SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 65

 

1. Info

To:    mitra, varuṇa
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (1, 5); nicṛttriṣṭup (3, 4); triṣṭup (2)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.065.01   (Mandala. Sukta. Rik)

5.5.07.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षं ।

ययो॑रसु॒र्य१॒॑मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम॑न्ना॒चिता॑ जिग॒त्नु ॥

Samhita Devanagari Nonaccented

प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षं ।

ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु ॥

Samhita Transcription Accented

práti vām sū́ra údite sūktáirmitrám huve váruṇam pūtádakṣam ǀ

yáyorasuryámákṣitam jyéṣṭham víśvasya yā́mannācítā jigatnú ǁ

Samhita Transcription Nonaccented

prati vām sūra udite sūktairmitram huve varuṇam pūtadakṣam ǀ

yayorasuryamakṣitam jyeṣṭham viśvasya yāmannācitā jigatnu ǁ

Padapatha Devanagari Accented

प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । सु॒ऽउ॒क्तैः । मि॒त्रम् । हु॒वे॒ । वरु॑णम् । पू॒तऽद॑क्षम् ।

ययोः॑ । अ॒सु॒र्य॑म् । अक्षि॑तम् । ज्येष्ठ॑म् । विश्व॑स्य । याम॑न् । आ॒ऽचिता॑ । जि॒ग॒त्नु ॥

Padapatha Devanagari Nonaccented

प्रति । वाम् । सूरे । उत्ऽइते । सुऽउक्तैः । मित्रम् । हुवे । वरुणम् । पूतऽदक्षम् ।

ययोः । असुर्यम् । अक्षितम् । ज्येष्ठम् । विश्वस्य । यामन् । आऽचिता । जिगत्नु ॥

Padapatha Transcription Accented

práti ǀ vām ǀ sū́re ǀ út-ite ǀ su-uktáiḥ ǀ mitrám ǀ huve ǀ váruṇam ǀ pūtá-dakṣam ǀ

yáyoḥ ǀ asuryám ǀ ákṣitam ǀ jyéṣṭham ǀ víśvasya ǀ yā́man ǀ ā-cítā ǀ jigatnú ǁ

Padapatha Transcription Nonaccented

prati ǀ vām ǀ sūre ǀ ut-ite ǀ su-uktaiḥ ǀ mitram ǀ huve ǀ varuṇam ǀ pūta-dakṣam ǀ

yayoḥ ǀ asuryam ǀ akṣitam ǀ jyeṣṭham ǀ viśvasya ǀ yāman ǀ ā-citā ǀ jigatnu ǁ

07.065.02   (Mandala. Sukta. Rik)

5.5.07.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑ क्षि॒तीः क॑रतमू॒र्जयं॑तीः ।

अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥

Samhita Devanagari Nonaccented

ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयंतीः ।

अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च ॥

Samhita Transcription Accented

tā́ hí devā́nāmásurā tā́varyā́ tā́ naḥ kṣitī́ḥ karatamūrjáyantīḥ ǀ

aśyā́ma mitrāvaruṇā vayám vām dyā́vā ca yátra pīpáyannáhā ca ǁ

Samhita Transcription Nonaccented

tā hi devānāmasurā tāvaryā tā naḥ kṣitīḥ karatamūrjayantīḥ ǀ

aśyāma mitrāvaruṇā vayam vām dyāvā ca yatra pīpayannahā ca ǁ

Padapatha Devanagari Accented

ता । हि । दे॒वाना॑म् । असु॑रा । तौ । अ॒र्या । ता । नः॒ । क्षि॒तीः । क॒र॒त॒म् । ऊ॒र्जय॑न्तीः ।

अ॒श्याम॑ । मि॒त्रा॒व॒रु॒णा॒ । व॒यम् । वा॒म् । द्यावा॑ । च॒ । यत्र॑ । पी॒पय॑न् । अहा॑ । च॒ ॥

Padapatha Devanagari Nonaccented

ता । हि । देवानाम् । असुरा । तौ । अर्या । ता । नः । क्षितीः । करतम् । ऊर्जयन्तीः ।

अश्याम । मित्रावरुणा । वयम् । वाम् । द्यावा । च । यत्र । पीपयन् । अहा । च ॥

Padapatha Transcription Accented

tā́ ǀ hí ǀ devā́nām ǀ ásurā ǀ táu ǀ aryā́ ǀ tā́ ǀ naḥ ǀ kṣitī́ḥ ǀ karatam ǀ ūrjáyantīḥ ǀ

aśyā́ma ǀ mitrāvaruṇā ǀ vayám ǀ vām ǀ dyā́vā ǀ ca ǀ yátra ǀ pīpáyan ǀ áhā ǀ ca ǁ

Padapatha Transcription Nonaccented

tā ǀ hi ǀ devānām ǀ asurā ǀ tau ǀ aryā ǀ tā ǀ naḥ ǀ kṣitīḥ ǀ karatam ǀ ūrjayantīḥ ǀ

aśyāma ǀ mitrāvaruṇā ǀ vayam ǀ vām ǀ dyāvā ǀ ca ǀ yatra ǀ pīpayan ǀ ahā ǀ ca ǁ

07.065.03   (Mandala. Sukta. Rik)

