SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 61

 

1. Info

To:    mitra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (3, 5-7); triṣṭup (2, 4); bhurikpaṅkti (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.061.01   (Mandala. Sukta. Rik)

5.5.03.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्वां॒ चक्षु॑र्वरुण सु॒प्रती॑कं दे॒वयो॑रेति॒ सूर्य॑स्तत॒न्वान् ।

अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ॥

Samhita Devanagari Nonaccented

उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् ।

अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ॥

Samhita Transcription Accented

údvām cákṣurvaruṇa suprátīkam deváyoreti sū́ryastatanvā́n ǀ

abhí yó víśvā bhúvanāni cáṣṭe sá manyúm mártyeṣvā́ ciketa ǁ

Samhita Transcription Nonaccented

udvām cakṣurvaruṇa supratīkam devayoreti sūryastatanvān ǀ

abhi yo viśvā bhuvanāni caṣṭe sa manyum martyeṣvā ciketa ǁ

Padapatha Devanagari Accented

उत् । वा॒म् । चक्षुः॑ । व॒रु॒णा॒ । सु॒ऽप्रती॑कम् । दे॒वयोः॑ । ए॒ति॒ । सूर्यः॑ । त॒त॒न्वान् ।

अ॒भि । यः । विश्वा॑ । भुव॑नानि । चष्टे॑ । सः । म॒न्युम् । मर्त्ये॑षु । आ । चि॒के॒त॒ ॥

Padapatha Devanagari Nonaccented

उत् । वाम् । चक्षुः । वरुणा । सुऽप्रतीकम् । देवयोः । एति । सूर्यः । ततन्वान् ।

अभि । यः । विश्वा । भुवनानि । चष्टे । सः । मन्युम् । मर्त्येषु । आ । चिकेत ॥

Padapatha Transcription Accented

út ǀ vām ǀ cákṣuḥ ǀ varuṇā ǀ su-prátīkam ǀ deváyoḥ ǀ eti ǀ sū́ryaḥ ǀ tatanvā́n ǀ

abhí ǀ yáḥ ǀ víśvā ǀ bhúvanāni ǀ cáṣṭe ǀ sáḥ ǀ manyúm ǀ mártyeṣu ǀ ā́ ǀ ciketa ǁ

Padapatha Transcription Nonaccented

ut ǀ vām ǀ cakṣuḥ ǀ varuṇā ǀ su-pratīkam ǀ devayoḥ ǀ eti ǀ sūryaḥ ǀ tatanvān ǀ

abhi ǀ yaḥ ǀ viśvā ǀ bhuvanāni ǀ caṣṭe ǀ saḥ ǀ manyum ǀ martyeṣu ǀ ā ǀ ciketa ǁ

07.061.02   (Mandala. Sukta. Rik)

5.5.03.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा॑नि दीर्घ॒श्रुदि॑यर्ति ।

यस्य॒ ब्रह्मा॑णि सुक्रतू॒ अवा॑थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे॑ ॥

Samhita Devanagari Nonaccented

प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति ।

यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे ॥

Samhita Transcription Accented

prá vām sá mitrāvaruṇāvṛtā́vā vípro mánmāni dīrghaśrúdiyarti ǀ

yásya bráhmāṇi sukratū ávātha ā́ yátkrátvā ná śarádaḥ pṛṇáithe ǁ

Samhita Transcription Nonaccented

pra vām sa mitrāvaruṇāvṛtāvā vipro manmāni dīrghaśrudiyarti ǀ

yasya brahmāṇi sukratū avātha ā yatkratvā na śaradaḥ pṛṇaithe ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । सः । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒तऽवा॑ । विप्रः॑ । मन्मा॑नि । दी॒र्घ॒ऽश्रुत् । इ॒य॒र्ति॒ ।

यस्य॑ । ब्रह्मा॑णि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू । अवा॑थः । आ । यत् । क्रत्वा॑ । न । श॒रदः॑ । पृ॒णैथे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । सः । मित्रावरुणौ । ऋतऽवा । विप्रः । मन्मानि । दीर्घऽश्रुत् । इयर्ति ।

यस्य । ब्रह्माणि । सुक्रतू इति सुऽक्रतू । अवाथः । आ । यत् । क्रत्वा । न । शरदः । पृणैथे इति ॥

