SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 57

 

1. Info

To:    maruts
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (3, 5-7); triṣṭup (2, 4); virāṭtrisṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.057.01   (Mandala. Sukta. Rik)

5.4.27.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदंति ।

ये रे॒जयं॑ति॒ रोद॑सी चिदु॒र्वी पिन्वं॒त्युत्सं॒ यदया॑सुरु॒ग्राः ॥

Samhita Devanagari Nonaccented

मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदंति ।

ये रेजयंति रोदसी चिदुर्वी पिन्वंत्युत्सं यदयासुरुग्राः ॥

Samhita Transcription Accented

mádhvo vo nā́ma mā́rutam yajatrāḥ prá yajñéṣu śávasā madanti ǀ

yé rejáyanti ródasī cidurvī́ pínvantyútsam yádáyāsurugrā́ḥ ǁ

Samhita Transcription Nonaccented

madhvo vo nāma mārutam yajatrāḥ pra yajñeṣu śavasā madanti ǀ

ye rejayanti rodasī cidurvī pinvantyutsam yadayāsurugrāḥ ǁ

Padapatha Devanagari Accented

मध्वः॑ । वः॒ । नाम॑ । मारु॑तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ ।

ये । रे॒जय॑न्ति । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । पिन्व॑न्ति । उत्स॑म् । यत् । अया॑सुः । उ॒ग्राः ॥

Padapatha Devanagari Nonaccented

मध्वः । वः । नाम । मारुतम् । यजत्राः । प्र । यज्ञेषु । शवसा । मदन्ति ।

ये । रेजयन्ति । रोदसी इति । चित् । उर्वी इति । पिन्वन्ति । उत्सम् । यत् । अयासुः । उग्राः ॥

Padapatha Transcription Accented

mádhvaḥ ǀ vaḥ ǀ nā́ma ǀ mā́rutam ǀ yajatrāḥ ǀ prá ǀ yajñéṣu ǀ śávasā ǀ madanti ǀ

yé ǀ rejáyanti ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ pínvanti ǀ útsam ǀ yát ǀ áyāsuḥ ǀ ugrā́ḥ ǁ

Padapatha Transcription Nonaccented

madhvaḥ ǀ vaḥ ǀ nāma ǀ mārutam ǀ yajatrāḥ ǀ pra ǀ yajñeṣu ǀ śavasā ǀ madanti ǀ

ye ǀ rejayanti ǀ rodasī iti ǀ cit ǀ urvī iti ǀ pinvanti ǀ utsam ǀ yat ǀ ayāsuḥ ǀ ugrāḥ ǁ

07.057.02   (Mandala. Sukta. Rik)

5.4.27.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णंतं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ ।

अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥

Samhita Devanagari Nonaccented

निचेतारो हि मरुतो गृणंतं प्रणेतारो यजमानस्य मन्म ।

अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥

Samhita Transcription Accented

nicetā́ro hí marúto gṛṇántam praṇetā́ro yájamānasya mánma ǀ

asmā́kamadyá vidátheṣu barhírā́ vītáye sadata pipriyāṇā́ḥ ǁ

Samhita Transcription Nonaccented

nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma ǀ

asmākamadya vidatheṣu barhirā vītaye sadata pipriyāṇāḥ ǁ

Padapatha Devanagari Accented

नि॒ऽचे॒तारः॑ । हि । म॒रुतः॑ । गृ॒णन्त॑म् । प्र॒ऽने॒तारः॑ । यज॑मानस्य । मन्म॑ ।

अ॒स्माक॑म् । अ॒द्य । वि॒दथे॑षु । ब॒र्हिः । आ । वी॒तये॑ । स॒द॒त॒ । पि॒प्रि॒या॒णाः ॥

