SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 59

 

1. Info

To:    1-11: maruts;
12: rudra
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: anuṣṭup (5, 12); gāyatrī (9, 10); nicṛdbṛhatī (1); paṅktiḥ (2); bṛhatī (3); nicṛtpaṅkti (4); svarāḍbṛhatī (6); nicṛttriṣṭup (7); triṣṭup (8); nicṛdgāyatrī (11)

2nd set of styles: bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6); gāyatrī (9-11); triṣṭubh (7, 8); anuṣṭubh (12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.059.01   (Mandala. Sukta. Rik)

5.4.29.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्राय॑ध्व इ॒दमि॑दं॒ देवा॑सो॒ यं च॒ नय॑थ ।

तस्मा॑ अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑तः॒ शर्म॑ यच्छत ॥

Samhita Devanagari Nonaccented

यं त्रायध्व इदमिदं देवासो यं च नयथ ।

तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत ॥

Samhita Transcription Accented

yám trā́yadhva idámidam dévāso yám ca náyatha ǀ

tásmā agne váruṇa mítrā́ryamanmárutaḥ śárma yacchata ǁ

Samhita Transcription Nonaccented

yam trāyadhva idamidam devāso yam ca nayatha ǀ

tasmā agne varuṇa mitrāryamanmarutaḥ śarma yacchata ǁ

Padapatha Devanagari Accented

यम् । त्राय॑ध्वे । इ॒दम्ऽइ॑दम् । देवा॑सः । यम् । च॒ । नय॑थ ।

तस्मै॑ । अ॒ग्ने॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । मरु॑तः । शर्म॑ । य॒च्छ॒त॒ ॥

Padapatha Devanagari Nonaccented

यम् । त्रायध्वे । इदम्ऽइदम् । देवासः । यम् । च । नयथ ।

तस्मै । अग्ने । वरुण । मित्र । अर्यमन् । मरुतः । शर्म । यच्छत ॥

Padapatha Transcription Accented

yám ǀ trā́yadhve ǀ idám-idam ǀ dévāsaḥ ǀ yám ǀ ca ǀ náyatha ǀ

tásmai ǀ agne ǀ váruṇa ǀ mítra ǀ áryaman ǀ márutaḥ ǀ śárma ǀ yacchata ǁ

Padapatha Transcription Nonaccented

yam ǀ trāyadhve ǀ idam-idam ǀ devāsaḥ ǀ yam ǀ ca ǀ nayatha ǀ

tasmai ǀ agne ǀ varuṇa ǀ mitra ǀ aryaman ǀ marutaḥ ǀ śarma ǀ yacchata ǁ

07.059.02   (Mandala. Sukta. Rik)

5.4.29.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ष्माकं॑ देवा॒ अव॒साह॑नि प्रि॒य ई॑जा॒नस्त॑रति॒ द्विषः॑ ।

प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ॥

Samhita Devanagari Nonaccented

युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः ।

प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ॥

Samhita Transcription Accented

yuṣmā́kam devā ávasā́hani priyá ījānástarati dvíṣaḥ ǀ

prá sá kṣáyam tirate ví mahī́ríṣo yó vo várāya dā́śati ǁ

Samhita Transcription Nonaccented

yuṣmākam devā avasāhani priya ījānastarati dviṣaḥ ǀ

pra sa kṣayam tirate vi mahīriṣo yo vo varāya dāśati ǁ

Padapatha Devanagari Accented

यु॒ष्माक॑म् । दे॒वाः॒ । अव॑सा । अह॑नि । प्रि॒ये । ई॒जा॒नः । त॒र॒ति॒ । द्विषः॑ ।

प्र । सः । क्षय॑म् । ति॒र॒ते॒ । वि । म॒हीः । इषः॑ । यः । वः॒ । वरा॑य । दाश॑ति ॥

Padapatha Devanagari Nonaccented

युष्माकम् । देवाः । अवसा । अहनि । प्रिये । ईजानः । तरति । द्विषः ।

प्र । सः । क्षयम् । तिरते । वि । महीः । इषः । यः । वः । वराय । दाशति ॥

Padapatha Transcription Accented

yuṣmā́kam ǀ devāḥ ǀ ávasā ǀ áhani ǀ priyé ǀ ījānáḥ ǀ tarati ǀ dvíṣaḥ ǀ

prá ǀ sáḥ ǀ kṣáyam ǀ tirate ǀ ví ǀ mahī́ḥ ǀ íṣaḥ ǀ yáḥ ǀ vaḥ ǀ várāya ǀ dā́śati ǁ

