SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 64

 

1. Info

To:    mitra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: triṣṭup (1-4); virāṭtrisṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.064.01   (Mandala. Sukta. Rik)

5.5.06.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वि क्षयं॑ता॒ रज॑सः पृथि॒व्यां प्र वां॑ घृ॒तस्य॑ नि॒र्णिजो॑ ददीरन् ।

ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो॒ राजा॑ सुक्ष॒त्रो वरु॑णो जुषंत ॥

Samhita Devanagari Nonaccented

दिवि क्षयंता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् ।

हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषंत ॥

Samhita Transcription Accented

diví kṣáyantā rájasaḥ pṛthivyā́m prá vām ghṛtásya nirṇíjo dadīran ǀ

havyám no mitró aryamā́ sújāto rā́jā sukṣatró váruṇo juṣanta ǁ

Samhita Transcription Nonaccented

divi kṣayantā rajasaḥ pṛthivyām pra vām ghṛtasya nirṇijo dadīran ǀ

havyam no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta ǁ

Padapatha Devanagari Accented

दि॒वि । क्षय॑न्ता । रज॑सः । पृ॒थि॒व्याम् । प्र । वा॒म् । घृ॒तस्य॑ । निः॒ऽनिजः॑ । द॒दी॒र॒न् ।

ह॒व्यम् । नः॒ । मि॒त्रः । अ॒र्य॒मा । सुऽजा॑तः । राजा॑ । सु॒ऽक्ष॒त्रः । वरु॑णः । जु॒ष॒न्त॒ ॥

Padapatha Devanagari Nonaccented

दिवि । क्षयन्ता । रजसः । पृथिव्याम् । प्र । वाम् । घृतस्य । निःऽनिजः । ददीरन् ।

हव्यम् । नः । मित्रः । अर्यमा । सुऽजातः । राजा । सुऽक्षत्रः । वरुणः । जुषन्त ॥

Padapatha Transcription Accented

diví ǀ kṣáyantā ǀ rájasaḥ ǀ pṛthivyā́m ǀ prá ǀ vām ǀ ghṛtásya ǀ niḥ-níjaḥ ǀ dadīran ǀ

havyám ǀ naḥ ǀ mitráḥ ǀ aryamā́ ǀ sú-jātaḥ ǀ rā́jā ǀ su-kṣatráḥ ǀ váruṇaḥ ǀ juṣanta ǁ

Padapatha Transcription Nonaccented

divi ǀ kṣayantā ǀ rajasaḥ ǀ pṛthivyām ǀ pra ǀ vām ǀ ghṛtasya ǀ niḥ-nijaḥ ǀ dadīran ǀ

havyam ǀ naḥ ǀ mitraḥ ǀ aryamā ǀ su-jātaḥ ǀ rājā ǀ su-kṣatraḥ ǀ varuṇaḥ ǀ juṣanta ǁ

07.064.02   (Mandala. Sukta. Rik)

5.5.06.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ रा॑जाना मह ऋतस्य गोपा॒ सिंधु॑पती क्षत्रिया यातम॒र्वाक् ।

इळां॑ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ॑न्वतं जीरदानू ॥

Samhita Devanagari Nonaccented

आ राजाना मह ऋतस्य गोपा सिंधुपती क्षत्रिया यातमर्वाक् ।

इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥

Samhita Transcription Accented

ā́ rājānā maha ṛtasya gopā síndhupatī kṣatriyā yātamarvā́k ǀ

íḷām no mitrāvaruṇotá vṛṣṭímáva divá invatam jīradānū ǁ

Samhita Transcription Nonaccented

ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātamarvāk ǀ

iḷām no mitrāvaruṇota vṛṣṭimava diva invatam jīradānū ǁ

Padapatha Devanagari Accented

आ । रा॒जा॒ना॒ । म॒हः॒ । ऋ॒त॒स्य॒ । गो॒पा॒ । सिन्धु॑पती॒ इति॒ सिन्धु॑ऽपती । क्ष॒त्रि॒या॒ । या॒त॒म् । अ॒र्वाक् ।