Padapatha Devanagari Nonaccented

निऽचेतारः । हि । मरुतः । गृणन्तम् । प्रऽनेतारः । यजमानस्य । मन्म ।

अस्माकम् । अद्य । विदथेषु । बर्हिः । आ । वीतये । सदत । पिप्रियाणाः ॥

Padapatha Transcription Accented

ni-cetā́raḥ ǀ hí ǀ marútaḥ ǀ gṛṇántam ǀ pra-netā́raḥ ǀ yájamānasya ǀ mánma ǀ

asmā́kam ǀ adyá ǀ vidátheṣu ǀ barhíḥ ǀ ā́ ǀ vītáye ǀ sadata ǀ pipriyāṇā́ḥ ǁ

Padapatha Transcription Nonaccented

ni-cetāraḥ ǀ hi ǀ marutaḥ ǀ gṛṇantam ǀ pra-netāraḥ ǀ yajamānasya ǀ manma ǀ

asmākam ǀ adya ǀ vidatheṣu ǀ barhiḥ ǀ ā ǀ vītaye ǀ sadata ǀ pipriyāṇāḥ ǁ

07.057.03   (Mandala. Sukta. Rik)

5.4.27.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राजं॑ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ ।

आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नमं॒ज्यं॑जते शु॒भे कं ॥

Samhita Devanagari Nonaccented

नैतावदन्ये मरुतो यथेमे भ्राजंते रुक्मैरायुधैस्तनूभिः ।

आ रोदसी विश्वपिशः पिशानाः समानमंज्यंजते शुभे कं ॥

Samhita Transcription Accented

náitā́vadanyé marúto yáthemé bhrā́jante rukmáirā́yudhaistanū́bhiḥ ǀ

ā́ ródasī viśvapíśaḥ piśānā́ḥ samānámañjyáñjate śubhé kám ǁ

Samhita Transcription Nonaccented

naitāvadanye maruto yatheme bhrājante rukmairāyudhaistanūbhiḥ ǀ

ā rodasī viśvapiśaḥ piśānāḥ samānamañjyañjate śubhe kam ǁ

Padapatha Devanagari Accented

न । ए॒ताव॑त् । अ॒न्ये । म॒रुतः॑ । यथा॑ । इ॒मे । भ्राज॑न्ते । रु॒क्मैः । आयु॑धैः । त॒नूभिः॑ ।

आ । रोद॑सी॒ इति॑ । वि॒श्व॒ऽपिशः॑ । पि॒शा॒नाः । स॒मा॒नम् । अ॒ञ्जि । अ॒ञ्ज॒ते॒ । शु॒भे । कम् ॥

Padapatha Devanagari Nonaccented

न । एतावत् । अन्ये । मरुतः । यथा । इमे । भ्राजन्ते । रुक्मैः । आयुधैः । तनूभिः ।

आ । रोदसी इति । विश्वऽपिशः । पिशानाः । समानम् । अञ्जि । अञ्जते । शुभे । कम् ॥

Padapatha Transcription Accented

ná ǀ etā́vat ǀ anyé ǀ marútaḥ ǀ yáthā ǀ imé ǀ bhrā́jante ǀ rukmáiḥ ǀ ā́yudhaiḥ ǀ tanū́bhiḥ ǀ

ā́ ǀ ródasī íti ǀ viśva-píśaḥ ǀ piśānā́ḥ ǀ samānám ǀ añjí ǀ añjate ǀ śubhé ǀ kám ǁ

Padapatha Transcription Nonaccented

na ǀ etāvat ǀ anye ǀ marutaḥ ǀ yathā ǀ ime ǀ bhrājante ǀ rukmaiḥ ǀ āyudhaiḥ ǀ tanūbhiḥ ǀ

ā ǀ rodasī iti ǀ viśva-piśaḥ ǀ piśānāḥ ǀ samānam ǀ añji ǀ añjate ǀ śubhe ǀ kam ǁ

07.057.04   (Mandala. Sukta. Rik)

5.4.27.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ।

मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥

Samhita Devanagari Nonaccented

ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम ।

मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥

Samhita Transcription Accented

ṛ́dhaksā́ vo maruto didyúdastu yádva ā́gaḥ puruṣátā kárāma ǀ

mā́ vastásyāmápi bhūmā yajatrā asmé vo astu sumatíścániṣṭhā ǁ

Samhita Transcription Nonaccented

ṛdhaksā vo maruto didyudastu yadva āgaḥ puruṣatā karāma ǀ

mā vastasyāmapi bhūmā yajatrā asme vo astu sumatiścaniṣṭhā ǁ

Padapatha Devanagari Accented

ऋध॑क् । सा । वः॒ । म॒रु॒तः॒ । दि॒द्युत् । अ॒स्तु॒ । यत् । वः॒ । आगः॑ । पु॒रु॒षता॑ । करा॑म ।

