhita Devanagari Nonaccented

सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः ॥

Samhita Transcription Accented

sánemyasmádyuyóta didyúm mā́ vo durmatírihá práṇaṅnaḥ ǁ

Samhita Transcription Nonaccented

sanemyasmadyuyota didyum mā vo durmatiriha praṇaṅnaḥ ǁ

Padapatha Devanagari Accented

सने॑मि । अ॒स्मत् । यु॒योत॑ । दि॒द्युम् । मा । वः॒ । दुः॒ऽम॒तिः । इ॒ह । प्रण॑क् । नः॒ ॥

Padapatha Devanagari Nonaccented

सनेमि । अस्मत् । युयोत । दिद्युम् । मा । वः । दुःऽमतिः । इह । प्रणक् । नः ॥

Padapatha Transcription Accented

sánemi ǀ asmát ǀ yuyóta ǀ didyúm ǀ mā́ ǀ vaḥ ǀ duḥ-matíḥ ǀ ihá ǀ práṇak ǀ naḥ ǁ

Padapatha Transcription Nonaccented

sanemi ǀ asmat ǀ yuyota ǀ didyum ǀ mā ǀ vaḥ ǀ duḥ-matiḥ ǀ iha ǀ praṇak ǀ naḥ ǁ

07.056.10   (Mandala. Sukta. Rik)

5.4.23.10    (Ashtaka. Adhyaya. Varga. Rik)

07.04.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ॥

Samhita Devanagari Nonaccented

प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः ॥

Samhita Transcription Accented

priyā́ vo nā́ma huve turā́ṇāmā́ yáttṛpánmaruto vāvaśānā́ḥ ǁ

Samhita Transcription Nonaccented

priyā vo nāma huve turāṇāmā yattṛpanmaruto vāvaśānāḥ ǁ

Padapatha Devanagari Accented

प्रि॒या । वः॒ । नाम॑ । हु॒वे॒ । तु॒राणा॑म् । आ । यत् । तृ॒पत् । म॒रु॒तः॒ । वा॒व॒शा॒नाः ॥

Padapatha Devanagari Nonaccented

प्रिया । वः । नाम । हुवे । तुराणाम् । आ । यत् । तृपत् । मरुतः । वावशानाः ॥

Padapatha Transcription Accented

priyā́ ǀ vaḥ ǀ nā́ma ǀ huve ǀ turā́ṇām ǀ ā́ ǀ yát ǀ tṛpát ǀ marutaḥ ǀ vāvaśānā́ḥ ǁ

Padapatha Transcription Nonaccented

priyā ǀ vaḥ ǀ nāma ǀ huve ǀ turāṇām ǀ ā ǀ yat ǀ tṛpat ǀ marutaḥ ǀ vāvaśānāḥ ǁ

07.056.11   (Mandala. Sukta. Rik)

5.4.24.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒यु॒धास॑ इ॒ष्मिणः॑ सुनि॒ष्का उ॒त स्व॒यं त॒न्वः१॒॑ शुंभ॑मानाः ॥

Samhita Devanagari Nonaccented

स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुंभमानाः ॥

Samhita Transcription Accented

svāyudhā́sa iṣmíṇaḥ suniṣkā́ utá svayám tanváḥ śúmbhamānāḥ ǁ

Samhita Transcription Nonaccented

svāyudhāsa iṣmiṇaḥ suniṣkā uta svayam tanvaḥ śumbhamānāḥ ǁ

Padapatha Devanagari Accented

सु॒ऽआ॒यु॒धासः॑ । इ॒ष्मिणः॑ । सु॒ऽनि॒ष्काः । उ॒त । स्व॒यम् । त॒न्वः॑ । शुम्भ॑मानाः ॥

Padapatha Devanagari Nonaccented

सुऽआयुधासः । इष्मिणः । सुऽनिष्काः । उत । स्वयम् । तन्वः । शुम्भमानाः ॥

Padapatha Transcription Accented

su-āyudhā́saḥ ǀ iṣmíṇaḥ ǀ su-niṣkā́ḥ ǀ utá ǀ svayám ǀ tanváḥ ǀ śúmbhamānāḥ ǁ

Padapatha Transcription Nonaccented

su-āyudhāsaḥ ǀ iṣmiṇaḥ ǀ su-niṣkāḥ ǀ uta ǀ svayam ǀ tanvaḥ ǀ śumbhamānāḥ ǁ

07.056.12   (Mandala. Sukta. Rik)

5.4.24.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुची॑ वो ह॒व्या म॑रुतः॒ शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः ।

ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आयं॒छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ॥