Padapatha Transcription Accented

prá ǀ vām ǀ sáḥ ǀ mitrāvaruṇau ǀ ṛtá-vā ǀ vípraḥ ǀ mánmāni ǀ dīrgha-śrút ǀ iyarti ǀ

yásya ǀ bráhmāṇi ǀ sukratū íti su-kratū ǀ ávāthaḥ ǀ ā́ ǀ yát ǀ krátvā ǀ ná ǀ śarádaḥ ǀ pṛṇáithe íti ǁ

Padapatha Transcription Nonaccented

pra ǀ vām ǀ saḥ ǀ mitrāvaruṇau ǀ ṛta-vā ǀ vipraḥ ǀ manmāni ǀ dīrgha-śrut ǀ iyarti ǀ

yasya ǀ brahmāṇi ǀ sukratū iti su-kratū ǀ avāthaḥ ǀ ā ǀ yat ǀ kratvā ǀ na ǀ śaradaḥ ǀ pṛṇaithe iti ǁ

07.061.03   (Mandala. Sukta. Rik)

5.5.03.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रोरोर्मि॑त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ॑ह॒तः सु॑दानू ।

स्पशो॑ दधाथे॒ ओष॑धीषु वि॒क्ष्वृध॑ग्य॒तो अनि॑मिषं॒ रक्ष॑माणा ॥

Samhita Devanagari Nonaccented

प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्बृहतः सुदानू ।

स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा ॥

Samhita Transcription Accented

prórórmitrāvaruṇā pṛthivyā́ḥ prá divá ṛṣvā́dbṛhatáḥ sudānū ǀ

spáśo dadhāthe óṣadhīṣu vikṣvṛ́dhagyató ánimiṣam rákṣamāṇā ǁ

Samhita Transcription Nonaccented

prorormitrāvaruṇā pṛthivyāḥ pra diva ṛṣvādbṛhataḥ sudānū ǀ

spaśo dadhāthe oṣadhīṣu vikṣvṛdhagyato animiṣam rakṣamāṇā ǁ

Padapatha Devanagari Accented

प्र । उ॒रोः । मि॒त्रा॒व॒रु॒णा॒ । पृ॒थि॒व्याः । प्र । दि॒वः । ऋ॒ष्वात् । बृ॒ह॒तः । सु॒दा॒नू॒ इति॑ सुऽदानू ।

स्पशः॑ । द॒धा॒थे॒ इति॑ । ओष॑धीषु । वि॒क्षु । ऋध॑क् । य॒तः । अनि॑ऽमिषम् । रक्ष॑माणा ॥

Padapatha Devanagari Nonaccented

प्र । उरोः । मित्रावरुणा । पृथिव्याः । प्र । दिवः । ऋष्वात् । बृहतः । सुदानू इति सुऽदानू ।

स्पशः । दधाथे इति । ओषधीषु । विक्षु । ऋधक् । यतः । अनिऽमिषम् । रक्षमाणा ॥

Padapatha Transcription Accented

prá ǀ uróḥ ǀ mitrāvaruṇā ǀ pṛthivyā́ḥ ǀ prá ǀ diváḥ ǀ ṛṣvā́t ǀ bṛhatáḥ ǀ sudānū íti su-dānū ǀ

spáśaḥ ǀ dadhāthe íti ǀ óṣadhīṣu ǀ vikṣú ǀ ṛ́dhak ǀ yatáḥ ǀ áni-miṣam ǀ rákṣamāṇā ǁ

Padapatha Transcription Nonaccented

pra ǀ uroḥ ǀ mitrāvaruṇā ǀ pṛthivyāḥ ǀ pra ǀ divaḥ ǀ ṛṣvāt ǀ bṛhataḥ ǀ sudānū iti su-dānū ǀ

spaśaḥ ǀ dadhāthe iti ǀ oṣadhīṣu ǀ vikṣu ǀ ṛdhak ǀ yataḥ ǀ ani-miṣam ǀ rakṣamāṇā ǁ

07.061.04   (Mandala. Sukta. Rik)

5.5.03.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शंसा॑ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा ।