Padapatha Transcription Nonaccented

yuṣmākam ǀ devāḥ ǀ avasā ǀ ahani ǀ priye ǀ ījānaḥ ǀ tarati ǀ dviṣaḥ ǀ

pra ǀ saḥ ǀ kṣayam ǀ tirate ǀ vi ǀ mahīḥ ǀ iṣaḥ ǀ yaḥ ǀ vaḥ ǀ varāya ǀ dāśati ǁ

07.059.03   (Mandala. Sukta. Rik)

5.4.29.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि व॑श्चर॒मं च॒न वसि॑ष्ठः परि॒मंस॑ते ।

अ॒स्माक॑म॒द्य म॑रुतः सु॒ते सचा॒ विश्वे॑ पिबत का॒मिनः॑ ॥

Samhita Devanagari Nonaccented

नहि वश्चरमं चन वसिष्ठः परिमंसते ।

अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥

Samhita Transcription Accented

nahí vaścaramám caná vásiṣṭhaḥ parimáṃsate ǀ

asmā́kamadyá marutaḥ suté sácā víśve pibata kāmínaḥ ǁ

Samhita Transcription Nonaccented

nahi vaścaramam cana vasiṣṭhaḥ parimaṃsate ǀ

asmākamadya marutaḥ sute sacā viśve pibata kāminaḥ ǁ

Padapatha Devanagari Accented

न॒हि । वः॒ । च॒र॒मम् । च॒न । वसि॑ष्ठः । प॒रि॒ऽमंस॑ते ।

अ॒स्माक॑म् । अ॒द्य । म॒रु॒तः॒ । सु॒ते । सचा॑ । विश्वे॑ । पि॒ब॒त॒ । का॒मिनः॑ ॥

Padapatha Devanagari Nonaccented

नहि । वः । चरमम् । चन । वसिष्ठः । परिऽमंसते ।

अस्माकम् । अद्य । मरुतः । सुते । सचा । विश्वे । पिबत । कामिनः ॥

Padapatha Transcription Accented

nahí ǀ vaḥ ǀ caramám ǀ caná ǀ vásiṣṭhaḥ ǀ pari-máṃsate ǀ

asmā́kam ǀ adyá ǀ marutaḥ ǀ suté ǀ sácā ǀ víśve ǀ pibata ǀ kāmínaḥ ǁ

Padapatha Transcription Nonaccented

nahi ǀ vaḥ ǀ caramam ǀ cana ǀ vasiṣṭhaḥ ǀ pari-maṃsate ǀ

asmākam ǀ adya ǀ marutaḥ ǀ sute ǀ sacā ǀ viśve ǀ pibata ǀ kāminaḥ ǁ

07.059.04   (Mandala. Sukta. Rik)