Samhita Devanagari Nonaccented

शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः ।

ऋतेन सत्यमृतसाप आयंछुचिजन्मानः शुचयः पावकाः ॥

Samhita Transcription Accented

śúcī vo havyā́ marutaḥ śúcīnām śúcim hinomyadhvarám śúcibhyaḥ ǀ

ṛténa satyámṛtasā́pa āyañchúcijanmānaḥ śúcayaḥ pāvakā́ḥ ǁ

Samhita Transcription Nonaccented

śucī vo havyā marutaḥ śucīnām śucim hinomyadhvaram śucibhyaḥ ǀ

ṛtena satyamṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ ǁ

Padapatha Devanagari Accented

शुची॑ । वः॒ । ह॒व्या । म॒रु॒तः॒ । शुची॑नाम् । शुचि॑म् । हि॒नो॒मि॒ । अ॒ध्व॒रम् । शुचि॑ऽभ्यः ।

ऋ॒तेन॑ । स॒त्यम् । ऋ॒त॒ऽसापः॑ । आ॒य॒न् । शुचि॑ऽजन्मानः । शुच॑यः । पा॒व॒काः ॥

Padapatha Devanagari Nonaccented

शुची । वः । हव्या । मरुतः । शुचीनाम् । शुचिम् । हिनोमि । अध्वरम् । शुचिऽभ्यः ।

ऋतेन । सत्यम् । ऋतऽसापः । आयन् । शुचिऽजन्मानः । शुचयः । पावकाः ॥

Padapatha Transcription Accented

śúcī ǀ vaḥ ǀ havyā́ ǀ marutaḥ ǀ śúcīnām ǀ śúcim ǀ hinomi ǀ adhvarám ǀ śúci-bhyaḥ ǀ

ṛténa ǀ satyám ǀ ṛta-sā́paḥ ǀ āyan ǀ śúci-janmānaḥ ǀ śúcayaḥ ǀ pāvakā́ḥ ǁ

Padapatha Transcription Nonaccented

śucī ǀ vaḥ ǀ havyā ǀ marutaḥ ǀ śucīnām ǀ śucim ǀ hinomi ǀ adhvaram ǀ śuci-bhyaḥ ǀ

ṛtena ǀ satyam ǀ ṛta-sāpaḥ ǀ āyan ǀ śuci-janmānaḥ ǀ śucayaḥ ǀ pāvakāḥ ǁ

07.056.13   (Mandala. Sukta. Rik)

5.4.24.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अंसे॒ष्वा म॑रुतः खा॒दयो॑ वो॒ वक्ष॑स्सु रु॒क्मा उ॑पशिश्रिया॒णाः ।

वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒ना अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ॥

Samhita Devanagari Nonaccented

अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः ।

वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः ॥

Samhita Transcription Accented

áṃseṣvā́ marutaḥ khādáyo vo vákṣassu rukmā́ upaśiśriyāṇā́ḥ ǀ

ví vidyúto ná vṛṣṭíbhī rucānā́ ánu svadhā́mā́yudhairyácchamānāḥ ǁ

Samhita Transcription Nonaccented

aṃseṣvā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ ǀ

vi vidyuto na vṛṣṭibhī rucānā anu svadhāmāyudhairyacchamānāḥ ǁ

Padapatha Devanagari Accented

अंसे॑षु । आ । म॒रु॒तः॒ । खा॒दयः॑ । वः॒ । वक्षः॑ऽसु । रु॒क्माः । उ॒प॒ऽशि॒श्रि॒या॒णाः ।

वि । वि॒ऽद्युतः॑ । न । वृ॒ष्टिऽभिः॑ । रु॒चा॒नाः । अनु॑ । स्व॒धाम् । आयु॑धैः । यच्छ॑मानाः ॥

Padapatha Devanagari Nonaccented

अंसेषु । आ । मरुतः । खादयः । वः । वक्षःऽसु । रुक्माः । उपऽशिश्रियाणाः ।

वि । विऽद्युतः । न । वृष्टिऽभिः । रुचानाः । अनु । स्वधाम् । आयुधैः । यच्छमानाः ॥

Padapatha Transcription Accented

áṃseṣu ǀ ā́ ǀ marutaḥ ǀ khādáyaḥ ǀ vaḥ ǀ vákṣaḥ-su ǀ rukmā́ḥ ǀ upa-śiśriyāṇā́ḥ ǀ

ví ǀ vi-dyútaḥ ǀ ná ǀ vṛṣṭí-bhiḥ ǀ rucānā́ḥ ǀ ánu ǀ svadhā́m ǀ ā́yudhaiḥ ǀ yácchamānāḥ ǁ

Padapatha Transcription Nonaccented

aṃseṣu ǀ ā ǀ marutaḥ ǀ khādayaḥ ǀ vaḥ ǀ vakṣaḥ-su ǀ rukmāḥ ǀ upa-śiśriyāṇāḥ ǀ

vi ǀ vi-dyutaḥ ǀ na ǀ vṛṣṭi-bhiḥ ǀ rucānāḥ ǀ anu ǀ svadhām ǀ āyudhaiḥ ǀ yacchamānāḥ ǁ

07.056.14   (Mandala. Sukta. Rik)

5.4.24.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र बु॒ध्न्या॑ व ईरते॒ महां॑सि॒ प्र नामा॑नि प्रयज्यवस्तिरध्वं ।

