SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 60

 

1. Info

To:    1: aryaman, mitra, varuṇa, sūrya, aditi;
2-12: mitra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2-4, 6, 7, 12); triṣṭup (5, 8, 11); paṅktiḥ (1); virāṭpaṅkti (9); svarāṭpaṅkti (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.060.01   (Mandala. Sukta. Rik)

5.5.01.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यं ।

व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णंतः॑ ॥

Samhita Devanagari Nonaccented

यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यं ।

वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणंतः ॥

Samhita Transcription Accented

yádadyá sūrya brávó’nāgā udyánmitrā́ya váruṇāya satyám ǀ

vayám devatrā́dite syāma táva priyā́so aryamangṛṇántaḥ ǁ

Samhita Transcription Nonaccented

yadadya sūrya bravo’nāgā udyanmitrāya varuṇāya satyam ǀ

vayam devatrādite syāma tava priyāso aryamangṛṇantaḥ ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । सू॒र्य॒ । ब्रवः॑ । अना॑गाः । उ॒त्ऽयन् । मि॒त्राय॑ । वरु॑णाय । स॒त्यम् ।

व॒यम् । दे॒व॒ऽत्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव॑ । प्रि॒यासः॑ । अ॒र्य॒म॒न् । गृ॒णन्तः॑ ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । सूर्य । ब्रवः । अनागाः । उत्ऽयन् । मित्राय । वरुणाय । सत्यम् ।

वयम् । देवऽत्रा । अदिते । स्याम । तव । प्रियासः । अर्यमन् । गृणन्तः ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ sūrya ǀ brávaḥ ǀ ánāgāḥ ǀ ut-yán ǀ mitrā́ya ǀ váruṇāya ǀ satyám ǀ

vayám ǀ deva-trā́ ǀ adite ǀ syāma ǀ táva ǀ priyā́saḥ ǀ aryaman ǀ gṛṇántaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ sūrya ǀ bravaḥ ǀ anāgāḥ ǀ ut-yan ǀ mitrāya ǀ varuṇāya ǀ satyam ǀ

vayam ǀ deva-trā ǀ adite ǀ syāma ǀ tava ǀ priyāsaḥ ǀ aryaman ǀ gṛṇantaḥ ǁ

07.060.02   (Mandala. Sukta. Rik)

5.5.01.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा॑ उ॒भे उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् ।

विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥

Samhita Devanagari Nonaccented

एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् ।

विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥

Samhita Transcription Accented

eṣá syá mitrāvaruṇā nṛcákṣā ubhé údeti sū́ryo abhí jmán ǀ

víśvasya sthātúrjágataśca gopā́ ṛjú márteṣu vṛjinā́ ca páśyan ǁ

Samhita Transcription Nonaccented

eṣa sya mitrāvaruṇā nṛcakṣā ubhe udeti sūryo abhi jman ǀ

viśvasya sthāturjagataśca gopā ṛju marteṣu vṛjinā ca paśyan ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒ऽचक्षाः॑ । उ॒भे इति॑ । उत् । ए॒ति॒ । सूर्यः॑ । अ॒भि । ज्मन् ।

विश्व॑स्य । स्था॒तुः । जग॑तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते॑षु । वृ॒जि॒ना । च॒ । पश्य॑न् ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । मित्रावरुणा । नृऽचक्षाः । उभे इति । उत् । एति । सूर्यः । अभि । ज्मन् ।

विश्वस्य । स्थातुः । जगतः । च । गोपाः । ऋजु । मर्तेषु । वृजिना । च । पश्यन् ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ mitrāvaruṇā ǀ nṛ-cákṣāḥ ǀ ubhé íti ǀ út ǀ eti ǀ sū́ryaḥ ǀ abhí ǀ jmán ǀ

víśvasya ǀ sthātúḥ ǀ jágataḥ ǀ ca ǀ gopā́ḥ ǀ ṛjú ǀ márteṣu ǀ vṛjinā́ ǀ ca ǀ páśyan ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ mitrāvaruṇā ǀ nṛ-cakṣāḥ ǀ ubhe iti ǀ ut ǀ eti ǀ sūryaḥ ǀ abhi ǀ jman ǀ

viśvasya ǀ sthātuḥ ǀ jagataḥ ǀ ca ǀ gopāḥ ǀ ṛju ǀ marteṣu ǀ vṛjinā ǀ ca ǀ paśyan ǁ

