SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 62

 

1. Info

To:    1, 2: sūrya;
3: agni, mitra, varuṇa;
4: aditi, divaḥ, pṛthivī, mitra, varuṇa, vāyu;
5: mitra, varuṇa;
6: aryaman, mitra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (1, 2, 6); nicṛttriṣṭup (3-5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.062.01   (Mandala. Sukta. Rik)

5.5.04.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणां ।

स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥

Samhita Devanagari Nonaccented

उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणां ।

समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥

Samhita Transcription Accented

útsū́ryo bṛhádarcī́ṃṣyaśretpurú víśvā jánima mā́nuṣāṇām ǀ

samó divā́ dadṛśe rócamānaḥ krátvā kṛtáḥ súkṛtaḥ kartṛ́bhirbhūt ǁ

Samhita Transcription Nonaccented

utsūryo bṛhadarcīṃṣyaśretpuru viśvā janima mānuṣāṇām ǀ

samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhirbhūt ǁ

Padapatha Devanagari Accented

उत् । सूर्यः॑ । बृ॒हत् । अ॒र्चींषि॑ । अ॒श्रे॒त् । पु॒रु । विश्वा॑ । जनि॑म । मानु॑षाणाम् ।

स॒मः । दि॒वा । द॒दृ॒शे॒ । रोच॑मानः । क्रत्वा॑ । कृ॒तः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥

Padapatha Devanagari Nonaccented

उत् । सूर्यः । बृहत् । अर्चींषि । अश्रेत् । पुरु । विश्वा । जनिम । मानुषाणाम् ।

समः । दिवा । ददृशे । रोचमानः । क्रत्वा । कृतः । सुऽकृतः । कर्तृऽभिः । भूत् ॥

Padapatha Transcription Accented

út ǀ sū́ryaḥ ǀ bṛhát ǀ arcī́ṃṣi ǀ aśret ǀ purú ǀ víśvā ǀ jánima ǀ mā́nuṣāṇām ǀ

samáḥ ǀ divā́ ǀ dadṛśe ǀ rócamānaḥ ǀ krátvā ǀ kṛtáḥ ǀ sú-kṛtaḥ ǀ kartṛ́-bhiḥ ǀ bhūt ǁ

Padapatha Transcription Nonaccented

ut ǀ sūryaḥ ǀ bṛhat ǀ arcīṃṣi ǀ aśret ǀ puru ǀ viśvā ǀ janima ǀ mānuṣāṇām ǀ

samaḥ ǀ divā ǀ dadṛśe ǀ rocamānaḥ ǀ kratvā ǀ kṛtaḥ ǀ su-kṛtaḥ ǀ kartṛ-bhiḥ ǀ bhūt ǁ

07.062.02   (Mandala. Sukta. Rik)

5.5.04.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवैः॑ ।

प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥

Samhita Devanagari Nonaccented

स सूर्य प्रति पुरो न उद्गा एभिः स्तोमेभिरेतशेभिरेवैः ।

प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥

Samhita Transcription Accented

sá sūrya práti puró na údgā ebhíḥ stómebhiretaśébhirévaiḥ ǀ

prá no mitrā́ya váruṇāya vocó’nāgaso aryamṇé agnáye ca ǁ

Samhita Transcription Nonaccented

sa sūrya prati puro na udgā ebhiḥ stomebhiretaśebhirevaiḥ ǀ

pra no mitrāya varuṇāya voco’nāgaso aryamṇe agnaye ca ǁ

Padapatha Devanagari Accented

सः । सू॒र्य॒ । प्रति॑ । पु॒रः । नः॒ । उत् । गाः॒ । ए॒भिः । स्तोमे॑भिः । ए॒त॒शेभिः॑ । एवैः॑ ।

प्र । नः॒ । मि॒त्राय॑ । वरु॑णाय । वो॒चः॒ । अना॑गसः । अ॒र्य॒म्णे । अ॒ग्नये॑ । च॒ ॥

Padapatha Devanagari Nonaccented

सः । सूर्य । प्रति । पुरः । नः । उत् । गाः । एभिः । स्तोमेभिः । एतशेभिः । एवैः ।

प्र । नः । मित्राय । वरुणाय । वोचः । अनागसः । अर्यम्णे । अग्नये । च ॥

Padapatha Transcription Accented

sáḥ ǀ sūrya ǀ práti ǀ puráḥ ǀ naḥ ǀ út ǀ gāḥ ǀ ebhíḥ ǀ stómebhiḥ ǀ etaśébhiḥ ǀ évaiḥ ǀ

prá ǀ naḥ ǀ mitrā́ya ǀ váruṇāya ǀ vocaḥ ǀ ánāgasaḥ ǀ aryamṇé ǀ agnáye ǀ ca ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sūrya ǀ prati ǀ puraḥ ǀ naḥ ǀ ut ǀ gāḥ ǀ ebhiḥ ǀ stomebhiḥ ǀ etaśebhiḥ ǀ evaiḥ ǀ

pra ǀ naḥ ǀ mitrāya ǀ varuṇāya ǀ vocaḥ ǀ anāgasaḥ ǀ aryamṇe ǀ agnaye ǀ ca ǁ

07.062.03   (Mandala. Sukta. Rik)