इळा॑म् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । उ॒त । वृ॒ष्टिम् । अव॑ । दि॒वः । इ॒न्व॒त॒म् । जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥

Padapatha Devanagari Nonaccented

आ । राजाना । महः । ऋतस्य । गोपा । सिन्धुपती इति सिन्धुऽपती । क्षत्रिया । यातम् । अर्वाक् ।

इळाम् । नः । मित्रावरुणा । उत । वृष्टिम् । अव । दिवः । इन्वतम् । जीरदानू इति जीरऽदानू ॥

Padapatha Transcription Accented

ā́ ǀ rājānā ǀ mahaḥ ǀ ṛtasya ǀ gopā ǀ síndhupatī íti síndhu-patī ǀ kṣatriyā ǀ yātam ǀ arvā́k ǀ

íḷām ǀ naḥ ǀ mitrāvaruṇā ǀ utá ǀ vṛṣṭím ǀ áva ǀ diváḥ ǀ invatam ǀ jīradānū íti jīra-dānū ǁ

Padapatha Transcription Nonaccented

ā ǀ rājānā ǀ mahaḥ ǀ ṛtasya ǀ gopā ǀ sindhupatī iti sindhu-patī ǀ kṣatriyā ǀ yātam ǀ arvāk ǀ

iḷām ǀ naḥ ǀ mitrāvaruṇā ǀ uta ǀ vṛṣṭim ǀ ava ǀ divaḥ ǀ invatam ǀ jīradānū iti jīra-dānū ǁ

07.064.03   (Mandala. Sukta. Rik)

5.5.06.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि॑र्नयंतु ।

ब्रव॒द्यथा॑ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो॑पाः ॥

Samhita Devanagari Nonaccented

मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयंतु ।

ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥

Samhita Transcription Accented

mitrástánno váruṇo devó aryáḥ prá sā́dhiṣṭhebhiḥ pathíbhirnayantu ǀ

brávadyáthā na ā́daríḥ sudā́sa iṣā́ madema sahá devágopāḥ ǁ

Samhita Transcription Nonaccented

mitrastanno varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhirnayantu ǀ

bravadyathā na ādariḥ sudāsa iṣā madema saha devagopāḥ ǁ

Padapatha Devanagari Accented

मि॒त्रः । तत् । नः॒ । वरु॑णः । दे॒वः । अ॒र्यः । प्र । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । न॒य॒न्तु॒ ।

ब्रव॑त् । यथा॑ । नः॒ । आत् । अ॒रिः । सु॒ऽदासे॑ । इ॒षा । म॒दे॒म॒ । स॒ह । दे॒वऽगो॑पाः ॥

Padapatha Devanagari Nonaccented

मित्रः । तत् । नः । वरुणः । देवः । अर्यः । प्र । साधिष्ठेभिः । पथिऽभिः । नयन्तु ।

ब्रवत् । यथा । नः । आत् । अरिः । सुऽदासे । इषा । मदेम । सह । देवऽगोपाः ॥

Padapatha Transcription Accented

mitráḥ ǀ tát ǀ naḥ ǀ váruṇaḥ ǀ deváḥ ǀ aryáḥ ǀ prá ǀ sā́dhiṣṭhebhiḥ ǀ pathí-bhiḥ ǀ nayantu ǀ

brávat ǀ yáthā ǀ naḥ ǀ ā́t ǀ aríḥ ǀ su-dā́se ǀ iṣā́ ǀ madema ǀ sahá ǀ devá-gopāḥ ǁ

