SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 66

 

1. Info

To:    1-3, 9, 17-19: mitra, varuṇa;
4: aryaman, bhaga, mitra, savitṛ;
5, 6, 8, 10, 13: ādityās;
7, 11, 12: aryaman, mitra, varuṇa;
14-16: sūrya
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: ārṣīgāyatrī (5-7, 18, 19); nicṛdgāyatrī (1, 2, 4, 9); bhurigārṣībṛhatī (13, 15); virāḍgāyatrī (3); svarāḍgāyatrī (8); nicṛdbṛhatī (10); svarāḍbṛhatī (11); ārcīsvarāḍbṛhatī (12); ārṣīvirāḍbṛhatī (14); purauṣṇik (16); gāyatrī (pādanicṛdgāyatrī) (17)

2nd set of styles: gāyatrī (1-9, 17-19); bṛhatī (10, 12, 14); satobṛhatī (11, 13, 15); pura-uṣṇih (16)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.066.01   (Mandala. Sukta. Rik)

5.5.08.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र मि॒त्रयो॒र्वरु॑णयोः॒ स्तोमो॑ न एतु शू॒ष्यः॑ ।

नम॑स्वांतुविजा॒तयोः॑ ॥

Samhita Devanagari Nonaccented

प्र मित्रयोर्वरुणयोः स्तोमो न एतु शूष्यः ।

नमस्वांतुविजातयोः ॥

Samhita Transcription Accented

prá mitráyorváruṇayoḥ stómo na etu śūṣyáḥ ǀ

námasvāntuvijātáyoḥ ǁ

Samhita Transcription Nonaccented

pra mitrayorvaruṇayoḥ stomo na etu śūṣyaḥ ǀ

namasvāntuvijātayoḥ ǁ

Padapatha Devanagari Accented

प्र । मि॒त्रयोः॑ । वरु॑णयोः । स्तोमः॑ । नः॒ । ए॒तु॒ । शू॒ष्यः॑ ।

नम॑स्वान् । तु॒वि॒ऽजा॒तयोः॑ ॥

Padapatha Devanagari Nonaccented

प्र । मित्रयोः । वरुणयोः । स्तोमः । नः । एतु । शूष्यः ।

नमस्वान् । तुविऽजातयोः ॥

Padapatha Transcription Accented

prá ǀ mitráyoḥ ǀ váruṇayoḥ ǀ stómaḥ ǀ naḥ ǀ etu ǀ śūṣyáḥ ǀ

námasvān ǀ tuvi-jātáyoḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ mitrayoḥ ǀ varuṇayoḥ ǀ stomaḥ ǀ naḥ ǀ etu ǀ śūṣyaḥ ǀ

namasvān ǀ tuvi-jātayoḥ ǁ

07.066.02   (Mandala. Sukta. Rik)

5.5.08.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या धा॒रयं॑त दे॒वाः सु॒दक्षा॒ दक्ष॑पितरा ।

अ॒सु॒र्या॑य॒ प्रम॑हसा ॥

Samhita Devanagari Nonaccented

या धारयंत देवाः सुदक्षा दक्षपितरा ।

असुर्याय प्रमहसा ॥

Samhita Transcription Accented

yā́ dhāráyanta devā́ḥ sudákṣā dákṣapitarā ǀ

asuryā́ya prámahasā ǁ

Samhita Transcription Nonaccented

yā dhārayanta devāḥ sudakṣā dakṣapitarā ǀ

asuryāya pramahasā ǁ

Padapatha Devanagari Accented

या । धा॒रय॑न्त । दे॒वाः । सु॒ऽदक्षा॑ । दक्ष॑ऽपितरा ।

अ॒सु॒र्या॑य । प्रऽम॑हसा ॥

Padapatha Devanagari Nonaccented

या । धारयन्त । देवाः । सुऽदक्षा । दक्षऽपितरा ।

असुर्याय । प्रऽमहसा ॥

Padapatha Transcription Accented

yā́ ǀ dhāráyanta ǀ devā́ḥ ǀ su-dákṣā ǀ dákṣa-pitarā ǀ

asuryā́ya ǀ prá-mahasā ǁ

Padapatha Transcription Nonaccented

yā ǀ dhārayanta ǀ devāḥ ǀ su-dakṣā ǀ dakṣa-pitarā ǀ

asuryāya ǀ pra-mahasā ǁ

07.066.03   (Mandala. Sukta. Rik)

5.5.08.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता नः॑ स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णां ।