07.060.03   (Mandala. Sukta. Rik)

5.5.01.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अयु॑क्त स॒प्त ह॒रितः॑ स॒धस्था॒द्या ईं॒ वहं॑ति॒ सूर्यं॑ घृ॒ताचीः॑ ।

धामा॑नि मित्रावरुणा यु॒वाकुः॒ सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥

Samhita Devanagari Nonaccented

अयुक्त सप्त हरितः सधस्थाद्या ईं वहंति सूर्यं घृताचीः ।

धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥

Samhita Transcription Accented

áyukta saptá harítaḥ sadhásthādyā́ īm váhanti sū́ryam ghṛtā́cīḥ ǀ

dhā́māni mitrāvaruṇā yuvā́kuḥ sám yó yūthéva jánimāni cáṣṭe ǁ

Samhita Transcription Nonaccented

ayukta sapta haritaḥ sadhasthādyā īm vahanti sūryam ghṛtācīḥ ǀ

dhāmāni mitrāvaruṇā yuvākuḥ sam yo yūtheva janimāni caṣṭe ǁ

Padapatha Devanagari Accented

अयु॑क्त । स॒प्त । ह॒रितः॑ । स॒धऽस्था॑त् । याः । ई॒म् । वह॑न्ति । सूर्य॑म् । घृ॒ताचीः॑ ।

धामा॑नि । मि॒त्रा॒व॒रु॒णा॒ । यु॒वाकुः॑ । सम् । यः । यू॒थाऽइ॑व । जनि॑मानि । चष्टे॑ ॥

Padapatha Devanagari Nonaccented

अयुक्त । सप्त । हरितः । सधऽस्थात् । याः । ईम् । वहन्ति । सूर्यम् । घृताचीः ।

धामानि । मित्रावरुणा । युवाकुः । सम् । यः । यूथाऽइव । जनिमानि । चष्टे ॥

Padapatha Transcription Accented

áyukta ǀ saptá ǀ harítaḥ ǀ sadhá-sthāt ǀ yā́ḥ ǀ īm ǀ váhanti ǀ sū́ryam ǀ ghṛtā́cīḥ ǀ

dhā́māni ǀ mitrāvaruṇā ǀ yuvā́kuḥ ǀ sám ǀ yáḥ ǀ yūthā́-iva ǀ jánimāni ǀ cáṣṭe ǁ

Padapatha Transcription Nonaccented

ayukta ǀ sapta ǀ haritaḥ ǀ sadha-sthāt ǀ yāḥ ǀ īm ǀ vahanti ǀ sūryam ǀ ghṛtācīḥ ǀ

dhāmāni ǀ mitrāvaruṇā ǀ yuvākuḥ ǀ sam ǀ yaḥ ǀ yūthā-iva ǀ janimāni ǀ caṣṭe ǁ

07.060.04   (Mandala. Sukta. Rik)

5.5.01.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्वां॑ पृ॒क्षासो॒ मधु॑मंतो अस्थु॒रा सूर्यो॑ अरुहच्छु॒क्रमर्णः॑ ।

यस्मा॑ आदि॒त्या अध्व॑नो॒ रदं॑ति मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ ॥

Samhita Devanagari Nonaccented

उद्वां पृक्षासो मधुमंतो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः ।

यस्मा आदित्या अध्वनो रदंति मित्रो अर्यमा वरुणः सजोषाः ॥

Samhita Transcription Accented

údvām pṛkṣā́so mádhumanto asthurā́ sū́ryo aruhacchukrámárṇaḥ ǀ

yásmā ādityā́ ádhvano rádanti mitró aryamā́ váruṇaḥ sajóṣāḥ ǁ

Samhita Transcription Nonaccented

udvām pṛkṣāso madhumanto asthurā sūryo aruhacchukramarṇaḥ ǀ

yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ ǁ

Padapatha Devanagari Accented

उत् । वा॒म् । पृ॒क्षासः॑ । मधु॑ऽमन्तः । अ॒स्थुः॒ । आ । सूर्यः॑ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः॑ ।