5.4.29.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒ अरा॑ध्वं नरः ।

अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी॑यसी॒ तूयं॑ यात पिपीषवः ॥

Samhita Devanagari Nonaccented

नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः ।

अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः ॥

Samhita Transcription Accented

nahí va ūtíḥ pṛ́tanāsu márdhati yásmā árādhvam naraḥ ǀ

abhí va ā́vartsumatírnávīyasī tū́yam yāta pipīṣavaḥ ǁ

Samhita Transcription Nonaccented

nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvam naraḥ ǀ

abhi va āvartsumatirnavīyasī tūyam yāta pipīṣavaḥ ǁ

Padapatha Devanagari Accented

न॒हि । वः॒ । ऊ॒तिः । पृत॑नासु । मर्ध॑ति । यस्मै॑ । अरा॑ध्वम् । न॒रः॒ ।

अ॒भि । वः॒ । आ । अ॒व॒र्त् । सु॒ऽम॒तिः । नवी॑यसी । तूय॑म् । या॒त॒ । पि॒पी॒ष॒वः॒ ॥

Padapatha Devanagari Nonaccented

नहि । वः । ऊतिः । पृतनासु । मर्धति । यस्मै । अराध्वम् । नरः ।

अभि । वः । आ । अवर्त् । सुऽमतिः । नवीयसी । तूयम् । यात । पिपीषवः ॥

Padapatha Transcription Accented

nahí ǀ vaḥ ǀ ūtíḥ ǀ pṛ́tanāsu ǀ márdhati ǀ yásmai ǀ árādhvam ǀ naraḥ ǀ

abhí ǀ vaḥ ǀ ā́ ǀ avart ǀ su-matíḥ ǀ návīyasī ǀ tū́yam ǀ yāta ǀ pipīṣavaḥ ǁ

Padapatha Transcription Nonaccented

nahi ǀ vaḥ ǀ ūtiḥ ǀ pṛtanāsu ǀ mardhati ǀ yasmai ǀ arādhvam ǀ naraḥ ǀ

abhi ǀ vaḥ ǀ ā ǀ avart ǀ su-matiḥ ǀ navīyasī ǀ tūyam ǀ yāta ǀ pipīṣavaḥ ǁ

07.059.05   (Mandala. Sukta. Rik)

5.4.29.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ षु घृ॑ष्विराधसो या॒तनांधां॑सि पी॒तये॑ ।

इ॒मा वो॑ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॒॑न्यत्र॑ गंतन ॥

Samhita Devanagari Nonaccented

ओ षु घृष्विराधसो यातनांधांसि पीतये ।

इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गंतन ॥

Samhita Transcription Accented

ó ṣú ghṛṣvirādhaso yātánā́ndhāṃsi pītáye ǀ

imā́ vo havyā́ maruto raré hí kam mó ṣványátra gantana ǁ

Samhita Transcription Nonaccented

o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye ǀ

imā vo havyā maruto rare hi kam mo ṣvanyatra gantana ǁ

Padapatha Devanagari Accented

ओ इति॑ । सु । घृ॒ष्वि॒ऽरा॒ध॒सः॒ । या॒तन॑ । अन्धां॑सि । पी॒तये॑ ।

इ॒मा । वः॒ । ह॒व्या । म॒रु॒तः॒ । र॒रे । हि । क॒म् । मो इति॑ । सु । अ॒न्यत्र॑ । ग॒न्त॒न॒ ॥

Padapatha Devanagari Nonaccented

ओ इति । सु । घृष्विऽराधसः । यातन । अन्धांसि । पीतये ।

इमा । वः । हव्या । मरुतः । ररे । हि । कम् । मो इति । सु । अन्यत्र । गन्तन ॥

Padapatha Transcription Accented

ó íti ǀ sú ǀ ghṛṣvi-rādhasaḥ ǀ yātána ǀ ándhāṃsi ǀ pītáye ǀ

imā́ ǀ vaḥ ǀ havyā́ ǀ marutaḥ ǀ raré ǀ hí ǀ kam ǀ mó íti ǀ sú ǀ anyátra ǀ gantana ǁ

Padapatha Transcription Nonaccented

o iti ǀ su ǀ ghṛṣvi-rādhasaḥ ǀ yātana ǀ andhāṃsi ǀ pītaye ǀ

imā ǀ vaḥ ǀ havyā ǀ marutaḥ ǀ rare ǀ hi ǀ kam ǀ mo iti ǀ su ǀ anyatra ǀ gantana ǁ

07.059.06   (Mandala. Sukta. Rik)

5.4.29.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ ।

अस्रे॑धंतो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा॑दयाध्वै ॥

Samhita Devanagari Nonaccented

आ च नो बर्हिः सदताविता च नः स्पार्हाणि दातवे वसु ।

अस्रेधंतो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥

Samhita Transcription Accented

ā́ ca no barhíḥ sádatāvitā́ ca naḥ spārhā́ṇi dā́tave vásu ǀ

ásredhanto marutaḥ somyé mádhau svā́hehá mādayādhvai ǁ

Samhita Transcription Nonaccented

ā ca no barhiḥ sadatāvitā ca naḥ spārhāṇi dātave vasu ǀ

asredhanto marutaḥ somye madhau svāheha mādayādhvai ǁ

Padapatha Devanagari Accented

आ । च॒ । नः॒ । ब॒र्हिः । सद॑त । अ॒वि॒त । च॒ । नः॒ । स्पा॒र्हाणि॑ । दात॑वे । वसु॑ ।

अस्रे॑धन्तः । म॒रु॒तः॒ । सो॒म्ये । मधौ॑ । स्वाहा॑ । इ॒ह । मा॒द॒या॒ध्वे॒ ॥

Padapatha Devanagari Nonaccented

आ । च । नः । बर्हिः । सदत । अवित । च । नः । स्पार्हाणि । दातवे । वसु ।

अस्रेधन्तः । मरुतः । सोम्ये । मधौ । स्वाहा । इह । मादयाध्वे ॥

Padapatha Transcription Accented

ā́ ǀ ca ǀ naḥ ǀ barhíḥ ǀ sádata ǀ avitá ǀ ca ǀ naḥ ǀ spārhā́ṇi ǀ dā́tave ǀ vásu ǀ