मित्र॑ सा॒धय॑तं॒ धियः॑ ॥

Samhita Devanagari Nonaccented

ता नः स्तिपा तनूपा वरुण जरितॄणां ।

मित्र साधयतं धियः ॥

Samhita Transcription Accented

tā́ naḥ stipā́ tanūpā́ váruṇa jaritṝṇā́m ǀ

mítra sādháyatam dhíyaḥ ǁ

Samhita Transcription Nonaccented

tā naḥ stipā tanūpā varuṇa jaritṝṇām ǀ

mitra sādhayatam dhiyaḥ ǁ

Padapatha Devanagari Accented

ता । नः॒ । स्ति॒ऽपा । त॒नू॒ऽपा । वरु॑ण । ज॒रि॒तॄ॒णाम् ।

मित्र॑ । सा॒धय॑तम् । धियः॑ ॥

Padapatha Devanagari Nonaccented

ता । नः । स्तिऽपा । तनूऽपा । वरुण । जरितॄणाम् ।

मित्र । साधयतम् । धियः ॥

Padapatha Transcription Accented

tā́ ǀ naḥ ǀ sti-pā́ ǀ tanū-pā́ ǀ váruṇa ǀ jaritṝṇā́m ǀ

mítra ǀ sādháyatam ǀ dhíyaḥ ǁ

Padapatha Transcription Nonaccented

tā ǀ naḥ ǀ sti-pā ǀ tanū-pā ǀ varuṇa ǀ jaritṝṇām ǀ

mitra ǀ sādhayatam ǀ dhiyaḥ ǁ

07.066.04   (Mandala. Sukta. Rik)

5.5.08.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा ।

सु॒वाति॑ सवि॒ता भगः॑ ॥

Samhita Devanagari Nonaccented

यदद्य सूर उदितेऽनागा मित्रो अर्यमा ।

सुवाति सविता भगः ॥

Samhita Transcription Accented

yádadyá sū́ra údité’nāgā mitró aryamā́ ǀ

suvā́ti savitā́ bhágaḥ ǁ

Samhita Transcription Nonaccented

yadadya sūra udite’nāgā mitro aryamā ǀ

suvāti savitā bhagaḥ ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । सूरे॑ । उत्ऽइ॑ते । अना॑गाः । मि॒त्रः । अ॒र्य॒मा ।

सु॒वाति॑ । स॒वि॒ता । भगः॑ ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । सूरे । उत्ऽइते । अनागाः । मित्रः । अर्यमा ।

सुवाति । सविता । भगः ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ sū́re ǀ út-ite ǀ ánāgāḥ ǀ mitráḥ ǀ aryamā́ ǀ

suvā́ti ǀ savitā́ ǀ bhágaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ sūre ǀ ut-ite ǀ anāgāḥ ǀ mitraḥ ǀ aryamā ǀ

suvāti ǀ savitā ǀ bhagaḥ ǁ

07.066.05   (Mandala. Sukta. Rik)

5.5.08.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒प्रा॒वीर॑स्तु॒ स क्षयः॒ प्र नु याम॑न्त्सुदानवः ।

ये नो॒ अंहो॑ऽति॒पिप्र॑ति ॥

Samhita Devanagari Nonaccented

सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः ।

ये नो अंहोऽतिपिप्रति ॥

Samhita Transcription Accented

suprāvī́rastu sá kṣáyaḥ prá nú yā́mantsudānavaḥ ǀ

yé no áṃho’tipíprati ǁ

Samhita Transcription Nonaccented

suprāvīrastu sa kṣayaḥ pra nu yāmantsudānavaḥ ǀ

ye no aṃho’tipiprati ǁ

Padapatha Devanagari Accented

सु॒प्र॒ऽअ॒वीः । अ॒स्तु॒ । सः । क्षयः॑ । प्र । नु । याम॑न् । सु॒ऽदा॒न॒वः॒ ।

ये । नः॒ । अंहः॑ । अ॒ति॒ऽपिप्र॑ति ॥

Padapatha Devanagari Nonaccented

सुप्रऽअवीः । अस्तु । सः । क्षयः । प्र । नु । यामन् । सुऽदानवः ।

ये । नः । अंहः । अतिऽपिप्रति ॥

Padapatha Transcription Accented

supra-avī́ḥ ǀ astu ǀ sáḥ ǀ kṣáyaḥ ǀ prá ǀ nú ǀ yā́man ǀ su-dānavaḥ ǀ

yé ǀ naḥ ǀ áṃhaḥ ǀ ati-píprati ǁ

Padapatha Transcription Nonaccented

supra-avīḥ ǀ astu ǀ saḥ ǀ kṣayaḥ ǀ pra ǀ nu ǀ yāman ǀ su-dānavaḥ ǀ

ye ǀ naḥ ǀ aṃhaḥ ǀ ati-piprati ǁ

07.066.06   (Mandala. Sukta. Rik)