स॒ह॒स्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒धीयं॑ मरुतो जुषध्वं ॥

Samhita Devanagari Nonaccented

प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वं ।

सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वं ॥

Samhita Transcription Accented

prá budhnyā́ va īrate máhāṃsi prá nā́māni prayajyavastiradhvam ǀ

sahasríyam dámyam bhāgámetám gṛhamedhī́yam maruto juṣadhvam ǁ

Samhita Transcription Nonaccented

pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavastiradhvam ǀ

sahasriyam damyam bhāgametam gṛhamedhīyam maruto juṣadhvam ǁ

Padapatha Devanagari Accented

प्र । बु॒ध्न्या॑ । वः॒ । ई॒र॒ते॒ । महां॑सि । प्र । नामा॑नि । प्र॒ऽय॒ज्य॒वः॒ । ति॒र॒ध्व॒म् ।

स॒ह॒स्रिय॑म् । दम्य॑म् । भा॒गम् । ए॒तम् । गृ॒ह॒ऽमे॒धीय॑म् । म॒रु॒तः॒ । जु॒ष॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

प्र । बुध्न्या । वः । ईरते । महांसि । प्र । नामानि । प्रऽयज्यवः । तिरध्वम् ।

सहस्रियम् । दम्यम् । भागम् । एतम् । गृहऽमेधीयम् । मरुतः । जुषध्वम् ॥

Padapatha Transcription Accented

prá ǀ budhnyā́ ǀ vaḥ ǀ īrate ǀ máhāṃsi ǀ prá ǀ nā́māni ǀ pra-yajyavaḥ ǀ tiradhvam ǀ

sahasríyam ǀ dámyam ǀ bhāgám ǀ etám ǀ gṛha-medhī́yam ǀ marutaḥ ǀ juṣadhvam ǁ

Padapatha Transcription Nonaccented

pra ǀ budhnyā ǀ vaḥ ǀ īrate ǀ mahāṃsi ǀ pra ǀ nāmāni ǀ pra-yajyavaḥ ǀ tiradhvam ǀ

sahasriyam ǀ damyam ǀ bhāgam ǀ etam ǀ gṛha-medhīyam ǀ marutaḥ ǀ juṣadhvam ǁ

07.056.15   (Mandala. Sukta. Rik)

5.4.24.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदि॑ स्तु॒तस्य॑ मरुतो अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी॑मन् ।

म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा॑वा ॥

Samhita Devanagari Nonaccented

यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् ।

मक्षू रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदरावा ॥

Samhita Transcription Accented

yádi stutásya maruto adhīthétthā́ víprasya vājíno hávīman ǀ

makṣū́ rāyáḥ suvī́ryasya dāta nū́ cidyámanyá ādábhadárāvā ǁ

Samhita Transcription Nonaccented

yadi stutasya maruto adhīthetthā viprasya vājino havīman ǀ

makṣū rāyaḥ suvīryasya dāta nū cidyamanya ādabhadarāvā ǁ

Padapatha Devanagari Accented

यदि॑ । स्तु॒तस्य॑ । म॒रु॒तः॒ । अ॒धि॒ऽइ॒थ । इ॒त्था । विप्र॑स्य । वा॒जिनः॑ । हवी॑मन् ।

म॒क्षु । रा॒यः । सु॒ऽवीर्य॑स्य । दा॒त॒ । नु । चि॒त् । यम् । अ॒न्यः । आ॒ऽदभ॑त् । अरा॑वा ॥

Padapatha Devanagari Nonaccented

यदि । स्तुतस्य । मरुतः । अधिऽइथ । इत्था । विप्रस्य । वाजिनः । हवीमन् ।

मक्षु । रायः । सुऽवीर्यस्य । दात । नु । चित् । यम् । अन्यः । आऽदभत् । अरावा ॥

Padapatha Transcription Accented

yádi ǀ stutásya ǀ marutaḥ ǀ adhi-ithá ǀ itthā́ ǀ víprasya ǀ vājínaḥ ǀ hávīman ǀ

makṣú ǀ rāyáḥ ǀ su-vī́ryasya ǀ dāta ǀ nú ǀ cit ǀ yám ǀ anyáḥ ǀ ā-dábhat ǀ árāvā ǁ

Padapatha Transcription Nonaccented

yadi ǀ stutasya ǀ marutaḥ ǀ adhi-itha ǀ itthā ǀ viprasya ǀ vājinaḥ ǀ havīman ǀ

makṣu ǀ rāyaḥ ǀ su-vīryasya ǀ dāta ǀ nu ǀ cit ǀ yam ǀ anyaḥ ǀ ā-dabhat ǀ arāvā ǁ

07.056.16   (Mandala. Sukta. Rik)

5.4.25.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्या॑सो॒ न ये म॒रुतः॒ स्वंचो॑ यक्ष॒दृशो॒ न शु॒भयं॑त॒ मर्याः॑ ।

ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिनः॑ पयो॒धाः ॥

Samhita Devanagari Nonaccented

अत्यासो न ये मरुतः स्वंचो यक्षदृशो न शुभयंत मर्याः ।

ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥

Samhita Transcription Accented

átyāso ná yé marútaḥ sváñco yakṣadṛ́śo ná śubháyanta máryāḥ ǀ

té harmyeṣṭhā́ḥ śíśavo ná śubhrā́ vatsā́so ná prakrīḷínaḥ payodhā́ḥ ǁ

Samhita Transcription Nonaccented

atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ ǀ

te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḷinaḥ payodhāḥ ǁ

Padapatha Devanagari Accented

अत्या॑सः । न । ये । म॒रुतः॑ । सु॒ऽअञ्चः॑ । य॒क्ष॒ऽदृशः॑ । न । शु॒भय॑न्त । मर्याः॑ ।

ते । ह॒र्म्ये॒ऽस्थाः । शिश॑वः । न । शु॒भ्राः । व॒त्सासः॑ । न । प्र॒ऽक्री॒ळिनः॑ । प॒यः॒ऽधाः ॥

Padapatha Devanagari Nonaccented

अत्यासः । न । ये । मरुतः । सुऽअञ्चः । यक्षऽदृशः । न । शुभयन्त । मर्याः ।

ते । हर्म्येऽस्थाः । शिशवः । न । शुभ्राः । वत्सासः । न । प्रऽक्रीळिनः । पयःऽधाः ॥

Padapatha Transcription Accented

átyāsaḥ ǀ ná ǀ yé ǀ marútaḥ ǀ su-áñcaḥ ǀ yakṣa-dṛ́śaḥ ǀ ná ǀ śubháyanta ǀ máryāḥ ǀ

té ǀ harmye-sthā́ḥ ǀ śíśavaḥ ǀ ná ǀ śubhrā́ḥ ǀ vatsā́saḥ ǀ ná ǀ pra-krīḷínaḥ ǀ payaḥ-dhā́ḥ ǁ

Padapatha Transcription Nonaccented

atyāsaḥ ǀ na ǀ ye ǀ marutaḥ ǀ su-añcaḥ ǀ yakṣa-dṛśaḥ ǀ na ǀ śubhayanta ǀ maryāḥ ǀ

te ǀ harmye-sthāḥ ǀ śiśavaḥ ǀ na ǀ śubhrāḥ ǀ vatsāsaḥ ǀ na ǀ pra-krīḷinaḥ ǀ payaḥ-dhāḥ ǁ

07.056.17   (Mandala. Sukta. Rik)

5.4.25.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द॒श॒स्यंतो॑ नो म॒रुतो॑ मृळंतु वरिव॒स्यंतो॒ रोद॑सी सु॒मेके॑ ।

आ॒रे गो॒हा नृ॒हा व॒धो वो॑ अस्तु सु॒म्नेभि॑र॒स्मे व॑सवो नमध्वं ॥

Samhita Devanagari Nonaccented

दशस्यंतो नो मरुतो मृळंतु वरिवस्यंतो रोदसी सुमेके ।

आरे गोहा नृहा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वं ॥

Samhita Transcription Accented

daśasyánto no marúto mṛḷantu varivasyánto ródasī suméke ǀ

āré gohā́ nṛhā́ vadhó vo astu sumnébhirasmé vasavo namadhvam ǁ

Samhita Transcription Nonaccented

daśasyanto no maruto mṛḷantu varivasyanto rodasī sumeke ǀ

āre gohā nṛhā vadho vo astu sumnebhirasme vasavo namadhvam ǁ

Padapatha Devanagari Accented

द॒श॒स्यन्तः॑ । नः॒ । म॒रुतः॑ । मृ॒ळ॒न्तु॒ । व॒रि॒व॒स्यन्तः॑ । रोद॑सी॒ इति॑ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ ।

आ॒रे । गो॒ऽहा । नृ॒ऽहा । व॒धः । वः॒ । अ॒स्तु॒ । सु॒म्नेभिः॑ । अ॒स्मे इति॑ । व॒स॒वः॒ । न॒म॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

दशस्यन्तः । नः । मरुतः । मृळन्तु । वरिवस्यन्तः । रोदसी इति । सुमेके इति सुऽमेके ।

आरे । गोऽहा । नृऽहा । वधः । वः । अस्तु । सुम्नेभिः । अस्मे इति । वसवः । नमध्वम् ॥

Padapatha Transcription Accented

daśasyántaḥ ǀ naḥ ǀ marútaḥ ǀ mṛḷantu ǀ varivasyántaḥ ǀ ródasī íti ǀ suméke íti su-méke ǀ

āré ǀ go-hā́ ǀ nṛ-hā́ ǀ vadháḥ ǀ vaḥ ǀ astu ǀ sumnébhiḥ ǀ asmé íti ǀ vasavaḥ ǀ namadhvam ǁ

Padapatha Transcription Nonaccented

daśasyantaḥ ǀ naḥ ǀ marutaḥ ǀ mṛḷantu ǀ varivasyantaḥ ǀ rodasī iti ǀ sumeke iti su-meke ǀ