ásredhantaḥ ǀ marutaḥ ǀ somyé ǀ mádhau ǀ svā́hā ǀ ihá ǀ mādayādhve ǁ

Padapatha Transcription Nonaccented

ā ǀ ca ǀ naḥ ǀ barhiḥ ǀ sadata ǀ avita ǀ ca ǀ naḥ ǀ spārhāṇi ǀ dātave ǀ vasu ǀ

asredhantaḥ ǀ marutaḥ ǀ somye ǀ madhau ǀ svāhā ǀ iha ǀ mādayādhve ǁ

07.059.07   (Mandala. Sukta. Rik)

5.4.30.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒स्वश्चि॒द्धि त॒न्वः१॒॑ शुंभ॑माना॒ आ हं॒सासो॒ नील॑पृष्ठा अपप्तन् ।

विश्वं॒ शर्धो॑ अ॒भितो॑ मा॒ नि षे॑द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मदं॑तः ॥

Samhita Devanagari Nonaccented

सस्वश्चिद्धि तन्वः शुंभमाना आ हंसासो नीलपृष्ठा अपप्तन् ।

विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदंतः ॥

Samhita Transcription Accented

sasváściddhí tanváḥ śúmbhamānā ā́ haṃsā́so nī́lapṛṣṭhā apaptan ǀ

víśvam śárdho abhíto mā ní ṣeda náro ná raṇvā́ḥ sávane mádantaḥ ǁ

Samhita Transcription Nonaccented

sasvaściddhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan ǀ

viśvam śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ ǁ

Padapatha Devanagari Accented

स॒स्वरिति॑ । चि॒त् । हि । त॒न्वः॑ । शुम्भ॑मानाः । आ । हं॒सासः॑ । नील॑ऽपृष्ठाः । अ॒प॒प्त॒न् ।

विश्व॑म् । शर्धः॑ । अ॒भितः॑ । मा॒ । नि । से॒द॒ । नरः॑ । न । र॒ण्वाः । सव॑ने । मद॑न्तः ॥

Padapatha Devanagari Nonaccented

सस्वरिति । चित् । हि । तन्वः । शुम्भमानाः । आ । हंसासः । नीलऽपृष्ठाः । अपप्तन् ।

विश्वम् । शर्धः । अभितः । मा । नि । सेद । नरः । न । रण्वाः । सवने । मदन्तः ॥

Padapatha Transcription Accented

sasváríti ǀ cit ǀ hí ǀ tanváḥ ǀ śúmbhamānāḥ ǀ ā́ ǀ haṃsā́saḥ ǀ nī́la-pṛṣṭhāḥ ǀ apaptan ǀ

víśvam ǀ śárdhaḥ ǀ abhítaḥ ǀ mā ǀ ní ǀ seda ǀ náraḥ ǀ ná ǀ raṇvā́ḥ ǀ sávane ǀ mádantaḥ ǁ

Padapatha Transcription Nonaccented

sasvariti ǀ cit ǀ hi ǀ tanvaḥ ǀ śumbhamānāḥ ǀ ā ǀ haṃsāsaḥ ǀ nīla-pṛṣṭhāḥ ǀ apaptan ǀ

viśvam ǀ śardhaḥ ǀ abhitaḥ ǀ mā ǀ ni ǀ seda ǀ naraḥ ǀ na ǀ raṇvāḥ ǀ savane ǀ madantaḥ ǁ

07.059.08   (Mandala. Sukta. Rik)

5.4.30.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नो॑ मरुतो अ॒भि दु॑र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति ।

द्रु॒हः पाशा॒न्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हंतना॒ तं ॥

Samhita Devanagari Nonaccented

यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।

द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हंतना तं ॥

Samhita Transcription Accented

yó no maruto abhí durhṛṇāyústiráścittā́ni vasavo jíghāṃsati ǀ

druháḥ pā́śānpráti sá mucīṣṭa tápiṣṭhena hánmanā hantanā tám ǁ

Samhita Transcription Nonaccented

yo no maruto abhi durhṛṇāyustiraścittāni vasavo jighāṃsati ǀ

druhaḥ pāśānprati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam ǁ

Padapatha Devanagari Accented

यः । नः॒ । म॒रु॒तः॒ । अ॒भि । दुः॒ऽहृ॒णा॒युः । ति॒रः । चि॒त्तानि॑ । व॒स॒वः॒ । जिघां॑सति ।