5.5.09.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्व॒राजो॒ अदि॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये ।

म॒हो राजा॑न ईशते ॥

Samhita Devanagari Nonaccented

उत स्वराजो अदितिरदब्धस्य व्रतस्य ये ।

महो राजान ईशते ॥

Samhita Transcription Accented

utá svarā́jo áditirádabdhasya vratásya yé ǀ

mahó rā́jāna īśate ǁ

Samhita Transcription Nonaccented

uta svarājo aditiradabdhasya vratasya ye ǀ

maho rājāna īśate ǁ

Padapatha Devanagari Accented

उ॒त । स्व॒ऽराजः॑ । अदि॑तिः । अद॑ब्धस्य । व्र॒तस्य॑ । ये ।

म॒हः । राजा॑नः । ई॒श॒ते॒ ॥

Padapatha Devanagari Nonaccented

उत । स्वऽराजः । अदितिः । अदब्धस्य । व्रतस्य । ये ।

महः । राजानः । ईशते ॥

Padapatha Transcription Accented

utá ǀ sva-rā́jaḥ ǀ áditiḥ ǀ ádabdhasya ǀ vratásya ǀ yé ǀ

maháḥ ǀ rā́jānaḥ ǀ īśate ǁ

Padapatha Transcription Nonaccented

uta ǀ sva-rājaḥ ǀ aditiḥ ǀ adabdhasya ǀ vratasya ǀ ye ǀ

mahaḥ ǀ rājānaḥ ǀ īśate ǁ

07.066.07   (Mandala. Sukta. Rik)

5.5.09.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णं ।

अ॒र्य॒मणं॑ रि॒शाद॑सं ॥

Samhita Devanagari Nonaccented

प्रति वां सूर उदिते मित्रं गृणीषे वरुणं ।

अर्यमणं रिशादसं ॥

Samhita Transcription Accented

práti vām sū́ra údite mitrám gṛṇīṣe váruṇam ǀ

aryamáṇam riśā́dasam ǁ

Samhita Transcription Nonaccented

prati vām sūra udite mitram gṛṇīṣe varuṇam ǀ

aryamaṇam riśādasam ǁ

Padapatha Devanagari Accented

प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । मि॒त्रम् । गृ॒णी॒षे॒ । वरु॑णम् ।

अ॒र्य॒मण॑म् । रि॒शाद॑सम् ॥

Padapatha Devanagari Nonaccented

प्रति । वाम् । सूरे । उत्ऽइते । मित्रम् । गृणीषे । वरुणम् ।

अर्यमणम् । रिशादसम् ॥

Padapatha Transcription Accented

práti ǀ vām ǀ sū́re ǀ út-ite ǀ mitrám ǀ gṛṇīṣe ǀ váruṇam ǀ

aryamáṇam ǀ riśā́dasam ǁ

Padapatha Transcription Nonaccented

prati ǀ vām ǀ sūre ǀ ut-ite ǀ mitram ǀ gṛṇīṣe ǀ varuṇam ǀ

aryamaṇam ǀ riśādasam ǁ

07.066.08   (Mandala. Sukta. Rik)

5.5.09.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से ।

इ॒यं विप्रा॑ मे॒धसा॑तये ॥

Samhita Devanagari Nonaccented

राया हिरण्यया मतिरियमवृकाय शवसे ।

इयं विप्रा मेधसातये ॥

Samhita Transcription Accented

rāyā́ hiraṇyayā́ matíriyámavṛkā́ya śávase ǀ

iyám víprā medhásātaye ǁ

Samhita Transcription Nonaccented

rāyā hiraṇyayā matiriyamavṛkāya śavase ǀ

iyam viprā medhasātaye ǁ

Padapatha Devanagari Accented

रा॒या । हि॒र॒ण्य॒ऽया । म॒तिः । इ॒यम् । अ॒वृ॒काय॑ । शव॑से ।

इ॒यम् । विप्रा॑ । मे॒धऽसा॑तये ॥

Padapatha Devanagari Nonaccented

राया । हिरण्यऽया । मतिः । इयम् । अवृकाय । शवसे ।

इयम् । विप्रा । मेधऽसातये ॥

Padapatha Transcription Accented

rāyā́ ǀ hiraṇya-yā́ ǀ matíḥ ǀ iyám ǀ avṛkā́ya ǀ śávase ǀ

iyám ǀ víprā ǀ medhá-sātaye ǁ

Padapatha Transcription Nonaccented

rāyā ǀ hiraṇya-yā ǀ matiḥ ǀ iyam ǀ avṛkāya ǀ śavase ǀ

iyam ǀ viprā ǀ medha-sātaye ǁ

07.066.09   (Mandala. Sukta. Rik)