āre ǀ go-hā ǀ nṛ-hā ǀ vadhaḥ ǀ vaḥ ǀ astu ǀ sumnebhiḥ ǀ asme iti ǀ vasavaḥ ǀ namadhvam ǁ

07.056.18   (Mandala. Sukta. Rik)

5.4.25.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वो॒ होता॑ जोहवीति स॒त्तः स॒त्राचीं॑ रा॒तिं म॑रुतो गृणा॒नः ।

य ईव॑तो वृषणो॒ अस्ति॑ गो॒पाः सो अद्व॑यावी हवते व उ॒क्थैः ॥

Samhita Devanagari Nonaccented

आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः ।

य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥

Samhita Transcription Accented

ā́ vo hótā johavīti sattáḥ satrā́cīm rātím maruto gṛṇānáḥ ǀ

yá ī́vato vṛṣaṇo ásti gopā́ḥ só ádvayāvī havate va uktháiḥ ǁ

Samhita Transcription Nonaccented

ā vo hotā johavīti sattaḥ satrācīm rātim maruto gṛṇānaḥ ǀ

ya īvato vṛṣaṇo asti gopāḥ so advayāvī havate va ukthaiḥ ǁ

Padapatha Devanagari Accented

आ । वः॒ । होता॑ । जो॒ह॒वी॒ति॒ । स॒त्तः । स॒त्राची॑ । रा॒तिम् । म॒रु॒तः॒ । गृ॒णा॒नः ।

यः । ईव॑तः । वृ॒ष॒णः॒ । अस्ति॑ । गो॒पाः । सः । अद्व॑यावी । ह॒व॒ते॒ । वः॒ । उ॒क्थैः ॥

Padapatha Devanagari Nonaccented

आ । वः । होता । जोहवीति । सत्तः । सत्राची । रातिम् । मरुतः । गृणानः ।

यः । ईवतः । वृषणः । अस्ति । गोपाः । सः । अद्वयावी । हवते । वः । उक्थैः ॥

Padapatha Transcription Accented

ā́ ǀ vaḥ ǀ hótā ǀ johavīti ǀ sattáḥ ǀ satrā́cī ǀ rātím ǀ marutaḥ ǀ gṛṇānáḥ ǀ

yáḥ ǀ ī́vataḥ ǀ vṛṣaṇaḥ ǀ ásti ǀ gopā́ḥ ǀ sáḥ ǀ ádvayāvī ǀ havate ǀ vaḥ ǀ uktháiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ vaḥ ǀ hotā ǀ johavīti ǀ sattaḥ ǀ satrācī ǀ rātim ǀ marutaḥ ǀ gṛṇānaḥ ǀ

yaḥ ǀ īvataḥ ǀ vṛṣaṇaḥ ǀ asti ǀ gopāḥ ǀ saḥ ǀ advayāvī ǀ havate ǀ vaḥ ǀ ukthaiḥ ǁ

07.056.19   (Mandala. Sukta. Rik)

5.4.25.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे तु॒रं म॒रुतो॑ रामयंती॒मे सहः॒ सह॑स॒ आ न॑मंति ।

इ॒मे शंसं॑ वनुष्य॒तो नि पां॑ति गु॒रु द्वेषो॒ अर॑रुषे दधंति ॥

Samhita Devanagari Nonaccented

इमे तुरं मरुतो रामयंतीमे सहः सहस आ नमंति ।

इमे शंसं वनुष्यतो नि पांति गुरु द्वेषो अररुषे दधंति ॥

Samhita Transcription Accented

imé turám marúto rāmayantīmé sáhaḥ sáhasa ā́ namanti ǀ

imé śáṃsam vanuṣyató ní pānti gurú dvéṣo áraruṣe dadhanti ǁ

Samhita Transcription Nonaccented

ime turam maruto rāmayantīme sahaḥ sahasa ā namanti ǀ

ime śaṃsam vanuṣyato ni pānti guru dveṣo araruṣe dadhanti ǁ

Padapatha Devanagari Accented

इ॒मे । तु॒रम् । म॒रुतः॑ । र॒म॒य॒न्ति॒ । इ॒मे । सहः॑ । सह॑सः । आ । न॒म॒न्ति॒ ।

इ॒मे । शंस॑म् । व॒नु॒ष्य॒तः । नि । पा॒न्ति॒ । गु॒रु । द्वेषः॑ । अर॑रुषे । द॒ध॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