5.5.04.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि नः॑ स॒हस्रं॑ शु॒रुधो॑ रदंत्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।

यच्छं॑तु चं॒द्रा उ॑प॒मं नो॑ अ॒र्कमा नः॒ कामं॑ पूपुरंतु॒ स्तवा॑नाः ॥

Samhita Devanagari Nonaccented

वि नः सहस्रं शुरुधो रदंत्वृतावानो वरुणो मित्रो अग्निः ।

यच्छंतु चंद्रा उपमं नो अर्कमा नः कामं पूपुरंतु स्तवानाः ॥

Samhita Transcription Accented

ví naḥ sahásram śurúdho radantvṛtā́vāno váruṇo mitró agníḥ ǀ

yácchantu candrā́ upamám no arkámā́ naḥ kā́mam pūpurantu stávānāḥ ǁ

Samhita Transcription Nonaccented

vi naḥ sahasram śurudho radantvṛtāvāno varuṇo mitro agniḥ ǀ

yacchantu candrā upamam no arkamā naḥ kāmam pūpurantu stavānāḥ ǁ

Padapatha Devanagari Accented

वि । नः॒ । स॒हस्र॑म् । शु॒रुधः॑ । र॒द॒न्तु॒ । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।

यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । आ । नः॒ । काम॑म् । पू॒पु॒र॒न्तु॒ । स्तवा॑नाः ॥

Padapatha Devanagari Nonaccented

वि । नः । सहस्रम् । शुरुधः । रदन्तु । ऋतऽवानः । वरुणः । मित्रः । अग्निः ।

यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । आ । नः । कामम् । पूपुरन्तु । स्तवानाः ॥

Padapatha Transcription Accented

ví ǀ naḥ ǀ sahásram ǀ śurúdhaḥ ǀ radantu ǀ ṛtá-vānaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ

yácchantu ǀ candrā́ḥ ǀ upa-mám ǀ naḥ ǀ arkám ǀ ā́ ǀ naḥ ǀ kā́mam ǀ pūpurantu ǀ stávānāḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ naḥ ǀ sahasram ǀ śurudhaḥ ǀ radantu ǀ ṛta-vānaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ

yacchantu ǀ candrāḥ ǀ upa-mam ǀ naḥ ǀ arkam ǀ ā ǀ naḥ ǀ kāmam ǀ pūpurantu ǀ stavānāḥ ǁ

07.062.04   (Mandala. Sukta. Rik)

5.5.04.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यावा॑भूमी अदिते॒ त्रासी॑थां नो॒ ये वां॑ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे ।

मा हेळे॑ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णां ॥

Samhita Devanagari Nonaccented

द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे ।

मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणां ॥

Samhita Transcription Accented

dyā́vābhūmī adite trā́sīthām no yé vām jajñúḥ sujánimāna ṛṣve ǀ

mā́ héḷe bhūma váruṇasya vāyórmā́ mitrásya priyátamasya nṛṇā́m ǁ

Samhita Transcription Nonaccented

dyāvābhūmī adite trāsīthām no ye vām jajñuḥ sujanimāna ṛṣve ǀ

mā heḷe bhūma varuṇasya vāyormā mitrasya priyatamasya nṛṇām ǁ

Padapatha Devanagari Accented

द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ । ये । वा॒म् । ज॒ज्ञुः । सु॒ऽजनि॑मानः । ऋ॒ष्वे॒ इति॑ ।

मा । हेळे॑ । भू॒म॒ । वरु॑णस्य । वा॒योः । मा । मि॒त्रस्य॑ । प्रि॒यऽत॑मस्य । नृ॒णाम् ॥

Padapatha Devanagari Nonaccented

द्यावाभूमी इति । अदिते । त्रासीथाम् । नः । ये । वाम् । जज्ञुः । सुऽजनिमानः । ऋष्वे इति ।