मा । वः॒ । तस्या॑म् । अपि॑ । भू॒म॒ । य॒ज॒त्राः॒ । अ॒स्मे इति॑ । वः॒ । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥

Padapatha Devanagari Nonaccented

ऋधक् । सा । वः । मरुतः । दिद्युत् । अस्तु । यत् । वः । आगः । पुरुषता । कराम ।

मा । वः । तस्याम् । अपि । भूम । यजत्राः । अस्मे इति । वः । अस्तु । सुऽमतिः । चनिष्ठा ॥

Padapatha Transcription Accented

ṛ́dhak ǀ sā́ ǀ vaḥ ǀ marutaḥ ǀ didyút ǀ astu ǀ yát ǀ vaḥ ǀ ā́gaḥ ǀ puruṣátā ǀ kárāma ǀ

mā́ ǀ vaḥ ǀ tásyām ǀ ápi ǀ bhūma ǀ yajatrāḥ ǀ asmé íti ǀ vaḥ ǀ astu ǀ su-matíḥ ǀ cániṣṭhā ǁ

Padapatha Transcription Nonaccented

ṛdhak ǀ sā ǀ vaḥ ǀ marutaḥ ǀ didyut ǀ astu ǀ yat ǀ vaḥ ǀ āgaḥ ǀ puruṣatā ǀ karāma ǀ

mā ǀ vaḥ ǀ tasyām ǀ api ǀ bhūma ǀ yajatrāḥ ǀ asme iti ǀ vaḥ ǀ astu ǀ su-matiḥ ǀ caniṣṭhā ǁ

07.057.05   (Mandala. Sukta. Rik)

5.4.27.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणंतानव॒द्यासः॒ शुच॑यः पाव॒काः ।

प्र णो॑ऽवत सुम॒तिभि॑र्यजत्राः॒ प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥

Samhita Devanagari Nonaccented

कृते चिदत्र मरुतो रणंतानवद्यासः शुचयः पावकाः ।

प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः ॥

Samhita Transcription Accented

kṛté cidátra marúto raṇantānavadyā́saḥ śúcayaḥ pāvakā́ḥ ǀ

prá ṇo’vata sumatíbhiryajatrāḥ prá vā́jebhistirata puṣyáse naḥ ǁ

Samhita Transcription Nonaccented

kṛte cidatra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ ǀ

pra ṇo’vata sumatibhiryajatrāḥ pra vājebhistirata puṣyase naḥ ǁ

Padapatha Devanagari Accented

कृ॒ते । चि॒त् । अत्र॑ । म॒रुतः॑ । र॒ण॒न्त॒ । अ॒न॒व॒द्यासः॑ । शुच॑यः । पा॒व॒काः ।

प्र । नः॒ । अ॒व॒त॒ । सु॒म॒तिऽभिः॑ । य॒ज॒त्राः॒ । प्र । वाजे॑भिः । ति॒र॒त॒ । पु॒ष्यसे॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

कृते । चित् । अत्र । मरुतः । रणन्त । अनवद्यासः । शुचयः । पावकाः ।

प्र । नः । अवत । सुमतिऽभिः । यजत्राः । प्र । वाजेभिः । तिरत । पुष्यसे । नः ॥

Padapatha Transcription Accented

kṛté ǀ cit ǀ átra ǀ marútaḥ ǀ raṇanta ǀ anavadyā́saḥ ǀ śúcayaḥ ǀ pāvakā́ḥ ǀ

prá ǀ naḥ ǀ avata ǀ sumatí-bhiḥ ǀ yajatrāḥ ǀ prá ǀ vā́jebhiḥ ǀ tirata ǀ puṣyáse ǀ naḥ ǁ

Padapatha Transcription Nonaccented

kṛte ǀ cit ǀ atra ǀ marutaḥ ǀ raṇanta ǀ anavadyāsaḥ ǀ śucayaḥ ǀ pāvakāḥ ǀ

pra ǀ naḥ ǀ avata ǀ sumati-bhiḥ ǀ yajatrāḥ ǀ pra ǀ vājebhiḥ ǀ tirata ǀ puṣyase ǀ naḥ ǁ