Padapatha Transcription Nonaccented

mitraḥ ǀ tat ǀ naḥ ǀ varuṇaḥ ǀ devaḥ ǀ aryaḥ ǀ pra ǀ sādhiṣṭhebhiḥ ǀ pathi-bhiḥ ǀ nayantu ǀ

bravat ǀ yathā ǀ naḥ ǀ āt ǀ ariḥ ǀ su-dāse ǀ iṣā ǀ madema ǀ saha ǀ deva-gopāḥ ǁ

07.064.04   (Mandala. Sukta. Rik)

5.5.06.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च ।

उ॒क्षेथां॑ मित्रावरुणा घृ॒तेन॒ ता रा॑जाना सुक्षि॒तीस्त॑र्पयेथां ॥

Samhita Devanagari Nonaccented

यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च ।

उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथां ॥

Samhita Transcription Accented

yó vām gártam mánasā tákṣadetámūrdhvā́m dhītím kṛṇávaddhāráyacca ǀ

ukṣéthām mitrāvaruṇā ghṛténa tā́ rājānā sukṣitī́starpayethām ǁ

Samhita Transcription Nonaccented

yo vām gartam manasā takṣadetamūrdhvām dhītim kṛṇavaddhārayacca ǀ

ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīstarpayethām ǁ

Padapatha Devanagari Accented

यः । वा॒म् । गर्त॑म् । मन॑सा । तक्ष॑त् । ए॒तम् । ऊ॒र्ध्वाम् । धी॒तिम् । कृ॒णव॑त् । धा॒रय॑त् । च॒ ।

उ॒क्षेथा॑म् । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तेन॑ । ता । रा॒जा॒ना॒ । सु॒ऽक्षि॒तीः । त॒र्प॒ये॒था॒म् ॥

Padapatha Devanagari Nonaccented

यः । वाम् । गर्तम् । मनसा । तक्षत् । एतम् । ऊर्ध्वाम् । धीतिम् । कृणवत् । धारयत् । च ।

उक्षेथाम् । मित्रावरुणा । घृतेन । ता । राजाना । सुऽक्षितीः । तर्पयेथाम् ॥

Padapatha Transcription Accented

yáḥ ǀ vām ǀ gártam ǀ mánasā ǀ tákṣat ǀ etám ǀ ūrdhvā́m ǀ dhītím ǀ kṛṇávat ǀ dhāráyat ǀ ca ǀ

ukṣéthām ǀ mitrāvaruṇā ǀ ghṛténa ǀ tā́ ǀ rājānā ǀ su-kṣitī́ḥ ǀ tarpayethām ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vām ǀ gartam ǀ manasā ǀ takṣat ǀ etam ǀ ūrdhvām ǀ dhītim ǀ kṛṇavat ǀ dhārayat ǀ ca ǀ

ukṣethām ǀ mitrāvaruṇā ǀ ghṛtena ǀ tā ǀ rājānā ǀ su-kṣitīḥ ǀ tarpayethām ǁ

07.064.05   (Mandala. Sukta. Rik)

5.5.06.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि ।

अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।

अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

eṣá stómo varuṇa mitra túbhyam sómaḥ śukró ná vāyáve’yāmi ǀ

aviṣṭám dhíyo jigṛtám púraṃdhīryūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

eṣa stomo varuṇa mitra tubhyam somaḥ śukro na vāyave’yāmi ǀ

aviṣṭam dhiyo jigṛtam puraṃdhīryūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ ।

अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि ।

अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

eṣáḥ ǀ stómaḥ ǀ varuṇa ǀ mitra ǀ túbhyam ǀ sómaḥ ǀ śukráḥ ǀ ná ǀ vāyáve ǀ ayāmi ǀ

aviṣṭám ǀ dhíyaḥ ǀ jigṛtám ǀ púram-dhīḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ stomaḥ ǀ varuṇa ǀ mitra ǀ tubhyam ǀ somaḥ ǀ śukraḥ ǀ na ǀ vāyave ǀ ayāmi ǀ

aviṣṭam ǀ dhiyaḥ ǀ jigṛtam ǀ puram-dhīḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