यस्मै॑ । आ॒दि॒त्याः । अध्व॑नः । रद॑न्ति । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ॥

Padapatha Devanagari Nonaccented

उत् । वाम् । पृक्षासः । मधुऽमन्तः । अस्थुः । आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः ।

यस्मै । आदित्याः । अध्वनः । रदन्ति । मित्रः । अर्यमा । वरुणः । सऽजोषाः ॥

Padapatha Transcription Accented

út ǀ vām ǀ pṛkṣā́saḥ ǀ mádhu-mantaḥ ǀ asthuḥ ǀ ā́ ǀ sū́ryaḥ ǀ aruhat ǀ śukrám ǀ árṇaḥ ǀ

yásmai ǀ ādityā́ḥ ǀ ádhvanaḥ ǀ rádanti ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ sa-jóṣāḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ vām ǀ pṛkṣāsaḥ ǀ madhu-mantaḥ ǀ asthuḥ ǀ ā ǀ sūryaḥ ǀ aruhat ǀ śukram ǀ arṇaḥ ǀ

yasmai ǀ ādityāḥ ǀ adhvanaḥ ǀ radanti ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ sa-joṣāḥ ǁ

07.060.05   (Mandala. Sukta. Rik)

5.5.01.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे॑र्मि॒त्रो अ॑र्य॒मा वरु॑णो॒ हि संति॑ ।

इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मासः॑ पु॒त्रा अदि॑ते॒रद॑ब्धाः ॥

Samhita Devanagari Nonaccented

इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि संति ।

इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥

Samhita Transcription Accented

imé cetā́ro ánṛtasya bhū́rermitró aryamā́ váruṇo hí sánti ǀ

imá ṛtásya vāvṛdhurduroṇé śagmā́saḥ putrā́ áditerádabdhāḥ ǁ

Samhita Transcription Nonaccented

ime cetāro anṛtasya bhūrermitro aryamā varuṇo hi santi ǀ

ima ṛtasya vāvṛdhurduroṇe śagmāsaḥ putrā aditeradabdhāḥ ǁ

Padapatha Devanagari Accented

इ॒मे । चे॒तारः॑ । अनृ॑तस्य । भूरेः॑ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । हि । सन्ति॑ ।

इ॒मे । ऋ॒तस्य॑ । व॒वृ॒धुः॒ । दु॒रो॒णे । श॒ग्मासः॑ । पु॒त्राः । अदि॑तेः । अद॑ब्धाः ॥

Padapatha Devanagari Nonaccented

इमे । चेतारः । अनृतस्य । भूरेः । मित्रः । अर्यमा । वरुणः । हि । सन्ति ।

इमे । ऋतस्य । ववृधुः । दुरोणे । शग्मासः । पुत्राः । अदितेः । अदब्धाः ॥

Padapatha Transcription Accented

imé ǀ cetā́raḥ ǀ ánṛtasya ǀ bhū́reḥ ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ hí ǀ sánti ǀ

imé ǀ ṛtásya ǀ vavṛdhuḥ ǀ duroṇé ǀ śagmā́saḥ ǀ putrā́ḥ ǀ áditeḥ ǀ ádabdhāḥ ǁ

Padapatha Transcription Nonaccented

ime ǀ cetāraḥ ǀ anṛtasya ǀ bhūreḥ ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ hi ǀ santi ǀ

ime ǀ ṛtasya ǀ vavṛdhuḥ ǀ duroṇe ǀ śagmāsaḥ ǀ putrāḥ ǀ aditeḥ ǀ adabdhāḥ ǁ

07.060.06   (Mandala. Sukta. Rik)