अय॒न्मासा॒ अय॑ज्वनाम॒वीराः॒ प्र य॒ज्ञम॑न्मा वृ॒जनं॑ तिराते ॥

Samhita Devanagari Nonaccented

शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा ।

अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते ॥

Samhita Transcription Accented

śáṃsā mitrásya váruṇasya dhā́ma śúṣmo ródasī badbadhe mahitvā́ ǀ

áyanmā́sā áyajvanāmavī́rāḥ prá yajñámanmā vṛjánam tirāte ǁ

Samhita Transcription Nonaccented

śaṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā ǀ

ayanmāsā ayajvanāmavīrāḥ pra yajñamanmā vṛjanam tirāte ǁ

Padapatha Devanagari Accented

शंस॑ । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । शुष्मः॑ । रोद॑सी॒ इति॑ । ब॒द्ब॒धे॒ । म॒हि॒ऽत्वा ।

अय॑न् । मासाः॑ । अय॑ज्वनाम् । अ॒वीराः॑ । प्र । य॒ज्ञऽम॑न्मा । वृ॒जन॑म् । ति॒रा॒ते॒ ॥

Padapatha Devanagari Nonaccented

शंस । मित्रस्य । वरुणस्य । धाम । शुष्मः । रोदसी इति । बद्बधे । महिऽत्वा ।

अयन् । मासाः । अयज्वनाम् । अवीराः । प्र । यज्ञऽमन्मा । वृजनम् । तिराते ॥

Padapatha Transcription Accented

śáṃsa ǀ mitrásya ǀ váruṇasya ǀ dhā́ma ǀ śúṣmaḥ ǀ ródasī íti ǀ badbadhe ǀ mahi-tvā́ ǀ

áyan ǀ mā́sāḥ ǀ áyajvanām ǀ avī́rāḥ ǀ prá ǀ yajñá-manmā ǀ vṛjánam ǀ tirāte ǁ

Padapatha Transcription Nonaccented

śaṃsa ǀ mitrasya ǀ varuṇasya ǀ dhāma ǀ śuṣmaḥ ǀ rodasī iti ǀ badbadhe ǀ mahi-tvā ǀ

ayan ǀ māsāḥ ǀ ayajvanām ǀ avīrāḥ ǀ pra ǀ yajña-manmā ǀ vṛjanam ǀ tirāte ǁ

07.061.05   (Mandala. Sukta. Rik)

5.5.03.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अमू॑रा॒ विश्वा॑ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षं ।

द्रुहः॑ सचंते॒ अनृ॑ता॒ जना॑नां॒ न वां॑ नि॒ण्यान्य॒चिते॑ अभूवन् ॥

Samhita Devanagari Nonaccented

अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षं ।

द्रुहः सचंते अनृता जनानां न वां निण्यान्यचिते अभूवन् ॥

Samhita Transcription Accented

ámūrā víśvā vṛṣaṇāvimā́ vām ná yā́su citrám dádṛśe ná yakṣám ǀ

drúhaḥ sacante ánṛtā jánānām ná vām niṇyā́nyacíte abhūvan ǁ

Samhita Transcription Nonaccented

amūrā viśvā vṛṣaṇāvimā vām na yāsu citram dadṛśe na yakṣam ǀ

druhaḥ sacante anṛtā janānām na vām niṇyānyacite abhūvan ǁ

Padapatha Devanagari Accented

अमू॑रा । विश्वा॑ । वृ॒ष॒णौ॒ । इ॒माः । वा॒म् । न । यासु॑ । चि॒त्रम् । ददृ॑शे । न । य॒क्षम् ।

द्रुहः॑ । स॒च॒न्ते॒ । अनृ॑ता । जना॑नाम् । न । वा॒म् । नि॒ण्यानि॑ । अ॒चिते॑ । अ॒भू॒व॒न् ॥

Padapatha Devanagari Nonaccented

अमूरा । विश्वा । वृषणौ । इमाः । वाम् । न । यासु । चित्रम् । ददृशे । न । यक्षम् ।

द्रुहः । सचन्ते । अनृता । जनानाम् । न । वाम् । निण्यानि । अचिते । अभूवन् ॥

Padapatha Transcription Accented

ámūrā ǀ víśvā ǀ vṛṣaṇau ǀ imā́ḥ ǀ vām ǀ ná ǀ yā́su ǀ citrám ǀ dádṛśe ǀ ná ǀ yakṣám ǀ

drúhaḥ ǀ sacante ǀ ánṛtā ǀ jánānām ǀ ná ǀ vām ǀ niṇyā́ni ǀ acíte ǀ abhūvan ǁ

Padapatha Transcription Nonaccented

amūrā ǀ viśvā ǀ vṛṣaṇau ǀ imāḥ ǀ vām ǀ na ǀ yāsu ǀ citram ǀ dadṛśe ǀ na ǀ yakṣam ǀ

druhaḥ ǀ sacante ǀ anṛtā ǀ janānām ǀ na ǀ vām ǀ niṇyāni ǀ acite ǀ abhūvan ǁ

07.061.06   (Mandala. Sukta. Rik)

