SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 58

 

1. Info

To:    maruts
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: bhurikpaṅkti (2, 6); nicṛttriṣṭup (3, 4); virāṭtrisṭup (1); triṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.058.01   (Mandala. Sukta. Rik)

5.4.28.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् ।

उ॒त क्षो॑दंति॒ रोद॑सी महि॒त्वा नक्षं॑ते॒ नाकं॒ निर्ऋ॑तेरवं॒शात् ॥

Samhita Devanagari Nonaccented

प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् ।

उत क्षोदंति रोदसी महित्वा नक्षंते नाकं निर्ऋतेरवंशात् ॥

Samhita Transcription Accented

prá sākamúkṣe arcatā gaṇā́ya yó dáivyasya dhā́mnastúviṣmān ǀ

utá kṣodanti ródasī mahitvā́ nákṣante nā́kam nírṛteravaṃśā́t ǁ

Samhita Transcription Nonaccented

pra sākamukṣe arcatā gaṇāya yo daivyasya dhāmnastuviṣmān ǀ

uta kṣodanti rodasī mahitvā nakṣante nākam nirṛteravaṃśāt ǁ

Padapatha Devanagari Accented

प्र । सा॒क॒म्ऽउक्षे॑ । अ॒र्च॒त॒ । ग॒णाय॑ । यः । दैव्य॑स्य । धाम्नः॑ । तुवि॑ष्मान् ।

उ॒त । क्षो॒द॒न्ति॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । नक्ष॑न्ते । नाक॑म् । निःऽऋ॑तेः । अ॒वं॒शात् ॥

Padapatha Devanagari Nonaccented

प्र । साकम्ऽउक्षे । अर्चत । गणाय । यः । दैव्यस्य । धाम्नः । तुविष्मान् ।

उत । क्षोदन्ति । रोदसी इति । महिऽत्वा । नक्षन्ते । नाकम् । निःऽऋतेः । अवंशात् ॥

Padapatha Transcription Accented

prá ǀ sākam-úkṣe ǀ arcata ǀ gaṇā́ya ǀ yáḥ ǀ dáivyasya ǀ dhā́mnaḥ ǀ túviṣmān ǀ

utá ǀ kṣodanti ǀ ródasī íti ǀ mahi-tvā́ ǀ nákṣante ǀ nā́kam ǀ níḥ-ṛteḥ ǀ avaṃśā́t ǁ

Padapatha Transcription Nonaccented

pra ǀ sākam-ukṣe ǀ arcata ǀ gaṇāya ǀ yaḥ ǀ daivyasya ǀ dhāmnaḥ ǀ tuviṣmān ǀ

uta ǀ kṣodanti ǀ rodasī iti ǀ mahi-tvā ǀ nakṣante ǀ nākam ǀ niḥ-ṛteḥ ǀ avaṃśāt ǁ

07.058.02   (Mandala. Sukta. Rik)

5.4.28.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये॑ण॒ भीमा॑स॒स्तुवि॑मन्य॒वोऽया॑सः ।

प्र ये महो॑भि॒रोज॑सो॒त संति॒ विश्वो॑ वो॒ याम॑न्भयते स्व॒र्दृक् ॥

Samhita Devanagari Nonaccented

जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः ।

प्र ये महोभिरोजसोत संति विश्वो वो यामन्भयते स्वर्दृक् ॥

Samhita Transcription Accented

janū́ścidvo marutastveṣyéṇa bhī́māsastúvimanyavó’yāsaḥ ǀ

prá yé máhobhirójasotá sánti víśvo vo yā́manbhayate svardṛ́k ǁ

Samhita Transcription Nonaccented

janūścidvo marutastveṣyeṇa bhīmāsastuvimanyavo’yāsaḥ ǀ

pra ye mahobhirojasota santi viśvo vo yāmanbhayate svardṛk ǁ

Padapatha Devanagari Accented

ज॒नूः । चि॒त् । वः॒ । म॒रु॒तः॒ । त्वे॒ष्ये॑ण । भीमा॑सः । तुवि॑ऽमन्यवः । अया॑सः ।

प्र । ये । महः॑ऽभिः । ओज॑सा । उ॒त । सन्ति॑ । विश्वः॑ । वः॒ । याम॑न् । भ॒य॒ते॒ । स्वः॒ऽदृक् ॥