5.5.01.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे मि॒त्रो वरु॑णो दू॒ळभा॑सोऽचे॒तसं॑ चिच्चितयंति॒ दक्षैः॑ ।

अपि॒ क्रतुं॑ सु॒चेत॑सं॒ वतं॑तस्ति॒रश्चि॒दंहः॑ सु॒पथा॑ नयंति ॥

Samhita Devanagari Nonaccented

इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयंति दक्षैः ।

अपि क्रतुं सुचेतसं वतंतस्तिरश्चिदंहः सुपथा नयंति ॥

Samhita Transcription Accented

imé mitró váruṇo dūḷábhāso’cetásam ciccitayanti dákṣaiḥ ǀ

ápi krátum sucétasam vátantastiráścidáṃhaḥ supáthā nayanti ǁ

Samhita Transcription Nonaccented

ime mitro varuṇo dūḷabhāso’cetasam ciccitayanti dakṣaiḥ ǀ

api kratum sucetasam vatantastiraścidaṃhaḥ supathā nayanti ǁ

Padapatha Devanagari Accented

इ॒मे । मि॒त्रः । वरु॑णः । दुः॒ऽदभा॑सः । अ॒चे॒तस॑म् । चि॒त् । चि॒त॒य॒न्ति॒ । दक्षैः॑ ।

अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । वत॑न्तः । ति॒रः । चि॒त् । अंहः॑ । सु॒ऽपथा॑ । न॒य॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

इमे । मित्रः । वरुणः । दुःऽदभासः । अचेतसम् । चित् । चितयन्ति । दक्षैः ।

अपि । क्रतुम् । सुऽचेतसम् । वतन्तः । तिरः । चित् । अंहः । सुऽपथा । नयन्ति ॥

Padapatha Transcription Accented

imé ǀ mitráḥ ǀ váruṇaḥ ǀ duḥ-dábhāsaḥ ǀ acetásam ǀ cit ǀ citayanti ǀ dákṣaiḥ ǀ

ápi ǀ krátum ǀ su-cétasam ǀ vátantaḥ ǀ tiráḥ ǀ cit ǀ áṃhaḥ ǀ su-páthā ǀ nayanti ǁ

Padapatha Transcription Nonaccented

ime ǀ mitraḥ ǀ varuṇaḥ ǀ duḥ-dabhāsaḥ ǀ acetasam ǀ cit ǀ citayanti ǀ dakṣaiḥ ǀ

api ǀ kratum ǀ su-cetasam ǀ vatantaḥ ǀ tiraḥ ǀ cit ǀ aṃhaḥ ǀ su-pathā ǀ nayanti ǁ

07.060.07   (Mandala. Sukta. Rik)

5.5.02.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो॑ अचे॒तसं॑ नयंति ।

प्र॒व्रा॒जे चि॑न्न॒द्यो॑ गा॒धम॑स्ति पा॒रं नो॑ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ॥

Samhita Devanagari Nonaccented

इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयंति ।

प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥

Samhita Transcription Accented

imé divó ánimiṣā pṛthivyā́ścikitvā́ṃso acetásam nayanti ǀ

pravrājé cinnadyo gādhámasti pārám no asyá viṣpitásya parṣan ǁ

Samhita Transcription Nonaccented

ime divo animiṣā pṛthivyāścikitvāṃso acetasam nayanti ǀ

pravrāje cinnadyo gādhamasti pāram no asya viṣpitasya parṣan ǁ

Padapatha Devanagari Accented

इ॒मे । दि॒वः । अनि॑ऽमिषा । पृ॒थि॒व्याः । चि॒कि॒त्वांसः॑ । अ॒चे॒तस॑म् । न॒य॒न्ति॒ ।

प्र॒ऽव्रा॒जे । चि॒त् । न॒द्यः॑ । गा॒धम् । अ॒स्ति॒ । पा॒रम् । नः॒ । अ॒स्य । वि॒ष्पि॒तस्य॑ । प॒र्ष॒न् ॥