5.5.03.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समु॑ वां य॒ज्ञं म॑हयं॒ नमो॑भिर्हु॒वे वां॑ मित्रावरुणा स॒बाधः॑ ।

प्र वां॒ मन्मा॑न्यृ॒चसे॒ नवा॑नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ॥

Samhita Devanagari Nonaccented

समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः ।

प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि ॥

Samhita Transcription Accented

sámu vām yajñám mahayam námobhirhuvé vām mitrāvaruṇā sabā́dhaḥ ǀ

prá vām mánmānyṛcáse návāni kṛtā́ni bráhma jujuṣannimā́ni ǁ

Samhita Transcription Nonaccented

samu vām yajñam mahayam namobhirhuve vām mitrāvaruṇā sabādhaḥ ǀ

pra vām manmānyṛcase navāni kṛtāni brahma jujuṣannimāni ǁ

Padapatha Devanagari Accented

सम् । ऊं॒ इति॑ । वा॒म् । य॒ज्ञम् । म॒ह॒य॒म् । नमः॑ऽभिः । हु॒वे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स॒ऽबाधः॑ ।

प्र । वा॒म् । मन्मा॑नि । ऋ॒चसे॑ । नवा॑नि । कृ॒तानि॑ । ब्रह्म॑ । जु॒जु॒ष॒न् । इ॒मानि॑ ॥

Padapatha Devanagari Nonaccented

सम् । ऊं इति । वाम् । यज्ञम् । महयम् । नमःऽभिः । हुवे । वाम् । मित्रावरुणा । सऽबाधः ।

प्र । वाम् । मन्मानि । ऋचसे । नवानि । कृतानि । ब्रह्म । जुजुषन् । इमानि ॥

Padapatha Transcription Accented

sám ǀ ūṃ íti ǀ vām ǀ yajñám ǀ mahayam ǀ námaḥ-bhiḥ ǀ huvé ǀ vām ǀ mitrāvaruṇā ǀ sa-bā́dhaḥ ǀ

prá ǀ vām ǀ mánmāni ǀ ṛcáse ǀ návāni ǀ kṛtā́ni ǀ bráhma ǀ jujuṣan ǀ imā́ni ǁ

Padapatha Transcription Nonaccented

sam ǀ ūṃ iti ǀ vām ǀ yajñam ǀ mahayam ǀ namaḥ-bhiḥ ǀ huve ǀ vām ǀ mitrāvaruṇā ǀ sa-bādhaḥ ǀ

pra ǀ vām ǀ manmāni ǀ ṛcase ǀ navāni ǀ kṛtāni ǀ brahma ǀ jujuṣan ǀ imāni ǁ

07.061.07   (Mandala. Sukta. Rik)

5.5.03.07    (Ashtaka. Adhyaya. Varga. Rik)

07.04.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि ।

विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।

विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

iyám deva puróhitiryuvábhyām yajñéṣu mitrāvaruṇāvakāri ǀ

víśvāni durgā́ pipṛtam tiró no yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

iyam deva purohitiryuvabhyām yajñeṣu mitrāvaruṇāvakāri ǀ

viśvāni durgā pipṛtam tiro no yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

इ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।

विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

इयम् । देव । पुरःऽहितिः । युवऽभ्याम् । यज्ञेषु । मित्रावरुणौ । अकारि ।

विश्वानि । दुःऽगा । पिपृतम् । तिरः । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

iyám ǀ deva ǀ puráḥ-hitiḥ ǀ yuvá-bhyām ǀ yajñéṣu ǀ mitrāvaruṇau ǀ akāri ǀ

víśvāni ǀ duḥ-gā́ ǀ pipṛtam ǀ tiráḥ ǀ naḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

iyam ǀ deva ǀ puraḥ-hitiḥ ǀ yuva-bhyām ǀ yajñeṣu ǀ mitrāvaruṇau ǀ akāri ǀ

viśvāni ǀ duḥ-gā ǀ pipṛtam ǀ tiraḥ ǀ naḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