इमे । तुरम् । मरुतः । रमयन्ति । इमे । सहः । सहसः । आ । नमन्ति ।

इमे । शंसम् । वनुष्यतः । नि । पान्ति । गुरु । द्वेषः । अररुषे । दधन्ति ॥

Padapatha Transcription Accented

imé ǀ turám ǀ marútaḥ ǀ ramayanti ǀ imé ǀ sáhaḥ ǀ sáhasaḥ ǀ ā́ ǀ namanti ǀ

imé ǀ śáṃsam ǀ vanuṣyatáḥ ǀ ní ǀ pānti ǀ gurú ǀ dvéṣaḥ ǀ áraruṣe ǀ dadhanti ǁ

Padapatha Transcription Nonaccented

ime ǀ turam ǀ marutaḥ ǀ ramayanti ǀ ime ǀ sahaḥ ǀ sahasaḥ ǀ ā ǀ namanti ǀ

ime ǀ śaṃsam ǀ vanuṣyataḥ ǀ ni ǀ pānti ǀ guru ǀ dveṣaḥ ǀ araruṣe ǀ dadhanti ǁ

07.056.20   (Mandala. Sukta. Rik)

5.4.25.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे र॒ध्रं चि॑न्म॒रुतो॑ जुनंति॒ भृमिं॑ चि॒द्यथा॒ वस॑वो जु॒षंत॑ ।

अप॑ बाधध्वं वृषण॒स्तमां॑सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ॥

Samhita Devanagari Nonaccented

इमे रध्रं चिन्मरुतो जुनंति भृमिं चिद्यथा वसवो जुषंत ।

अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे ॥

Samhita Transcription Accented

imé radhrám cinmarúto junanti bhṛ́mim cidyáthā vásavo juṣánta ǀ

ápa bādhadhvam vṛṣaṇastámāṃsi dhattá víśvam tánayam tokámasmé ǁ

Samhita Transcription Nonaccented

ime radhram cinmaruto junanti bhṛmim cidyathā vasavo juṣanta ǀ

apa bādhadhvam vṛṣaṇastamāṃsi dhatta viśvam tanayam tokamasme ǁ

Padapatha Devanagari Accented

इ॒मे । र॒ध्रम् । चि॒त् । म॒रुतः॑ । जु॒न॒न्ति॒ । भृमि॑म् । चि॒त् । यथा॑ । वस॑वः । जु॒षन्त॑ ।

अप॑ । बा॒ध॒ध्व॒म् । वृ॒ष॒णः॒ । तमां॑सि । ध॒त्त । विश्व॑म् । तन॑यम् । तो॒कम् । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

इमे । रध्रम् । चित् । मरुतः । जुनन्ति । भृमिम् । चित् । यथा । वसवः । जुषन्त ।

अप । बाधध्वम् । वृषणः । तमांसि । धत्त । विश्वम् । तनयम् । तोकम् । अस्मे इति ॥

Padapatha Transcription Accented

imé ǀ radhrám ǀ cit ǀ marútaḥ ǀ junanti ǀ bhṛ́mim ǀ cit ǀ yáthā ǀ vásavaḥ ǀ juṣánta ǀ

ápa ǀ bādhadhvam ǀ vṛṣaṇaḥ ǀ támāṃsi ǀ dhattá ǀ víśvam ǀ tánayam ǀ tokám ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

ime ǀ radhram ǀ cit ǀ marutaḥ ǀ junanti ǀ bhṛmim ǀ cit ǀ yathā ǀ vasavaḥ ǀ juṣanta ǀ

apa ǀ bādhadhvam ǀ vṛṣaṇaḥ ǀ tamāṃsi ǀ dhatta ǀ viśvam ǀ tanayam ǀ tokam ǀ asme iti ǁ

07.056.21   (Mandala. Sukta. Rik)

5.4.26.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा वो॑ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे ।

आ नः॑ स्पा॒र्हे भ॑जतना वस॒व्ये॒३॒॑ यदीं॑ सुजा॒तं वृ॑षणो वो॒ अस्ति॑ ॥

Samhita Devanagari Nonaccented

मा वो दात्रान्मरुतो निरराम मा पश्चाद्दघ्म रथ्यो विभागे ।

आ नः स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति ॥

Samhita Transcription Accented

mā́ vo dātrā́nmaruto nírarāma mā́ paścā́ddaghma rathyo vibhāgé ǀ

ā́ naḥ spārhé bhajatanā vasavyé yádīm sujātám vṛṣaṇo vo ásti ǁ

Samhita Transcription Nonaccented

mā vo dātrānmaruto nirarāma mā paścāddaghma rathyo vibhāge ǀ

ā naḥ spārhe bhajatanā vasavye yadīm sujātam vṛṣaṇo vo asti ǁ

Padapatha Devanagari Accented

मा । वः॒ । दा॒त्रात् । म॒रु॒तः॒ । निः । अ॒रा॒म॒ । मा । प॒श्चात् । द॒घ्म॒ । र॒थ्यः॒ । वि॒ऽभा॒गे ।

आ । नः॒ । स्पा॒र्हे । भ॒ज॒त॒न॒ । व॒स॒व्ये॑ । यत् । ई॒म् । सु॒ऽजा॒तम् । वृ॒ष॒णः॒ । वः॒ । अस्ति॑ ॥

Padapatha Devanagari Nonaccented

मा । वः । दात्रात् । मरुतः । निः । अराम । मा । पश्चात् । दघ्म । रथ्यः । विऽभागे ।