Padapatha Devanagari Nonaccented

जनूः । चित् । वः । मरुतः । त्वेष्येण । भीमासः । तुविऽमन्यवः । अयासः ।

प्र । ये । महःऽभिः । ओजसा । उत । सन्ति । विश्वः । वः । यामन् । भयते । स्वःऽदृक् ॥

Padapatha Transcription Accented

janū́ḥ ǀ cit ǀ vaḥ ǀ marutaḥ ǀ tveṣyéṇa ǀ bhī́māsaḥ ǀ túvi-manyavaḥ ǀ áyāsaḥ ǀ

prá ǀ yé ǀ máhaḥ-bhiḥ ǀ ójasā ǀ utá ǀ sánti ǀ víśvaḥ ǀ vaḥ ǀ yā́man ǀ bhayate ǀ svaḥ-dṛ́k ǁ

Padapatha Transcription Nonaccented

janūḥ ǀ cit ǀ vaḥ ǀ marutaḥ ǀ tveṣyeṇa ǀ bhīmāsaḥ ǀ tuvi-manyavaḥ ǀ ayāsaḥ ǀ

pra ǀ ye ǀ mahaḥ-bhiḥ ǀ ojasā ǀ uta ǀ santi ǀ viśvaḥ ǀ vaḥ ǀ yāman ǀ bhayate ǀ svaḥ-dṛk ǁ

07.058.03   (Mandala. Sukta. Rik)

5.4.28.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हद्वयो॑ म॒घव॑द्भ्यो दधात॒ जुजो॑ष॒न्निन्म॒रुतः॑ सुष्टु॒तिं नः॑ ।

ग॒तो नाध्वा॒ वि ति॑राति जं॒तुं प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ॥

Samhita Devanagari Nonaccented

बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः ।

गतो नाध्वा वि तिराति जंतुं प्र णः स्पार्हाभिरूतिभिस्तिरेत ॥

Samhita Transcription Accented

bṛhádváyo maghávadbhyo dadhāta jújoṣannínmarútaḥ suṣṭutím naḥ ǀ

gató nā́dhvā ví tirāti jantúm prá ṇaḥ spārhā́bhirūtíbhistireta ǁ

Samhita Transcription Nonaccented

bṛhadvayo maghavadbhyo dadhāta jujoṣanninmarutaḥ suṣṭutim naḥ ǀ

gato nādhvā vi tirāti jantum pra ṇaḥ spārhābhirūtibhistireta ǁ

Padapatha Devanagari Accented

बृ॒हत् । वयः॑ । म॒घव॑त्ऽभ्यः । द॒धा॒त॒ । जुजो॑षन् । इत् । म॒रुतः॑ । सु॒ऽस्तु॒तिम् । नः॒ ।

ग॒तः । न । अध्वा॑ । वि । ति॒रा॒ति॒ । ज॒न्तुम् । प्र । नः॒ । स्पा॒र्हाभिः॑ । ऊ॒तिऽभिः॑ । ति॒रे॒त॒ ॥

Padapatha Devanagari Nonaccented

बृहत् । वयः । मघवत्ऽभ्यः । दधात । जुजोषन् । इत् । मरुतः । सुऽस्तुतिम् । नः ।

गतः । न । अध्वा । वि । तिराति । जन्तुम् । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेत ॥

Padapatha Transcription Accented

bṛhát ǀ váyaḥ ǀ maghávat-bhyaḥ ǀ dadhāta ǀ jújoṣan ǀ ít ǀ marútaḥ ǀ su-stutím ǀ naḥ ǀ

gatáḥ ǀ ná ǀ ádhvā ǀ ví ǀ tirāti ǀ jantúm ǀ prá ǀ naḥ ǀ spārhā́bhiḥ ǀ ūtí-bhiḥ ǀ tireta ǁ