द्रु॒हः । पाशा॑न् । प्रति॑ । सः । मु॒ची॒ष्ट॒ । तपि॑ष्ठेन । हन्म॑ना । ह॒न्त॒न॒ । तम् ॥

Padapatha Devanagari Nonaccented

यः । नः । मरुतः । अभि । दुःऽहृणायुः । तिरः । चित्तानि । वसवः । जिघांसति ।

द्रुहः । पाशान् । प्रति । सः । मुचीष्ट । तपिष्ठेन । हन्मना । हन्तन । तम् ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ marutaḥ ǀ abhí ǀ duḥ-hṛṇāyúḥ ǀ tiráḥ ǀ cittā́ni ǀ vasavaḥ ǀ jíghāṃsati ǀ

druháḥ ǀ pā́śān ǀ práti ǀ sáḥ ǀ mucīṣṭa ǀ tápiṣṭhena ǀ hánmanā ǀ hantana ǀ tám ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ marutaḥ ǀ abhi ǀ duḥ-hṛṇāyuḥ ǀ tiraḥ ǀ cittāni ǀ vasavaḥ ǀ jighāṃsati ǀ

druhaḥ ǀ pāśān ǀ prati ǀ saḥ ǀ mucīṣṭa ǀ tapiṣṭhena ǀ hanmanā ǀ hantana ǀ tam ǁ

07.059.09   (Mandala. Sukta. Rik)

5.4.30.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन ।

यु॒ष्माको॒ती रि॑शादसः ॥

Samhita Devanagari Nonaccented

सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।

युष्माकोती रिशादसः ॥

Samhita Transcription Accented

sā́ṃtapanā idám havírmárutastájjujuṣṭana ǀ

yuṣmā́kotī́ riśādasaḥ ǁ

Samhita Transcription Nonaccented

sāṃtapanā idam havirmarutastajjujuṣṭana ǀ

yuṣmākotī riśādasaḥ ǁ

Padapatha Devanagari Accented

साम्ऽत॑पनाः । इ॒दम् । ह॒विः । मरु॑तः । तत् । जु॒जु॒ष्ट॒न॒ ।

यु॒ष्माक॑ । ऊ॒ती । रि॒शा॒द॒सः॒ ॥

Padapatha Devanagari Nonaccented

साम्ऽतपनाः । इदम् । हविः । मरुतः । तत् । जुजुष्टन ।

युष्माक । ऊती । रिशादसः ॥

Padapatha Transcription Accented

sā́m-tapanāḥ ǀ idám ǀ havíḥ ǀ márutaḥ ǀ tát ǀ jujuṣṭana ǀ

yuṣmā́ka ǀ ūtī́ ǀ riśādasaḥ ǁ

Padapatha Transcription Nonaccented

sām-tapanāḥ ǀ idam ǀ haviḥ ǀ marutaḥ ǀ tat ǀ jujuṣṭana ǀ

yuṣmāka ǀ ūtī ǀ riśādasaḥ ǁ

07.059.10   (Mandala. Sukta. Rik)

5.4.30.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन ।

यु॒ष्माको॒ती सु॑दानवः ॥

Samhita Devanagari Nonaccented

गृहमेधास आ गत मरुतो माप भूतन ।

युष्माकोती सुदानवः ॥

Samhita Transcription Accented

gṛ́hamedhāsa ā́ gata máruto mā́pa bhūtana ǀ

yuṣmā́kotī́ sudānavaḥ ǁ

Samhita Transcription Nonaccented

gṛhamedhāsa ā gata maruto māpa bhūtana ǀ

yuṣmākotī sudānavaḥ ǁ

Padapatha Devanagari Accented

गृह॑ऽमेधासः । आ । ग॒त॒ । मरु॑तः । मा । अप॑ । भू॒त॒न॒ ।

यु॒ष्माक॑ । ऊ॒ती । सु॒ऽदा॒न॒वः॒ ॥

Padapatha Devanagari Nonaccented

गृहऽमेधासः । आ । गत । मरुतः । मा । अप । भूतन ।

युष्माक । ऊती । सुऽदानवः ॥

Padapatha Transcription Accented

gṛ́ha-medhāsaḥ ǀ ā́ ǀ gata ǀ márutaḥ ǀ mā́ ǀ ápa ǀ bhūtana ǀ

yuṣmā́ka ǀ ūtī́ ǀ su-dānavaḥ ǁ

Padapatha Transcription Nonaccented

gṛha-medhāsaḥ ǀ ā ǀ gata ǀ marutaḥ ǀ mā ǀ apa ǀ bhūtana ǀ

yuṣmāka ǀ ūtī ǀ su-dānavaḥ ǁ

07.059.11   (Mandala. Sukta. Rik)