5.5.07.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य ।

ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥

Samhita Devanagari Nonaccented

ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय ।

ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥

Samhita Transcription Accented

tā́ bhū́ripāśāvánṛtasya sétū duratyétū ripáve mártyāya ǀ

ṛtásya mitrāvaruṇā pathā́ vāmapó ná nāvā́ duritā́ tarema ǁ

Samhita Transcription Nonaccented

tā bhūripāśāvanṛtasya setū duratyetū ripave martyāya ǀ

ṛtasya mitrāvaruṇā pathā vāmapo na nāvā duritā tarema ǁ

Padapatha Devanagari Accented

ता । भूरि॑ऽपाशौ । अनृ॑तस्य । सेतू॒ इति॑ । दु॒र॒त्येतू॒ इति॑ दुः॒ऽअ॒त्येतू॑ । रि॒पवे॑ । मर्त्या॑य ।

ऋ॒तस्य॑ । मि॒त्रा॒व॒रु॒णा॒ । प॒था । वा॒म् । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥

Padapatha Devanagari Nonaccented

ता । भूरिऽपाशौ । अनृतस्य । सेतू इति । दुरत्येतू इति दुःऽअत्येतू । रिपवे । मर्त्याय ।

ऋतस्य । मित्रावरुणा । पथा । वाम् । अपः । न । नावा । दुःऽइता । तरेम ॥

Padapatha Transcription Accented

tā́ ǀ bhū́ri-pāśau ǀ ánṛtasya ǀ sétū íti ǀ duratyétū íti duḥ-atyétū ǀ ripáve ǀ mártyāya ǀ

ṛtásya ǀ mitrāvaruṇā ǀ pathā́ ǀ vām ǀ apáḥ ǀ ná ǀ nāvā́ ǀ duḥ-itā́ ǀ tarema ǁ

Padapatha Transcription Nonaccented

tā ǀ bhūri-pāśau ǀ anṛtasya ǀ setū iti ǀ duratyetū iti duḥ-atyetū ǀ ripave ǀ martyāya ǀ

ṛtasya ǀ mitrāvaruṇā ǀ pathā ǀ vām ǀ apaḥ ǀ na ǀ nāvā ǀ duḥ-itā ǀ tarema ǁ

07.065.04   (Mandala. Sukta. Rik)

5.5.07.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः ।

प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारोः॑ ॥

Samhita Devanagari Nonaccented

आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः ।

प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः ॥

Samhita Transcription Accented

ā́ no mitrāvaruṇā havyájuṣṭim ghṛtáirgávyūtimukṣatamíḷābhiḥ ǀ

práti vāmátra váramā́ jánāya pṛṇītámudnó divyásya cā́roḥ ǁ

Samhita Transcription Nonaccented

ā no mitrāvaruṇā havyajuṣṭim ghṛtairgavyūtimukṣatamiḷābhiḥ ǀ

prati vāmatra varamā janāya pṛṇītamudno divyasya cāroḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् । इळा॑भिः ।

प्रति॑ । वा॒म् । अत्र॑ । वर॑म् । आ । जना॑य । पृ॒णी॒तम् । उ॒द्नः । दि॒व्यस्य॑ । चारोः॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । मित्रावरुणा । हव्यऽजुष्टिम् । घृतैः । गव्यूतिम् । उक्षतम् । इळाभिः ।

प्रति । वाम् । अत्र । वरम् । आ । जनाय । पृणीतम् । उद्नः । दिव्यस्य । चारोः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ mitrāvaruṇā ǀ havyá-juṣṭim ǀ ghṛtáiḥ ǀ gávyūtim ǀ ukṣatam ǀ íḷābhiḥ ǀ

práti ǀ vām ǀ átra ǀ váram ǀ ā́ ǀ jánāya ǀ pṛṇītám ǀ udnáḥ ǀ divyásya ǀ cā́roḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ mitrāvaruṇā ǀ havya-juṣṭim ǀ ghṛtaiḥ ǀ gavyūtim ǀ ukṣatam ǀ iḷābhiḥ ǀ

prati ǀ vām ǀ atra ǀ varam ǀ ā ǀ janāya ǀ pṛṇītam ǀ udnaḥ ǀ divyasya ǀ cāroḥ ǁ

07.065.05   (Mandala. Sukta. Rik)

5.5.07.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे॑ऽयामि ।

अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।

अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

eṣá stómo varuṇa mitra túbhyam sómaḥ śukró ná vāyáve’yāmi ǀ

aviṣṭám dhíyo jigṛtám púraṃdhīryūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

eṣa stomo varuṇa mitra tubhyam somaḥ śukro na vāyave’yāmi ǀ

aviṣṭam dhiyo jigṛtam puraṃdhīryūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ ।

अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि ।

अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

eṣáḥ ǀ stómaḥ ǀ varuṇa ǀ mitra ǀ túbhyam ǀ sómaḥ ǀ śukráḥ ǀ ná ǀ vāyáve ǀ ayāmi ǀ

aviṣṭám ǀ dhíyaḥ ǀ jigṛtám ǀ púram-dhīḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ stomaḥ ǀ varuṇa ǀ mitra ǀ tubhyam ǀ somaḥ ǀ śukraḥ ǀ na ǀ vāyave ǀ ayāmi ǀ

aviṣṭam ǀ dhiyaḥ ǀ jigṛtam ǀ puram-dhīḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