5.5.09.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते स्या॑म देव वरुण॒ ते मि॑त्र सू॒रिभिः॑ स॒ह ।

इषं॒ स्व॑श्च धीमहि ॥

Samhita Devanagari Nonaccented

ते स्याम देव वरुण ते मित्र सूरिभिः सह ।

इषं स्वश्च धीमहि ॥

Samhita Transcription Accented

té syāma deva varuṇa té mitra sūríbhiḥ sahá ǀ

íṣam sváśca dhīmahi ǁ

Samhita Transcription Nonaccented

te syāma deva varuṇa te mitra sūribhiḥ saha ǀ

iṣam svaśca dhīmahi ǁ

Padapatha Devanagari Accented

ते । स्या॒म॒ । दे॒व॒ । व॒रु॒ण॒ । ते । मि॒त्र॒ । सू॒रिऽभिः॑ । स॒ह ।

इष॑म् । स्व१॒॑रिति॑ स्वः॑ । च॒ । धी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

ते । स्याम । देव । वरुण । ते । मित्र । सूरिऽभिः । सह ।

इषम् । स्वरिति स्वः । च । धीमहि ॥

Padapatha Transcription Accented

té ǀ syāma ǀ deva ǀ varuṇa ǀ té ǀ mitra ǀ sūrí-bhiḥ ǀ sahá ǀ

íṣam ǀ sváríti sváḥ ǀ ca ǀ dhīmahi ǁ

Padapatha Transcription Nonaccented

te ǀ syāma ǀ deva ǀ varuṇa ǀ te ǀ mitra ǀ sūri-bhiḥ ǀ saha ǀ

iṣam ǀ svariti svaḥ ǀ ca ǀ dhīmahi ǁ

07.066.10   (Mandala. Sukta. Rik)

5.5.09.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब॒हवः॒ सूर॑चक्षसोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ ।

त्रीणि॒ ये ये॒मुर्वि॒दथा॑नि धी॒तिभि॒र्विश्वा॑नि॒ परि॑भूतिभिः ॥

Samhita Devanagari Nonaccented

बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः ।

त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ॥

Samhita Transcription Accented

bahávaḥ sū́racakṣaso’gnijihvā́ ṛtāvṛ́dhaḥ ǀ

trī́ṇi yé yemúrvidáthāni dhītíbhirvíśvāni páribhūtibhiḥ ǁ

Samhita Transcription Nonaccented

bahavaḥ sūracakṣaso’gnijihvā ṛtāvṛdhaḥ ǀ

trīṇi ye yemurvidathāni dhītibhirviśvāni paribhūtibhiḥ ǁ

Padapatha Devanagari Accented

ब॒हवः॑ । सूर॑ऽचक्षसः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ ।

त्रीणि॑ । ये । ये॒मुः । वि॒दथा॑नि । धी॒तिऽभिः॑ । विश्वा॑नि । परि॑भूतिऽभिः ॥

Padapatha Devanagari Nonaccented

बहवः । सूरऽचक्षसः । अग्निऽजिह्वाः । ऋतऽवृधः ।

त्रीणि । ये । येमुः । विदथानि । धीतिऽभिः । विश्वानि । परिभूतिऽभिः ॥

Padapatha Transcription Accented

bahávaḥ ǀ sū́ra-cakṣasaḥ ǀ agni-jihvā́ḥ ǀ ṛta-vṛ́dhaḥ ǀ

trī́ṇi ǀ yé ǀ yemúḥ ǀ vidáthāni ǀ dhītí-bhiḥ ǀ víśvāni ǀ páribhūti-bhiḥ ǁ

Padapatha Transcription Nonaccented

bahavaḥ ǀ sūra-cakṣasaḥ ǀ agni-jihvāḥ ǀ ṛta-vṛdhaḥ ǀ

trīṇi ǀ ye ǀ yemuḥ ǀ vidathāni ǀ dhīti-bhiḥ ǀ viśvāni ǀ paribhūti-bhiḥ ǁ

07.066.11   (Mandala. Sukta. Rik)