Padapatha Devanagari Nonaccented

इमे । दिवः । अनिऽमिषा । पृथिव्याः । चिकित्वांसः । अचेतसम् । नयन्ति ।

प्रऽव्राजे । चित् । नद्यः । गाधम् । अस्ति । पारम् । नः । अस्य । विष्पितस्य । पर्षन् ॥

Padapatha Transcription Accented

imé ǀ diváḥ ǀ áni-miṣā ǀ pṛthivyā́ḥ ǀ cikitvā́ṃsaḥ ǀ acetásam ǀ nayanti ǀ

pra-vrājé ǀ cit ǀ nadyáḥ ǀ gādhám ǀ asti ǀ pārám ǀ naḥ ǀ asyá ǀ viṣpitásya ǀ parṣan ǁ

Padapatha Transcription Nonaccented

ime ǀ divaḥ ǀ ani-miṣā ǀ pṛthivyāḥ ǀ cikitvāṃsaḥ ǀ acetasam ǀ nayanti ǀ

pra-vrāje ǀ cit ǀ nadyaḥ ǀ gādham ǀ asti ǀ pāram ǀ naḥ ǀ asya ǀ viṣpitasya ǀ parṣan ǁ

07.060.08   (Mandala. Sukta. Rik)

5.5.02.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्गो॒पाव॒ददि॑तिः॒ शर्म॑ भ॒द्रं मि॒त्रो यच्छं॑ति॒ वरु॑णः सु॒दासे॑ ।

तस्मि॒न्ना तो॒कं तन॑यं॒ दधा॑ना॒ मा क॑र्म देव॒हेळ॑नं तुरासः ॥

Samhita Devanagari Nonaccented

यद्गोपावददितिः शर्म भद्रं मित्रो यच्छंति वरुणः सुदासे ।

तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥

Samhita Transcription Accented

yádgopā́vadáditiḥ śárma bhadrám mitró yácchanti váruṇaḥ sudā́se ǀ

tásminnā́ tokám tánayam dádhānā mā́ karma devahéḷanam turāsaḥ ǁ

Samhita Transcription Nonaccented

yadgopāvadaditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse ǀ

tasminnā tokam tanayam dadhānā mā karma devaheḷanam turāsaḥ ǁ

Padapatha Devanagari Accented

यत् । गो॒पाव॑त् । अदि॑तिः । शर्म॑ । भ॒द्रम् । मि॒त्रः । यच्छ॑न्ति । वरु॑णः । सु॒ऽदासे॑ ।

तस्मि॑न् । आ । तो॒कम् । तन॑यम् । दधा॑नाः । मा । क॒र्म॒ । दे॒व॒ऽहेळ॑नम् । तु॒रा॒सः॒ ॥

Padapatha Devanagari Nonaccented

यत् । गोपावत् । अदितिः । शर्म । भद्रम् । मित्रः । यच्छन्ति । वरुणः । सुऽदासे ।

तस्मिन् । आ । तोकम् । तनयम् । दधानाः । मा । कर्म । देवऽहेळनम् । तुरासः ॥

Padapatha Transcription Accented

yát ǀ gopā́vat ǀ áditiḥ ǀ śárma ǀ bhadrám ǀ mitráḥ ǀ yácchanti ǀ váruṇaḥ ǀ su-dā́se ǀ

tásmin ǀ ā́ ǀ tokám ǀ tánayam ǀ dádhānāḥ ǀ mā́ ǀ karma ǀ deva-héḷanam ǀ turāsaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ gopāvat ǀ aditiḥ ǀ śarma ǀ bhadram ǀ mitraḥ ǀ yacchanti ǀ varuṇaḥ ǀ su-dāse ǀ

tasmin ǀ ā ǀ tokam ǀ tanayam ǀ dadhānāḥ ǀ mā ǀ karma ǀ deva-heḷanam ǀ turāsaḥ ǁ

07.060.09   (Mandala. Sukta. Rik)

5.5.02.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॒ वेदिं॒ होत्रा॑भिर्यजेत॒ रिपः॒ काश्चि॑द्वरुण॒ध्रुतः॒ सः ।