मा । हेळे । भूम । वरुणस्य । वायोः । मा । मित्रस्य । प्रियऽतमस्य । नृणाम् ॥

Padapatha Transcription Accented

dyā́vābhūmī íti ǀ adite ǀ trā́sīthām ǀ naḥ ǀ yé ǀ vām ǀ jajñúḥ ǀ su-jánimānaḥ ǀ ṛṣve íti ǀ

mā́ ǀ héḷe ǀ bhūma ǀ váruṇasya ǀ vāyóḥ ǀ mā́ ǀ mitrásya ǀ priyá-tamasya ǀ nṛṇā́m ǁ

Padapatha Transcription Nonaccented

dyāvābhūmī iti ǀ adite ǀ trāsīthām ǀ naḥ ǀ ye ǀ vām ǀ jajñuḥ ǀ su-janimānaḥ ǀ ṛṣve iti ǀ

mā ǀ heḷe ǀ bhūma ǀ varuṇasya ǀ vāyoḥ ǀ mā ǀ mitrasya ǀ priya-tamasya ǀ nṛṇām ǁ

07.062.05   (Mandala. Sukta. Rik)

5.5.04.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ।

आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥

Samhita Devanagari Nonaccented

प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन ।

आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥

Samhita Transcription Accented

prá bāhávā sisṛtam jīváse na ā́ no gávyūtimukṣatam ghṛténa ǀ

ā́ no jáne śravayatam yuvānā śrutám me mitrāvaruṇā hávemā́ ǁ

Samhita Transcription Nonaccented

pra bāhavā sisṛtam jīvase na ā no gavyūtimukṣatam ghṛtena ǀ

ā no jane śravayatam yuvānā śrutam me mitrāvaruṇā havemā ǁ

Padapatha Devanagari Accented

प्र । बा॒हवा॑ । सि॒सृ॒त॒म् । जी॒वसे॑ । नः॒ । आ । नः॒ । गव्यू॑तिम् । उ॒क्ष॒त॒म् । घृ॒तेन॑ ।

आ । नः॒ । जने॑ । श्र॒व॒य॒त॒म् । यु॒वा॒ना॒ । श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा ॥

Padapatha Devanagari Nonaccented

प्र । बाहवा । सिसृतम् । जीवसे । नः । आ । नः । गव्यूतिम् । उक्षतम् । घृतेन ।

आ । नः । जने । श्रवयतम् । युवाना । श्रुतम् । मे । मित्रावरुणा । हवा । इमा ॥

Padapatha Transcription Accented

prá ǀ bāhávā ǀ sisṛtam ǀ jīváse ǀ naḥ ǀ ā́ ǀ naḥ ǀ gávyūtim ǀ ukṣatam ǀ ghṛténa ǀ

ā́ ǀ naḥ ǀ jáne ǀ śravayatam ǀ yuvānā ǀ śrutám ǀ me ǀ mitrāvaruṇā ǀ hávā ǀ imā́ ǁ

Padapatha Transcription Nonaccented

pra ǀ bāhavā ǀ sisṛtam ǀ jīvase ǀ naḥ ǀ ā ǀ naḥ ǀ gavyūtim ǀ ukṣatam ǀ ghṛtena ǀ

ā ǀ naḥ ǀ jane ǀ śravayatam ǀ yuvānā ǀ śrutam ǀ me ǀ mitrāvaruṇā ǀ havā ǀ imā ǁ

07.062.06   (Mandala. Sukta. Rik)

5.5.04.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधंतु ।

सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधंतु ।

सुगा नो विश्वा सुपथानि संतु यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ mitró váruṇo aryamā́ nastmáne tokā́ya várivo dadhantu ǀ

sugā́ no víśvā supáthāni santu yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū mitro varuṇo aryamā nastmane tokāya varivo dadhantu ǀ

sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । नः॒ । त्मने॑ । तो॒काय॑ । वरि॑वः । द॒ध॒न्तु॒ ।

सु॒ऽगा । नः॒ । विश्वा॑ । सु॒ऽपथा॑नि । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । मित्रः । वरुणः । अर्यमा । नः । त्मने । तोकाय । वरिवः । दधन्तु ।

सुऽगा । नः । विश्वा । सुऽपथानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ mitráḥ ǀ váruṇaḥ ǀ aryamā́ ǀ naḥ ǀ tmáne ǀ tokā́ya ǀ várivaḥ ǀ dadhantu ǀ

su-gā́ ǀ naḥ ǀ víśvā ǀ su-páthāni ǀ santu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ mitraḥ ǀ varuṇaḥ ǀ aryamā ǀ naḥ ǀ tmane ǀ tokāya ǀ varivaḥ ǀ dadhantu ǀ

su-gā ǀ naḥ ǀ viśvā ǀ su-pathāni ǀ santu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