5.5.10.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि ये द॒धुः श॒रदं॒ मास॒मादह॑र्य॒ज्ञम॒क्तुं चादृचं॑ ।

अ॒ना॒प्यं वरु॑णो मि॒त्रो अ॑र्य॒मा क्ष॒त्रं राजा॑न आशत ॥

Samhita Devanagari Nonaccented

वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचं ।

अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥

Samhita Transcription Accented

ví yé dadhúḥ śarádam mā́samā́dáharyajñámaktúm cā́dṛ́cam ǀ

anāpyám váruṇo mitró aryamā́ kṣatrám rā́jāna āśata ǁ

Samhita Transcription Nonaccented

vi ye dadhuḥ śaradam māsamādaharyajñamaktum cādṛcam ǀ

anāpyam varuṇo mitro aryamā kṣatram rājāna āśata ǁ

Padapatha Devanagari Accented

वि । ये । द॒धुः । श॒रद॑म् । मास॑म् । आत् । अहः॑ । य॒ज्ञम् । अ॒क्तुम् । च॒ । आत् । ऋच॑म् ।

अ॒ना॒प्यम् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । क्ष॒त्रम् । राजा॑नः । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

वि । ये । दधुः । शरदम् । मासम् । आत् । अहः । यज्ञम् । अक्तुम् । च । आत् । ऋचम् ।

अनाप्यम् । वरुणः । मित्रः । अर्यमा । क्षत्रम् । राजानः । आशत ॥

Padapatha Transcription Accented

ví ǀ yé ǀ dadhúḥ ǀ śarádam ǀ mā́sam ǀ ā́t ǀ áhaḥ ǀ yajñám ǀ aktúm ǀ ca ǀ ā́t ǀ ṛ́cam ǀ

anāpyám ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ kṣatrám ǀ rā́jānaḥ ǀ āśata ǁ

Padapatha Transcription Nonaccented

vi ǀ ye ǀ dadhuḥ ǀ śaradam ǀ māsam ǀ āt ǀ ahaḥ ǀ yajñam ǀ aktum ǀ ca ǀ āt ǀ ṛcam ǀ

anāpyam ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ kṣatram ǀ rājānaḥ ǀ āśata ǁ

07.066.12   (Mandala. Sukta. Rik)

5.5.10.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्वो॑ अ॒द्य म॑नामहे सू॒क्तैः सूर॒ उदि॑ते ।

यदोह॑ते॒ वरु॑णो मि॒त्रो अ॑र्य॒मा यू॒यमृ॒तस्य॑ रथ्यः ॥

Samhita Devanagari Nonaccented

तद्वो अद्य मनामहे सूक्तैः सूर उदिते ।

यदोहते वरुणो मित्रो अर्यमा यूयमृतस्य रथ्यः ॥

Samhita Transcription Accented

tádvo adyá manāmahe sūktáiḥ sū́ra údite ǀ

yádóhate váruṇo mitró aryamā́ yūyámṛtásya rathyaḥ ǁ

Samhita Transcription Nonaccented

tadvo adya manāmahe sūktaiḥ sūra udite ǀ

yadohate varuṇo mitro aryamā yūyamṛtasya rathyaḥ ǁ

Padapatha Devanagari Accented

तत् । वः॒ । अ॒द्य । म॒ना॒म॒हे॒ । सु॒ऽउ॒क्तैः । सूरे॑ । उत्ऽइ॑ते ।

यत् । ओह॑ते । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । यू॒यम् । ऋ॒तस्य॑ । र॒थ्यः॒ ॥

Padapatha Devanagari Nonaccented

तत् । वः । अद्य । मनामहे । सुऽउक्तैः । सूरे । उत्ऽइते ।

यत् । ओहते । वरुणः । मित्रः । अर्यमा । यूयम् । ऋतस्य । रथ्यः ॥

Padapatha Transcription Accented

tát ǀ vaḥ ǀ adyá ǀ manāmahe ǀ su-uktáiḥ ǀ sū́re ǀ út-ite ǀ

yát ǀ óhate ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ yūyám ǀ ṛtásya ǀ rathyaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ vaḥ ǀ adya ǀ manāmahe ǀ su-uktaiḥ ǀ sūre ǀ ut-ite ǀ

yat ǀ ohate ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ yūyam ǀ ṛtasya ǀ rathyaḥ ǁ