आ । नः । स्पार्हे । भजतन । वसव्ये । यत् । ईम् । सुऽजातम् । वृषणः । वः । अस्ति ॥

Padapatha Transcription Accented

mā́ ǀ vaḥ ǀ dātrā́t ǀ marutaḥ ǀ níḥ ǀ arāma ǀ mā́ ǀ paścā́t ǀ daghma ǀ rathyaḥ ǀ vi-bhāgé ǀ

ā́ ǀ naḥ ǀ spārhé ǀ bhajatana ǀ vasavyé ǀ yát ǀ īm ǀ su-jātám ǀ vṛṣaṇaḥ ǀ vaḥ ǀ ásti ǁ

Padapatha Transcription Nonaccented

mā ǀ vaḥ ǀ dātrāt ǀ marutaḥ ǀ niḥ ǀ arāma ǀ mā ǀ paścāt ǀ daghma ǀ rathyaḥ ǀ vi-bhāge ǀ

ā ǀ naḥ ǀ spārhe ǀ bhajatana ǀ vasavye ǀ yat ǀ īm ǀ su-jātam ǀ vṛṣaṇaḥ ǀ vaḥ ǀ asti ǁ

07.056.22   (Mandala. Sukta. Rik)

5.4.26.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं यद्धनं॑त म॒न्युभि॒र्जना॑सः॒ शूरा॑ य॒ह्वीष्वोष॑धीषु वि॒क्षु ।

अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो॑ भूत॒ पृत॑नास्व॒र्यः ॥

Samhita Devanagari Nonaccented

सं यद्धनंत मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु ।

अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ॥

Samhita Transcription Accented

sám yáddhánanta manyúbhirjánāsaḥ śū́rā yahvī́ṣvóṣadhīṣu vikṣú ǀ

ádha smā no maruto rudriyāsastrātā́ro bhūta pṛ́tanāsvaryáḥ ǁ

Samhita Transcription Nonaccented

sam yaddhananta manyubhirjanāsaḥ śūrā yahvīṣvoṣadhīṣu vikṣu ǀ

adha smā no maruto rudriyāsastrātāro bhūta pṛtanāsvaryaḥ ǁ

Padapatha Devanagari Accented

सम् । यत् । हन॑न्त । म॒न्युऽभिः॑ । जना॑सः । शूराः॑ । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु ।

अध॑ । स्म॒ । नः॒ । म॒रु॒तः॒ । रु॒द्रि॒या॒सः॒ । त्रा॒तारः॑ । भू॒त॒ । पृत॑नासु । अ॒र्यः ॥

Padapatha Devanagari Nonaccented

सम् । यत् । हनन्त । मन्युऽभिः । जनासः । शूराः । यह्वीषु । ओषधीषु । विक्षु ।

अध । स्म । नः । मरुतः । रुद्रियासः । त्रातारः । भूत । पृतनासु । अर्यः ॥

Padapatha Transcription Accented

sám ǀ yát ǀ hánanta ǀ manyú-bhiḥ ǀ jánāsaḥ ǀ śū́rāḥ ǀ yahvī́ṣu ǀ óṣadhīṣu ǀ vikṣú ǀ

ádha ǀ sma ǀ naḥ ǀ marutaḥ ǀ rudriyāsaḥ ǀ trātā́raḥ ǀ bhūta ǀ pṛ́tanāsu ǀ aryáḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ yat ǀ hananta ǀ manyu-bhiḥ ǀ janāsaḥ ǀ śūrāḥ ǀ yahvīṣu ǀ oṣadhīṣu ǀ vikṣu ǀ

adha ǀ sma ǀ naḥ ǀ marutaḥ ǀ rudriyāsaḥ ǀ trātāraḥ ǀ bhūta ǀ pṛtanāsu ǀ aryaḥ ǁ

07.056.23   (Mandala. Sukta. Rik)

5.4.26.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूरि॑ चक्र मरुतः॒ पित्र्या॑ण्यु॒क्थानि॒ या वः॑ श॒स्यंते॑ पु॒रा चि॑त् ।

म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा॑ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा॑ ॥

Samhita Devanagari Nonaccented

भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यंते पुरा चित् ।

मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा ॥

Samhita Transcription Accented

bhū́ri cakra marutaḥ pítryāṇyukthā́ni yā́ vaḥ śasyánte purā́ cit ǀ

marúdbhirugráḥ pṛ́tanāsu sā́ḷhā marúdbhirítsánitā vā́jamárvā ǁ

Samhita Transcription Nonaccented

bhūri cakra marutaḥ pitryāṇyukthāni yā vaḥ śasyante purā cit ǀ

marudbhirugraḥ pṛtanāsu sāḷhā marudbhiritsanitā vājamarvā ǁ

Padapatha Devanagari Accented

भूरि॑ । च॒क्र॒ । म॒रु॒तः॒ । पित्र्या॑णि । उ॒क्थानि॑ । या । वः॒ । श॒स्यन्ते॑ । पु॒रा । चि॒त् ।