Padapatha Transcription Nonaccented

bṛhat ǀ vayaḥ ǀ maghavat-bhyaḥ ǀ dadhāta ǀ jujoṣan ǀ it ǀ marutaḥ ǀ su-stutim ǀ naḥ ǀ

gataḥ ǀ na ǀ adhvā ǀ vi ǀ tirāti ǀ jantum ǀ pra ǀ naḥ ǀ spārhābhiḥ ǀ ūti-bhiḥ ǀ tireta ǁ

07.058.04   (Mandala. Sukta. Rik)

5.4.28.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ष्मोतो॒ विप्रो॑ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री ।

यु॒ष्मोतः॑ स॒म्राळु॒त हं॑ति वृ॒त्रं प्र तद्वो॑ अस्तु धूतयो दे॒ष्णं ॥

Samhita Devanagari Nonaccented

युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री ।

युष्मोतः सम्राळुत हंति वृत्रं प्र तद्वो अस्तु धूतयो देष्णं ॥

Samhita Transcription Accented

yuṣmóto vípro marutaḥ śatasvī́ yuṣmóto árvā sáhuriḥ sahasrī́ ǀ

yuṣmótaḥ samrā́ḷutá hanti vṛtrám prá tádvo astu dhūtayo deṣṇám ǁ

Samhita Transcription Nonaccented

yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī ǀ

yuṣmotaḥ samrāḷuta hanti vṛtram pra tadvo astu dhūtayo deṣṇam ǁ

Padapatha Devanagari Accented

यु॒ष्माऽऊ॑तः । विप्रः॑ । म॒रु॒तः॒ । श॒त॒स्वी । यु॒ष्माऽऊ॑तः । अर्वा॑ । सहु॑रिः । स॒ह॒स्री ।

यु॒ष्माऽऊ॑तः । स॒म्ऽराट् । उ॒त । ह॒न्ति॒ । वृ॒त्रम् । प्र । तत् । वः॒ । अ॒स्तु॒ । धू॒त॒यः॒ । दे॒ष्णम् ॥

Padapatha Devanagari Nonaccented

युष्माऽऊतः । विप्रः । मरुतः । शतस्वी । युष्माऽऊतः । अर्वा । सहुरिः । सहस्री ।

युष्माऽऊतः । सम्ऽराट् । उत । हन्ति । वृत्रम् । प्र । तत् । वः । अस्तु । धूतयः । देष्णम् ॥

Padapatha Transcription Accented

yuṣmā́-ūtaḥ ǀ vípraḥ ǀ marutaḥ ǀ śatasvī́ ǀ yuṣmā́-ūtaḥ ǀ árvā ǀ sáhuriḥ ǀ sahasrī́ ǀ

yuṣmā́-ūtaḥ ǀ sam-rā́ṭ ǀ utá ǀ hanti ǀ vṛtrám ǀ prá ǀ tát ǀ vaḥ ǀ astu ǀ dhūtayaḥ ǀ deṣṇám ǁ

Padapatha Transcription Nonaccented

yuṣmā-ūtaḥ ǀ vipraḥ ǀ marutaḥ ǀ śatasvī ǀ yuṣmā-ūtaḥ ǀ arvā ǀ sahuriḥ ǀ sahasrī ǀ

yuṣmā-ūtaḥ ǀ sam-rāṭ ǀ uta ǀ hanti ǀ vṛtram ǀ pra ǀ tat ǀ vaḥ ǀ astu ǀ dhūtayaḥ ǀ deṣṇam ǁ

07.058.05   (Mandala. Sukta. Rik)

5.4.28.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो॑ विवासे कु॒विन्नंसं॑ते म॒रुतः॒ पुन॑र्नः ।