07.057.06   (Mandala. Sukta. Rik)

5.4.27.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यंतु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ ।

ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥

Samhita Devanagari Nonaccented

उत स्तुतासो मरुतो व्यंतु विश्वेभिर्नामभिर्नरो हवींषि ।

ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥

Samhita Transcription Accented

utá stutā́so marúto vyantu víśvebhirnā́mabhirnáro havī́ṃṣi ǀ

dádāta no amṛ́tasya prajā́yai jigṛtá rāyáḥ sūnṛ́tā maghā́ni ǁ

Samhita Transcription Nonaccented

uta stutāso maruto vyantu viśvebhirnāmabhirnaro havīṃṣi ǀ

dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni ǁ

Padapatha Devanagari Accented

उ॒त । स्तु॒तासः॑ । म॒रुतः॑ । व्य॒न्तु॒ । विश्वे॑भिः । नाम॑ऽभिः । नरः॑ । ह॒वींषि॑ ।

ददा॑त । नः॒ । अ॒मृत॑स्य । प्र॒ऽजायै॑ । जि॒गृ॒त । रा॒यः । सू॒नृता॑ । म॒घानि॑ ॥

Padapatha Devanagari Nonaccented

उत । स्तुतासः । मरुतः । व्यन्तु । विश्वेभिः । नामऽभिः । नरः । हवींषि ।

ददात । नः । अमृतस्य । प्रऽजायै । जिगृत । रायः । सूनृता । मघानि ॥

Padapatha Transcription Accented

utá ǀ stutā́saḥ ǀ marútaḥ ǀ vyantu ǀ víśvebhiḥ ǀ nā́ma-bhiḥ ǀ náraḥ ǀ havī́ṃṣi ǀ

dádāta ǀ naḥ ǀ amṛ́tasya ǀ pra-jā́yai ǀ jigṛtá ǀ rāyáḥ ǀ sūnṛ́tā ǀ maghā́ni ǁ

Padapatha Transcription Nonaccented

uta ǀ stutāsaḥ ǀ marutaḥ ǀ vyantu ǀ viśvebhiḥ ǀ nāma-bhiḥ ǀ naraḥ ǀ havīṃṣi ǀ

dadāta ǀ naḥ ǀ amṛtasya ǀ pra-jāyai ǀ jigṛta ǀ rāyaḥ ǀ sūnṛtā ǀ maghāni ǁ

07.057.07   (Mandala. Sukta. Rik)

5.4.27.07    (Ashtaka. Adhyaya. Varga. Rik)

07.04.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्त्स॒र्वता॑ता जिगात ।

ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धयं॑ति यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्त्सर्वताता जिगात ।

ये नस्त्मना शतिनो वर्धयंति यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ā́ stutā́so maruto víśva ūtī́ ácchā sūrī́ntsarvátātā jigāta ǀ

yé nastmánā śatíno vardháyanti yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ā stutāso maruto viśva ūtī acchā sūrīntsarvatātā jigāta ǀ

ye nastmanā śatino vardhayanti yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

आ । स्तु॒तासः॑ । म॒रु॒तः॒ । विश्वे॑ । ऊ॒ती । अच्छ॑ । सू॒रीन् । स॒र्वऽता॑ता । जि॒गा॒त॒ ।

ये । नः॒ । त्मना॑ । श॒तिनः॑ । व॒र्धय॑न्ति । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । स्तुतासः । मरुतः । विश्वे । ऊती । अच्छ । सूरीन् । सर्वऽताता । जिगात ।

ये । नः । त्मना । शतिनः । वर्धयन्ति । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ā́ ǀ stutā́saḥ ǀ marutaḥ ǀ víśve ǀ ūtī́ ǀ áccha ǀ sūrī́n ǀ sarvá-tātā ǀ jigāta ǀ

yé ǀ naḥ ǀ tmánā ǀ śatínaḥ ǀ vardháyanti ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ stutāsaḥ ǀ marutaḥ ǀ viśve ǀ ūtī ǀ accha ǀ sūrīn ǀ sarva-tātā ǀ jigāta ǀ

ye ǀ naḥ ǀ tmanā ǀ śatinaḥ ǀ vardhayanti ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