परि॒ द्वेषो॑भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे॑ वृषणा उ लो॒कं ॥

Samhita Devanagari Nonaccented

अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः ।

परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकं ॥

Samhita Transcription Accented

áva védim hótrābhiryajeta rípaḥ kā́ścidvaruṇadhrútaḥ sáḥ ǀ

pári dvéṣobhiraryamā́ vṛṇaktūrúm sudā́se vṛṣaṇā u lokám ǁ

Samhita Transcription Nonaccented

ava vedim hotrābhiryajeta ripaḥ kāścidvaruṇadhrutaḥ saḥ ǀ

pari dveṣobhiraryamā vṛṇaktūrum sudāse vṛṣaṇā u lokam ǁ

Padapatha Devanagari Accented

अव॑ । वेदि॑म् । होत्रा॑भिः । य॒जे॒त॒ । रिपः॑ । काः । चि॒त् । व॒रु॒ण॒ऽध्रुतः॑ । सः ।

परि॑ । द्वेषः॑ऽभिः । अ॒र्य॒मा । वृ॒ण॒क्तु॒ । उ॒रुम् । सु॒ऽदासे॑ । वृ॒ष॒णौ॒ । ऊं॒ इति॑ । लो॒कम् ॥

Padapatha Devanagari Nonaccented

अव । वेदिम् । होत्राभिः । यजेत । रिपः । काः । चित् । वरुणऽध्रुतः । सः ।

परि । द्वेषःऽभिः । अर्यमा । वृणक्तु । उरुम् । सुऽदासे । वृषणौ । ऊं इति । लोकम् ॥

Padapatha Transcription Accented

áva ǀ védim ǀ hótrābhiḥ ǀ yajeta ǀ rípaḥ ǀ kā́ḥ ǀ cit ǀ varuṇa-dhrútaḥ ǀ sáḥ ǀ

pári ǀ dvéṣaḥ-bhiḥ ǀ aryamā́ ǀ vṛṇaktu ǀ urúm ǀ su-dā́se ǀ vṛṣaṇau ǀ ūṃ íti ǀ lokám ǁ

Padapatha Transcription Nonaccented

ava ǀ vedim ǀ hotrābhiḥ ǀ yajeta ǀ ripaḥ ǀ kāḥ ǀ cit ǀ varuṇa-dhrutaḥ ǀ saḥ ǀ

pari ǀ dveṣaḥ-bhiḥ ǀ aryamā ǀ vṛṇaktu ǀ urum ǀ su-dāse ǀ vṛṣaṇau ǀ ūṃ iti ǀ lokam ǁ

07.060.10   (Mandala. Sukta. Rik)

5.5.02.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये॑षामपी॒च्ये॑न॒ सह॑सा॒ सहं॑ते ।

यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता॑ नः ॥

Samhita Devanagari Nonaccented

सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहंते ।

युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः ॥

Samhita Transcription Accented

sasváściddhí sámṛtistveṣyéṣāmapīcyéna sáhasā sáhante ǀ

yuṣmádbhiyā́ vṛṣaṇo réjamānā dákṣasya cinmahinā́ mṛḷátā naḥ ǁ

Samhita Transcription Nonaccented

sasvaściddhi samṛtistveṣyeṣāmapīcyena sahasā sahante ǀ

yuṣmadbhiyā vṛṣaṇo rejamānā dakṣasya cinmahinā mṛḷatā naḥ ǁ

Padapatha Devanagari Accented

स॒स्वरिति॑ । चि॒त् । हि । सम्ऽऋ॑तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये॑न । सह॑सा । सह॑न्ते ।

यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज॑मानाः । दक्ष॑स्य । चि॒त् । म॒हि॒ना । मृ॒ळत॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