यत्स॒स्वर्ता॑ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणां॑ ॥

Samhita Devanagari Nonaccented

ताँ आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसंते मरुतः पुनर्नः ।

यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणां ॥

Samhita Transcription Accented

tā́m̐ ā́ rudrásya mīḷhúṣo vivāse kuvínnáṃsante marútaḥ púnarnaḥ ǀ

yátsasvártā jihīḷiré yádāvíráva tádéna īmahe turā́ṇām ǁ

Samhita Transcription Nonaccented

tām̐ ā rudrasya mīḷhuṣo vivāse kuvinnaṃsante marutaḥ punarnaḥ ǀ

yatsasvartā jihīḷire yadāvirava tadena īmahe turāṇām ǁ

Padapatha Devanagari Accented

तान् । आ । रु॒द्रस्य॑ । मी॒ळ्हुषः॑ । वि॒वा॒से॒ । कु॒वित् । नंस॑न्ते । म॒रुतः॑ । पुनः॑ । नः॒ ।

यत् । स॒स्वर्ता॑ । जि॒ही॒ळि॒रे । यत् । आ॒विः । अव॑ । तत् । एनः॑ । ई॒म॒हे॒ । तु॒राणा॑म् ॥

Padapatha Devanagari Nonaccented

तान् । आ । रुद्रस्य । मीळ्हुषः । विवासे । कुवित् । नंसन्ते । मरुतः । पुनः । नः ।

यत् । सस्वर्ता । जिहीळिरे । यत् । आविः । अव । तत् । एनः । ईमहे । तुराणाम् ॥

Padapatha Transcription Accented

tā́n ǀ ā́ ǀ rudrásya ǀ mīḷhúṣaḥ ǀ vivāse ǀ kuvít ǀ náṃsante ǀ marútaḥ ǀ púnaḥ ǀ naḥ ǀ

yát ǀ sasvártā ǀ jihīḷiré ǀ yát ǀ āvíḥ ǀ áva ǀ tát ǀ énaḥ ǀ īmahe ǀ turā́ṇām ǁ

Padapatha Transcription Nonaccented

tān ǀ ā ǀ rudrasya ǀ mīḷhuṣaḥ ǀ vivāse ǀ kuvit ǀ naṃsante ǀ marutaḥ ǀ punaḥ ǀ naḥ ǀ

yat ǀ sasvartā ǀ jihīḷire ǀ yat ǀ āviḥ ǀ ava ǀ tat ǀ enaḥ ǀ īmahe ǀ turāṇām ǁ

07.058.06   (Mandala. Sukta. Rik)

5.4.28.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सा वा॑चि सुष्टु॒तिर्म॒घोना॑मि॒दं सू॒क्तं म॒रुतो॑ जुषंत ।

आ॒राच्चि॒द्द्वेषो॑ वृषणो युयोत यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषंत ।

आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

prá sā́ vāci suṣṭutírmaghónāmidám sūktám marúto juṣanta ǀ

ārā́cciddvéṣo vṛṣaṇo yuyota yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

pra sā vāci suṣṭutirmaghonāmidam sūktam maruto juṣanta ǀ

ārācciddveṣo vṛṣaṇo yuyota yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

प्र । सा । वा॒चि॒ । सु॒ऽस्तु॒तिः । म॒घोना॑म् । इ॒दम् । सु॒ऽउ॒क्तम् । म॒रुतः॑ । जु॒ष॒न्त॒ ।

आ॒रात् । चि॒त् । द्वेषः॑ । वृ॒ष॒णः॒ । यु॒यो॒त॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

प्र । सा । वाचि । सुऽस्तुतिः । मघोनाम् । इदम् । सुऽउक्तम् । मरुतः । जुषन्त ।

आरात् । चित् । द्वेषः । वृषणः । युयोत । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

prá ǀ sā́ ǀ vāci ǀ su-stutíḥ ǀ maghónām ǀ idám ǀ su-uktám ǀ marútaḥ ǀ juṣanta ǀ

ārā́t ǀ cit ǀ dvéṣaḥ ǀ vṛṣaṇaḥ ǀ yuyota ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ sā ǀ vāci ǀ su-stutiḥ ǀ maghonām ǀ idam ǀ su-uktam ǀ marutaḥ ǀ juṣanta ǀ

ārāt ǀ cit ǀ dveṣaḥ ǀ vṛṣaṇaḥ ǀ yuyota ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