SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 63

 

1. Info

To:    1: mitra, varuṇa, sūrya;
2, 4: sūrya;
3: savitṛ;
5: sūrya, mitra, varuṇa;
6: aryaman, mitra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2-5); virāṭtrisṭup (1, 6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.063.01   (Mandala. Sukta. Rik)

5.5.05.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षाः॒ साधा॑रणः॒ सूर्यो॒ मानु॑षाणां ।

चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ यः स॒मवि॑व्य॒क्तमां॑सि ॥

Samhita Devanagari Nonaccented

उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणां ।

चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि ॥

Samhita Transcription Accented

údveti subhágo viśvácakṣāḥ sā́dhāraṇaḥ sū́ryo mā́nuṣāṇām ǀ

cákṣurmitrásya váruṇasya deváścármeva yáḥ samávivyaktámāṃsi ǁ

Samhita Transcription Nonaccented

udveti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām ǀ

cakṣurmitrasya varuṇasya devaścarmeva yaḥ samavivyaktamāṃsi ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । ए॒ति॒ । सु॒ऽभगः॑ । वि॒श्वऽच॑क्षाः । साधा॑रणः । सूर्यः॑ । मानु॑षाणाम् ।

चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । दे॒वः । चर्म॑ऽइव । यः । स॒म्ऽअवि॑व्यक् । तमां॑सि ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । एति । सुऽभगः । विश्वऽचक्षाः । साधारणः । सूर्यः । मानुषाणाम् ।

चक्षुः । मित्रस्य । वरुणस्य । देवः । चर्मऽइव । यः । सम्ऽअविव्यक् । तमांसि ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ eti ǀ su-bhágaḥ ǀ viśvá-cakṣāḥ ǀ sā́dhāraṇaḥ ǀ sū́ryaḥ ǀ mā́nuṣāṇām ǀ

cákṣuḥ ǀ mitrásya ǀ váruṇasya ǀ deváḥ ǀ cárma-iva ǀ yáḥ ǀ sam-ávivyak ǀ támāṃsi ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ eti ǀ su-bhagaḥ ǀ viśva-cakṣāḥ ǀ sādhāraṇaḥ ǀ sūryaḥ ǀ mānuṣāṇām ǀ

cakṣuḥ ǀ mitrasya ǀ varuṇasya ǀ devaḥ ǀ carma-iva ǀ yaḥ ǀ sam-avivyak ǀ tamāṃsi ǁ

07.063.02   (Mandala. Sukta. Rik)

5.5.05.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्वे॑ति प्रसवी॒ता जना॑नां म॒हान्के॒तुर॑र्ण॒वः सूर्य॑स्य ।

स॒मा॒नं च॒क्रं प॑र्या॒विवृ॑त्स॒न्यदे॑त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥

Samhita Devanagari Nonaccented

उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य ।

समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः ॥

Samhita Transcription Accented

údveti prasavītā́ jánānām mahā́nketúrarṇaváḥ sū́ryasya ǀ

samānám cakrám paryāvívṛtsanyádetaśó váhati dhūrṣú yuktáḥ ǁ

Samhita Transcription Nonaccented

udveti prasavītā janānām mahānketurarṇavaḥ sūryasya ǀ

samānam cakram paryāvivṛtsanyadetaśo vahati dhūrṣu yuktaḥ ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । ए॒ति॒ । प्र॒ऽस॒वि॒ता । जना॑नाम् । म॒हान् । के॒तुः । अ॒र्ण॒वः । सूर्य॑स्य ।

स॒मा॒नम् । च॒क्रम् । प॒रि॒ऽआ॒विवृ॑त्सन् । यत् । ए॒त॒शः । वह॑ति । धूः॒ऽसु । यु॒क्तः ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । एति । प्रऽसविता । जनानाम् । महान् । केतुः । अर्णवः । सूर्यस्य ।

समानम् । चक्रम् । परिऽआविवृत्सन् । यत् । एतशः । वहति । धूःऽसु । युक्तः ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ eti ǀ pra-savitā́ ǀ jánānām ǀ mahā́n ǀ ketúḥ ǀ arṇaváḥ ǀ sū́ryasya ǀ

samānám ǀ cakrám ǀ pari-āvívṛtsan ǀ yát ǀ etaśáḥ ǀ váhati ǀ dhūḥ-sú ǀ yuktáḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ eti ǀ pra-savitā ǀ janānām ǀ mahān ǀ ketuḥ ǀ arṇavaḥ ǀ sūryasya ǀ

samānam ǀ cakram ǀ pari-āvivṛtsan ǀ yat ǀ etaśaḥ ǀ vahati ǀ dhūḥ-su ǀ yuktaḥ ǁ

07.063.03   (Mandala. Sukta. Rik)