07.066.13   (Mandala. Sukta. Rik)

5.5.10.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तावा॑न ऋ॒तजा॑ता ऋता॒वृधो॑ घो॒रासो॑ अनृत॒द्विषः॑ ।

तेषां॑ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नरः॒ स्याम॒ ये च॑ सू॒रयः॑ ॥

Samhita Devanagari Nonaccented

ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः ।

तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥

Samhita Transcription Accented

ṛtā́vāna ṛtájātā ṛtāvṛ́dho ghorā́so anṛtadvíṣaḥ ǀ

téṣām vaḥ sumné succhardíṣṭame naraḥ syā́ma yé ca sūráyaḥ ǁ

Samhita Transcription Nonaccented

ṛtāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ ǀ

teṣām vaḥ sumne succhardiṣṭame naraḥ syāma ye ca sūrayaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तऽवा॑नः । ऋ॒तऽजा॑ताः । ऋ॒त॒ऽवृधः॑ । घो॒रासः॑ । अ॒नृ॒त॒ऽद्विषः॑ ।

तेषा॑म् । वः॒ । सु॒म्ने । सु॒च्छ॒र्दिःऽत॑मे । न॒रः॒ । स्याम॑ । ये । च॒ । सू॒रयः॑ ॥

Padapatha Devanagari Nonaccented

ऋतऽवानः । ऋतऽजाताः । ऋतऽवृधः । घोरासः । अनृतऽद्विषः ।

तेषाम् । वः । सुम्ने । सुच्छर्दिःऽतमे । नरः । स्याम । ये । च । सूरयः ॥

Padapatha Transcription Accented

ṛtá-vānaḥ ǀ ṛtá-jātāḥ ǀ ṛta-vṛ́dhaḥ ǀ ghorā́saḥ ǀ anṛta-dvíṣaḥ ǀ

téṣām ǀ vaḥ ǀ sumné ǀ succhardíḥ-tame ǀ naraḥ ǀ syā́ma ǀ yé ǀ ca ǀ sūráyaḥ ǁ

Padapatha Transcription Nonaccented

ṛta-vānaḥ ǀ ṛta-jātāḥ ǀ ṛta-vṛdhaḥ ǀ ghorāsaḥ ǀ anṛta-dviṣaḥ ǀ

teṣām ǀ vaḥ ǀ sumne ǀ succhardiḥ-tame ǀ naraḥ ǀ syāma ǀ ye ǀ ca ǀ sūrayaḥ ǁ

07.066.14   (Mandala. Sukta. Rik)

5.5.10.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए॑ति प्रतिह्व॒रे ।

यदी॑मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अरं॑ ॥

Samhita Devanagari Nonaccented

उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे ।

यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरं ॥

Samhita Transcription Accented

údu tyáddarśatám vápurdivá eti pratihvaré ǀ

yádīmāśúrváhati devá étaśo víśvasmai cákṣase áram ǁ

Samhita Transcription Nonaccented

udu tyaddarśatam vapurdiva eti pratihvare ǀ

yadīmāśurvahati deva etaśo viśvasmai cakṣase aram ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । त्यत् । द॒र्श॒तम् । वपुः॑ । दि॒वः । ए॒ति॒ । प्र॒ति॒ऽह्व॒रे ।

यत् । ई॒म् । आ॒शुः । वह॑ति । दे॒वः । एत॑शः । विश्व॑स्मै । चक्ष॑से । अर॑म् ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । त्यत् । दर्शतम् । वपुः । दिवः । एति । प्रतिऽह्वरे ।

यत् । ईम् । आशुः । वहति । देवः । एतशः । विश्वस्मै । चक्षसे । अरम् ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ tyát ǀ darśatám ǀ vápuḥ ǀ diváḥ ǀ eti ǀ prati-hvaré ǀ

yát ǀ īm ǀ āśúḥ ǀ váhati ǀ deváḥ ǀ étaśaḥ ǀ víśvasmai ǀ cákṣase ǀ áram ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ tyat ǀ darśatam ǀ vapuḥ ǀ divaḥ ǀ eti ǀ prati-hvare ǀ

yat ǀ īm ǀ āśuḥ ǀ vahati ǀ devaḥ ǀ etaśaḥ ǀ viśvasmai ǀ cakṣase ǀ aram ǁ

07.066.15   (Mandala. Sukta. Rik)