सस्वरिति । चित् । हि । सम्ऽऋतिः । त्वेषी । एषाम् । अपीच्येन । सहसा । सहन्ते ।

युष्मत् । भिया । वृषणः । रेजमानाः । दक्षस्य । चित् । महिना । मृळत । नः ॥

Padapatha Transcription Accented

sasváríti ǀ cit ǀ hí ǀ sám-ṛtiḥ ǀ tveṣī́ ǀ eṣām ǀ apīcyéna ǀ sáhasā ǀ sáhante ǀ

yuṣmát ǀ bhiyā́ ǀ vṛṣaṇaḥ ǀ réjamānāḥ ǀ dákṣasya ǀ cit ǀ mahinā́ ǀ mṛḷáta ǀ naḥ ǁ

Padapatha Transcription Nonaccented

sasvariti ǀ cit ǀ hi ǀ sam-ṛtiḥ ǀ tveṣī ǀ eṣām ǀ apīcyena ǀ sahasā ǀ sahante ǀ

yuṣmat ǀ bhiyā ǀ vṛṣaṇaḥ ǀ rejamānāḥ ǀ dakṣasya ǀ cit ǀ mahinā ǀ mṛḷata ǀ naḥ ǁ

07.060.11   (Mandala. Sukta. Rik)

5.5.02.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः ।

सीक्षं॑त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥

Samhita Devanagari Nonaccented

यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः ।

सीक्षंत मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥

Samhita Transcription Accented

yó bráhmaṇe sumatímāyájāte vā́jasya sātáu paramásya rāyáḥ ǀ

sī́kṣanta manyúm maghávāno aryá urú kṣáyāya cakrire sudhā́tu ǁ

Samhita Transcription Nonaccented

yo brahmaṇe sumatimāyajāte vājasya sātau paramasya rāyaḥ ǀ

sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu ǁ

Padapatha Devanagari Accented

यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः ।

सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥

Padapatha Devanagari Nonaccented

यः । ब्रह्मणे । सुऽमतिम् । आऽयजाते । वाजस्य । सातौ । परमस्य । रायः ।

सीक्षन्त । मन्युम् । मघऽवानः । अर्यः । उरु । क्षयाय । चक्रिरे । सुऽधातु ॥

Padapatha Transcription Accented

yáḥ ǀ bráhmaṇe ǀ su-matím ǀ ā-yájāte ǀ vā́jasya ǀ sātáu ǀ paramásya ǀ rāyáḥ ǀ

sī́kṣanta ǀ manyúm ǀ maghá-vānaḥ ǀ aryáḥ ǀ urú ǀ kṣáyāya ǀ cakrire ǀ su-dhā́tu ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ brahmaṇe ǀ su-matim ǀ ā-yajāte ǀ vājasya ǀ sātau ǀ paramasya ǀ rāyaḥ ǀ

sīkṣanta ǀ manyum ǀ magha-vānaḥ ǀ aryaḥ ǀ uru ǀ kṣayāya ǀ cakrire ǀ su-dhātu ǁ

07.060.12   (Mandala. Sukta. Rik)

5.5.02.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।

विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।

विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

iyám deva puróhitiryuvábhyām yajñéṣu mitrāvaruṇāvakāri ǀ

víśvāni durgā́ pipṛtam tiró no yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

iyam deva purohitiryuvabhyām yajñeṣu mitrāvaruṇāvakāri ǀ

viśvāni durgā pipṛtam tiro no yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

इ॒यम् । दे॒वा॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।

विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

इयम् । देवा । पुरःऽहितिः । युवऽभ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि ।

विश्वानि । दुःऽगा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

iyám ǀ devā ǀ puráḥ-hitiḥ ǀ yuvá-bhyām ǀ yajñéṣu ǀ mitrāvaruṇau ǀ akāri ǀ

víśvāni ǀ duḥ-gā́ ǀ pipṛtam ǀ tiráḥ ǀ naḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

iyam ǀ devā ǀ puraḥ-hitiḥ ǀ yuva-bhyām ǀ yajñeṣu ǀ mitrāvaruṇau ǀ akāri ǀ

viśvāni ǀ duḥ-gā ǀ pipṛtam ǀ tiraḥ ǀ naḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