5.5.05.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द्रे॒भैरुदे॑त्यनुम॒द्यमा॑नः ।

ए॒ष मे॑ दे॒वः स॑वि॒ता च॑च्छंद॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥

Samhita Devanagari Nonaccented

विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः ।

एष मे देवः सविता चच्छंद यः समानं न प्रमिनाति धाम ॥

Samhita Transcription Accented

vibhrā́jamāna uṣásāmupásthādrebháirúdetyanumadyámānaḥ ǀ

eṣá me deváḥ savitā́ cacchanda yáḥ samānám ná praminā́ti dhā́ma ǁ

Samhita Transcription Nonaccented

vibhrājamāna uṣasāmupasthādrebhairudetyanumadyamānaḥ ǀ

eṣa me devaḥ savitā cacchanda yaḥ samānam na pramināti dhāma ǁ

Padapatha Devanagari Accented

वि॒ऽभ्राज॑मानः । उ॒षसा॑म् । उ॒पऽस्था॑त् । रे॒भैः । उत् । ए॒ति॒ । अ॒नु॒ऽम॒द्यमा॑नः ।

ए॒षः । मे॒ । दे॒वः । स॒वि॒ता । च॒च्छ॒न्द॒ । यः । स॒मा॒नम् । न । प्र॒ऽमि॒नाति॑ । धाम॑ ॥

Padapatha Devanagari Nonaccented

विऽभ्राजमानः । उषसाम् । उपऽस्थात् । रेभैः । उत् । एति । अनुऽमद्यमानः ।

एषः । मे । देवः । सविता । चच्छन्द । यः । समानम् । न । प्रऽमिनाति । धाम ॥

Padapatha Transcription Accented

vi-bhrā́jamānaḥ ǀ uṣásām ǀ upá-sthāt ǀ rebháiḥ ǀ út ǀ eti ǀ anu-madyámānaḥ ǀ

eṣáḥ ǀ me ǀ deváḥ ǀ savitā́ ǀ cacchanda ǀ yáḥ ǀ samānám ǀ ná ǀ pra-minā́ti ǀ dhā́ma ǁ

Padapatha Transcription Nonaccented

vi-bhrājamānaḥ ǀ uṣasām ǀ upa-sthāt ǀ rebhaiḥ ǀ ut ǀ eti ǀ anu-madyamānaḥ ǀ

eṣaḥ ǀ me ǀ devaḥ ǀ savitā ǀ cacchanda ǀ yaḥ ǀ samānam ǀ na ǀ pra-mināti ǀ dhāma ǁ

07.063.04   (Mandala. Sukta. Rik)

5.5.05.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः ।

नू॒नं जनाः॒ सूर्ये॑ण॒ प्रसू॑ता॒ अय॒न्नर्था॑नि कृ॒णव॒न्नपां॑सि ॥

Samhita Devanagari Nonaccented

दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः ।

नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि ॥

Samhita Transcription Accented

divó rukmá urucákṣā údeti dūréarthastaráṇirbhrā́jamānaḥ ǀ

nūnám jánāḥ sū́ryeṇa prásūtā áyannárthāni kṛṇávannápāṃsi ǁ

Samhita Transcription Nonaccented

divo rukma urucakṣā udeti dūrearthastaraṇirbhrājamānaḥ ǀ

nūnam janāḥ sūryeṇa prasūtā ayannarthāni kṛṇavannapāṃsi ǁ

Padapatha Devanagari Accented

दि॒वः । रु॒क्मः । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒ति॒ । दू॒रेऽअ॑र्थः । त॒रणिः॑ । भ्राज॑मानः ।

नू॒नम् । जनाः॑ । सूर्ये॑ण । प्रऽसू॑ताः । अय॑न् । अर्था॑नि । कृ॒णव॑न् । अपां॑सि ॥

Padapatha Devanagari Nonaccented

दिवः । रुक्मः । उरुऽचक्षाः । उत् । एति । दूरेऽअर्थः । तरणिः । भ्राजमानः ।

नूनम् । जनाः । सूर्येण । प्रऽसूताः । अयन् । अर्थानि । कृणवन् । अपांसि ॥

Padapatha Transcription Accented

diváḥ ǀ rukmáḥ ǀ uru-cákṣāḥ ǀ út ǀ eti ǀ dūré-arthaḥ ǀ taráṇiḥ ǀ bhrā́jamānaḥ ǀ

nūnám ǀ jánāḥ ǀ sū́ryeṇa ǀ prá-sūtāḥ ǀ áyan ǀ árthāni ǀ kṛṇávan ǀ ápāṃsi ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ rukmaḥ ǀ uru-cakṣāḥ ǀ ut ǀ eti ǀ dūre-arthaḥ ǀ taraṇiḥ ǀ bhrājamānaḥ ǀ

nūnam ǀ janāḥ ǀ sūryeṇa ǀ pra-sūtāḥ ǀ ayan ǀ arthāni ǀ kṛṇavan ǀ apāṃsi ǁ

07.063.05   (Mandala. Sukta. Rik)