म॒रुत्ऽभिः॑ । उ॒ग्रः । पृत॑नासु । साळ्हा॑ । म॒रुत्ऽभिः॑ । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥

Padapatha Devanagari Nonaccented

भूरि । चक्र । मरुतः । पित्र्याणि । उक्थानि । या । वः । शस्यन्ते । पुरा । चित् ।

मरुत्ऽभिः । उग्रः । पृतनासु । साळ्हा । मरुत्ऽभिः । इत् । सनिता । वाजम् । अर्वा ॥

Padapatha Transcription Accented

bhū́ri ǀ cakra ǀ marutaḥ ǀ pítryāṇi ǀ ukthā́ni ǀ yā́ ǀ vaḥ ǀ śasyánte ǀ purā́ ǀ cit ǀ

marút-bhiḥ ǀ ugráḥ ǀ pṛ́tanāsu ǀ sā́ḷhā ǀ marút-bhiḥ ǀ ít ǀ sánitā ǀ vā́jam ǀ árvā ǁ

Padapatha Transcription Nonaccented

bhūri ǀ cakra ǀ marutaḥ ǀ pitryāṇi ǀ ukthāni ǀ yā ǀ vaḥ ǀ śasyante ǀ purā ǀ cit ǀ

marut-bhiḥ ǀ ugraḥ ǀ pṛtanāsu ǀ sāḷhā ǀ marut-bhiḥ ǀ it ǀ sanitā ǀ vājam ǀ arvā ǁ

07.056.24   (Mandala. Sukta. Rik)

5.4.26.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना॑नां॒ यो असु॑रो विध॒र्ता ।

अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको॑ अ॒भि वः॑ स्याम ॥

Samhita Devanagari Nonaccented

अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता ।

अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम ॥

Samhita Transcription Accented

asmé vīró marutaḥ śuṣmyástu jánānām yó ásuro vidhartā́ ǀ

apó yéna sukṣitáye táremā́dha svámóko abhí vaḥ syāma ǁ

Samhita Transcription Nonaccented

asme vīro marutaḥ śuṣmyastu janānām yo asuro vidhartā ǀ

apo yena sukṣitaye taremādha svamoko abhi vaḥ syāma ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । वी॒रः । म॒रु॒तः॒ । शु॒ष्मी । अ॒स्तु॒ । जना॑नाम् । यः । असु॑रः । वि॒ऽध॒र्ता ।

अ॒पः । येन॑ । सु॒ऽक्षि॒तये॑ । तरे॑म । अध॑ । स्वम् । ओकः॑ । अ॒भि । वः॒ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

अस्मे इति । वीरः । मरुतः । शुष्मी । अस्तु । जनानाम् । यः । असुरः । विऽधर्ता ।

अपः । येन । सुऽक्षितये । तरेम । अध । स्वम् । ओकः । अभि । वः । स्याम ॥

Padapatha Transcription Accented

asmé íti ǀ vīráḥ ǀ marutaḥ ǀ śuṣmī́ ǀ astu ǀ jánānām ǀ yáḥ ǀ ásuraḥ ǀ vi-dhartā́ ǀ

apáḥ ǀ yéna ǀ su-kṣitáye ǀ tárema ǀ ádha ǀ svám ǀ ókaḥ ǀ abhí ǀ vaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

asme iti ǀ vīraḥ ǀ marutaḥ ǀ śuṣmī ǀ astu ǀ janānām ǀ yaḥ ǀ asuraḥ ǀ vi-dhartā ǀ

apaḥ ǀ yena ǀ su-kṣitaye ǀ tarema ǀ adha ǀ svam ǀ okaḥ ǀ abhi ǀ vaḥ ǀ syāma ǁ

07.056.25   (Mandala. Sukta. Rik)

5.4.26.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्न॒ इंद्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषंत ।

शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

तन्न इंद्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषंत ।

शर्मन्त्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

tánna índro váruṇo mitró agnírā́pa óṣadhīrvaníno juṣanta ǀ

śármantsyāma marútāmupásthe yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

tanna indro varuṇo mitro agnirāpa oṣadhīrvanino juṣanta ǀ

śarmantsyāma marutāmupasthe yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

तत् । नः॒ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । आपः॑ । ओष॑धीः । व॒निनः॑ । जु॒ष॒न्त॒ ।

शर्म॑न् । स्या॒म॒ । म॒रुता॑म् । उ॒पऽस्थे॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

तत् । नः । इन्द्रः । वरुणः । मित्रः । अग्निः । आपः । ओषधीः । वनिनः । जुषन्त ।

शर्मन् । स्याम । मरुताम् । उपऽस्थे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ ā́paḥ ǀ óṣadhīḥ ǀ vanínaḥ ǀ juṣanta ǀ

śárman ǀ syāma ǀ marútām ǀ upá-sthe ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ āpaḥ ǀ oṣadhīḥ ǀ vaninaḥ ǀ juṣanta ǀ

śarman ǀ syāma ǀ marutām ǀ upa-sthe ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