5.4.30.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः ।

य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥

Samhita Devanagari Nonaccented

इहेह वः स्वतवसः कवयः सूर्यत्वचः ।

यज्ञं मरुत आ वृणे ॥

Samhita Transcription Accented

ihéha vaḥ svatavasaḥ kávayaḥ sū́ryatvacaḥ ǀ

yajñám maruta ā́ vṛṇe ǁ

Samhita Transcription Nonaccented

iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ ǀ

yajñam maruta ā vṛṇe ǁ

Padapatha Devanagari Accented

इ॒हऽइ॑ह । वः॒ । स्व॒ऽत॒व॒सः॒ । कव॑यः । सूर्य॑ऽत्वचः ।

य॒ज्ञम् । म॒रु॒तः॒ । आ । वृ॒णे॒ ॥

Padapatha Devanagari Nonaccented

इहऽइह । वः । स्वऽतवसः । कवयः । सूर्यऽत्वचः ।

यज्ञम् । मरुतः । आ । वृणे ॥

Padapatha Transcription Accented

ihá-iha ǀ vaḥ ǀ sva-tavasaḥ ǀ kávayaḥ ǀ sū́rya-tvacaḥ ǀ

yajñám ǀ marutaḥ ǀ ā́ ǀ vṛṇe ǁ

Padapatha Transcription Nonaccented

iha-iha ǀ vaḥ ǀ sva-tavasaḥ ǀ kavayaḥ ǀ sūrya-tvacaḥ ǀ

yajñam ǀ marutaḥ ǀ ā ǀ vṛṇe ǁ

07.059.12   (Mandala. Sukta. Rik)

5.4.30.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्र्यं॑बकं यजामहे सु॒गंधिं॑ पुष्टि॒वर्ध॑नं ।

उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥

Samhita Devanagari Nonaccented

त्र्यंबकं यजामहे सुगंधिं पुष्टिवर्धनं ।

उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय मामृतात् ॥

Samhita Transcription Accented

tryáṃbakaṃ yajāmahe sugáṃdhiṃ puṣṭivárdhanaṃ ǀ

urvārukámiva báṃdhanānmṛtyórmukṣīya mā́mṛtāt ǁ

Samhita Transcription Nonaccented

tryaṃbakaṃ yajāmahe sugaṃdhiṃ puṣṭivardhanaṃ ǀ

urvārukamiva baṃdhanānmṛtyormukṣīya māmṛtāt ǁ

Padapatha Devanagari Accented

त्रिऽअ॑म्बकम् । य॒जा॒म॒हे॒ । सु॒ऽगन्धि॑म् । पु॒ष्टि॒ऽवर्ध॑नम् ।

उ॒र्वा॒रु॒कम्ऽइव । बन्ध॑नात् । मृ॒त्योः । मु॒क्षी॒य॒ । मा । अ॒मृता॑त् ॥

Padapatha Devanagari Nonaccented

त्रिऽअम्बकम् । यजामहे । सुऽगन्धिम् । पुष्टिऽवर्धनम् ।

उर्वारुकम्ऽइव । बन्धनात् । मृत्योः । मुक्षीय । मा । अमृतात् ॥

Padapatha Transcription Accented

trí-ambakam ǀ yajāmahe ǀ su-gándhim ǀ puṣṭi-várdhanam ǀ

urvārukám-iva ǀ bándhanāt ǀ mṛtyóḥ ǀ mukṣīya ǀ mā́ ǀ amṛ́tāt ǁ

Padapatha Transcription Nonaccented

tri-ambakam ǀ yajāmahe ǀ su-gandhim ǀ puṣṭi-vardhanam ǀ

urvārukam-iva ǀ bandhanāt ǀ mṛtyoḥ ǀ mukṣīya ǀ mā ǀ amṛtāt ǁ