5.5.05.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्रा॑ च॒क्रुर॒मृता॑ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे॑ति॒ पाथः॑ ।

प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो॑भिर्मित्रावरुणो॒त ह॒व्यैः ॥

Samhita Devanagari Nonaccented

यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः ।

प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ॥

Samhita Transcription Accented

yátrā cakrúramṛ́tā gātúmasmai śyenó ná dī́yannánveti pā́thaḥ ǀ

práti vām sū́ra údite vidhema námobhirmitrāvaruṇotá havyáiḥ ǁ

Samhita Transcription Nonaccented

yatrā cakruramṛtā gātumasmai śyeno na dīyannanveti pāthaḥ ǀ

prati vām sūra udite vidhema namobhirmitrāvaruṇota havyaiḥ ǁ

Padapatha Devanagari Accented

यत्र॑ । च॒क्रुः । अ॒मृताः॑ । गा॒तुम् । अ॒स्मै॒ । श्ये॒नः । न । दीय॑न् । अनु॑ । ए॒ति॒ । पाथः॑ ।

प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । वि॒धे॒म॒ । नमः॑ऽभिः । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । ह॒व्यैः ॥

Padapatha Devanagari Nonaccented

यत्र । चक्रुः । अमृताः । गातुम् । अस्मै । श्येनः । न । दीयन् । अनु । एति । पाथः ।

प्रति । वाम् । सूरे । उत्ऽइते । विधेम । नमःऽभिः । मित्रावरुणा । उत । हव्यैः ॥

Padapatha Transcription Accented

yátra ǀ cakrúḥ ǀ amṛ́tāḥ ǀ gātúm ǀ asmai ǀ śyenáḥ ǀ ná ǀ dī́yan ǀ ánu ǀ eti ǀ pā́thaḥ ǀ

práti ǀ vām ǀ sū́re ǀ út-ite ǀ vidhema ǀ námaḥ-bhiḥ ǀ mitrāvaruṇā ǀ utá ǀ havyáiḥ ǁ

Padapatha Transcription Nonaccented

yatra ǀ cakruḥ ǀ amṛtāḥ ǀ gātum ǀ asmai ǀ śyenaḥ ǀ na ǀ dīyan ǀ anu ǀ eti ǀ pāthaḥ ǀ

prati ǀ vām ǀ sūre ǀ ut-ite ǀ vidhema ǀ namaḥ-bhiḥ ǀ mitrāvaruṇā ǀ uta ǀ havyaiḥ ǁ

07.063.06   (Mandala. Sukta. Rik)

5.5.05.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधंतु ।

सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधंतु ।

सुगा नो विश्वा सुपथानि संतु यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ mitró váruṇo aryamā́ nastmáne tokā́ya várivo dadhantu ǀ

sugā́ no víśvā supáthāni santu yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū mitro varuṇo aryamā nastmane tokāya varivo dadhantu ǀ

sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । नः॒ । त्मने॑ । तो॒काय॑ । वरि॑वः । द॒ध॒न्तु॒ ।

सु॒ऽगा । नः॒ । विश्वा॑ । सु॒ऽपथा॑नि । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । मित्रः । वरुणः । अर्यमा । नः । त्मने । तोकाय । वरिवः । दधन्तु ।

सुऽगा । नः । विश्वा । सुऽपथानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ mitráḥ ǀ váruṇaḥ ǀ aryamā́ ǀ naḥ ǀ tmáne ǀ tokā́ya ǀ várivaḥ ǀ dadhantu ǀ

su-gā́ ǀ naḥ ǀ víśvā ǀ su-páthāni ǀ santu ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ mitraḥ ǀ varuṇaḥ ǀ aryamā ǀ naḥ ǀ tmane ǀ tokāya ǀ varivaḥ ǀ dadhantu ǀ

su-gā ǀ naḥ ǀ viśvā ǀ su-pathāni ǀ santu ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