5.5.10.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शी॒र्ष्णःशी॑र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं॑ स॒मया॒ विश्व॒मा रजः॑ ।

स॒प्त स्वसा॑रः सुवि॒ताय॒ सूर्यं॒ वहं॑ति ह॒रितो॒ रथे॑ ॥

Samhita Devanagari Nonaccented

शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः ।

सप्त स्वसारः सुविताय सूर्यं वहंति हरितो रथे ॥

Samhita Transcription Accented

śīrṣṇáḥśīrṣṇo jágatastasthúṣaspátim samáyā víśvamā́ rájaḥ ǀ

saptá svásāraḥ suvitā́ya sū́ryam váhanti haríto ráthe ǁ

Samhita Transcription Nonaccented

śīrṣṇaḥśīrṣṇo jagatastasthuṣaspatim samayā viśvamā rajaḥ ǀ

sapta svasāraḥ suvitāya sūryam vahanti harito rathe ǁ

Padapatha Devanagari Accented

शी॒र्ष्णःऽशी॑र्ष्णः । जग॑तः । त॒स्थुषः॑ । पति॑म् । स॒मया॑ । विश्व॑म् । आ । रजः॑ ।

स॒प्त । स्वसा॑रः । सु॒वि॒ताय॑ । सूर्य॑म् । वह॑न्ति । ह॒रितः॑ । रथे॑ ॥

Padapatha Devanagari Nonaccented

शीर्ष्णःऽशीर्ष्णः । जगतः । तस्थुषः । पतिम् । समया । विश्वम् । आ । रजः ।

सप्त । स्वसारः । सुविताय । सूर्यम् । वहन्ति । हरितः । रथे ॥

Padapatha Transcription Accented

śīrṣṇáḥ-śīrṣṇaḥ ǀ jágataḥ ǀ tasthúṣaḥ ǀ pátim ǀ samáyā ǀ víśvam ǀ ā́ ǀ rájaḥ ǀ

saptá ǀ svásāraḥ ǀ suvitā́ya ǀ sū́ryam ǀ váhanti ǀ harítaḥ ǀ ráthe ǁ

Padapatha Transcription Nonaccented

śīrṣṇaḥ-śīrṣṇaḥ ǀ jagataḥ ǀ tasthuṣaḥ ǀ patim ǀ samayā ǀ viśvam ǀ ā ǀ rajaḥ ǀ

sapta ǀ svasāraḥ ǀ suvitāya ǀ sūryam ǀ vahanti ǀ haritaḥ ǀ rathe ǁ

07.066.16   (Mandala. Sukta. Rik)

5.5.11.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् ।

पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तं ॥

Samhita Devanagari Nonaccented

तच्चक्षुर्देवहितं शुक्रमुच्चरत् ।

पश्येम शरदः शतं जीवेम शरदः शतं ॥

Samhita Transcription Accented

táccákṣurdeváhitam śukrámuccárat ǀ

páśyema śarádaḥ śatám jī́vema śarádaḥ śatám ǁ

Samhita Transcription Nonaccented

taccakṣurdevahitam śukramuccarat ǀ

paśyema śaradaḥ śatam jīvema śaradaḥ śatam ǁ

Padapatha Devanagari Accented

तत् । चक्षुः॑ । दे॒वऽहि॑तम् । शु॒क्रम् । उ॒त्ऽचर॑त् ।

पश्ये॑म । श॒रदः॑ । श॒तम् । जीवे॑म । श॒रदः॑ । श॒तम् ॥

Padapatha Devanagari Nonaccented

तत् । चक्षुः । देवऽहितम् । शुक्रम् । उत्ऽचरत् ।

पश्येम । शरदः । शतम् । जीवेम । शरदः । शतम् ॥

Padapatha Transcription Accented

tát ǀ cákṣuḥ ǀ devá-hitam ǀ śukrám ǀ ut-cárat ǀ

páśyema ǀ śarádaḥ ǀ śatám ǀ jī́vema ǀ śarádaḥ ǀ śatám ǁ

Padapatha Transcription Nonaccented

tat ǀ cakṣuḥ ǀ deva-hitam ǀ śukram ǀ ut-carat ǀ

paśyema ǀ śaradaḥ ǀ śatam ǀ jīvema ǀ śaradaḥ ǀ śatam ǁ

07.066.17   (Mandala. Sukta. Rik)

5.5.11.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

काव्ये॑भिरदा॒भ्या या॑तं वरुण द्यु॒मत् ।

मि॒त्रश्च॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

काव्येभिरदाभ्या यातं वरुण द्युमत् ।

मित्रश्च सोमपीतये ॥

Samhita Transcription Accented

kā́vyebhiradābhyā́ yātam varuṇa dyumát ǀ

mitráśca sómapītaye ǁ

Samhita Transcription Nonaccented

kāvyebhiradābhyā yātam varuṇa dyumat ǀ

mitraśca somapītaye ǁ

Padapatha Devanagari Accented

काव्ये॑भिः । अ॒दा॒भ्या॒ । आ । या॒त॒म् । व॒रु॒ण॒ । द्यु॒ऽमत् ।

मि॒त्रः । च॒ । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

काव्येभिः । अदाभ्या । आ । यातम् । वरुण । द्युऽमत् ।

मित्रः । च । सोमऽपीतये ॥

Padapatha Transcription Accented

kā́vyebhiḥ ǀ adābhyā ǀ ā́ ǀ yātam ǀ varuṇa ǀ dyu-mát ǀ

mitráḥ ǀ ca ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

kāvyebhiḥ ǀ adābhyā ǀ ā ǀ yātam ǀ varuṇa ǀ dyu-mat ǀ

mitraḥ ǀ ca ǀ soma-pītaye ǁ

07.066.18   (Mandala. Sukta. Rik)

5.5.11.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या॑तम॒द्रुहा॑ ।

पिब॑तं॒ सोम॑मातु॒जी ॥

Samhita Devanagari Nonaccented

दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा ।

पिबतं सोममातुजी ॥

Samhita Transcription Accented

divó dhā́mabhirvaruṇa mitráścā́ yātamadrúhā ǀ

píbatam sómamātujī́ ǁ

Samhita Transcription Nonaccented

divo dhāmabhirvaruṇa mitraścā yātamadruhā ǀ

pibatam somamātujī ǁ

Padapatha Devanagari Accented

दि॒वः । धाम॑ऽभिः । व॒रु॒ण॒ । मि॒त्रः । च॒ । आ । या॒त॒म् । अ॒द्रुहा॑ ।

पिब॑तम् । सोम॑म् । आ॒तु॒जी इत्या॑ऽतु॒जी ॥

Padapatha Devanagari Nonaccented

दिवः । धामऽभिः । वरुण । मित्रः । च । आ । यातम् । अद्रुहा ।

पिबतम् । सोमम् । आतुजी इत्याऽतुजी ॥

Padapatha Transcription Accented

diváḥ ǀ dhā́ma-bhiḥ ǀ varuṇa ǀ mitráḥ ǀ ca ǀ ā́ ǀ yātam ǀ adrúhā ǀ

píbatam ǀ sómam ǀ ātujī́ ítyā-tujī́ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ dhāma-bhiḥ ǀ varuṇa ǀ mitraḥ ǀ ca ǀ ā ǀ yātam ǀ adruhā ǀ

pibatam ǀ somam ǀ ātujī ityā-tujī ǁ

07.066.19   (Mandala. Sukta. Rik)

5.5.11.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा ।

पा॒तं सोम॑मृतावृधा ॥

Samhita Devanagari Nonaccented

आ यातं मित्रावरुणा जुषाणावाहुतिं नरा ।

पातं सोममृतावृधा ॥

Samhita Transcription Accented

ā́ yātam mitrāvaruṇā juṣāṇā́vā́hutim narā ǀ

pātám sómamṛtāvṛdhā ǁ

Samhita Transcription Nonaccented

ā yātam mitrāvaruṇā juṣāṇāvāhutim narā ǀ

pātam somamṛtāvṛdhā ǁ

Padapatha Devanagari Accented

आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । जु॒षा॒णौ । आऽहु॑तिम् । न॒रा॒ ।

पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥

Padapatha Devanagari Nonaccented

आ । यातम् । मित्रावरुणा । जुषाणौ । आऽहुतिम् । नरा ।

पातम् । सोमम् । ऋतऽवृधा ॥

Padapatha Transcription Accented

ā́ ǀ yātam ǀ mitrāvaruṇā ǀ juṣāṇáu ǀ ā́-hutim ǀ narā ǀ

pātám ǀ sómam ǀ ṛta-vṛdhā ǁ

Padapatha Transcription Nonaccented

ā ǀ yātam ǀ mitrāvaruṇā ǀ juṣāṇau ǀ ā-hutim ǀ narā ǀ

pātam ǀ somam ǀ ṛta-vṛdhā ǁ