SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 67

 

1. Info

To:    aśvins
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 6-8, 10); virāṭtrisṭup (3, 5, 9); ārṣītriṣṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.067.01   (Mandala. Sukta. Rik)

5.5.12.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न ।

यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥

Samhita Devanagari Nonaccented

प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन ।

यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥

Samhita Transcription Accented

práti vām rátham nṛpatī jarádhyai havíṣmatā mánasā yajñíyena ǀ

yó vām dūtó ná dhiṣṇyāvájīgarácchā sūnúrná pitárā vivakmi ǁ

Samhita Transcription Nonaccented

prati vām ratham nṛpatī jaradhyai haviṣmatā manasā yajñiyena ǀ

yo vām dūto na dhiṣṇyāvajīgaracchā sūnurna pitarā vivakmi ǁ

Padapatha Devanagari Accented

प्रति॑ । वा॒म् । रथ॑म् । नृ॒प॒ती॒ इति॑ नृऽपती । ज॒रध्यै॑ । ह॒विष्म॑ता । मन॑सा । य॒ज्ञिये॑न ।

यः । वा॒म् । दू॒तः । न । धि॒ष्ण्यौ॒ । अजी॑गः । अच्छ॑ । सू॒नुः । न । पि॒तरा॑ । वि॒व॒क्मि॒ ॥

Padapatha Devanagari Nonaccented

प्रति । वाम् । रथम् । नृपती इति नृऽपती । जरध्यै । हविष्मता । मनसा । यज्ञियेन ।

यः । वाम् । दूतः । न । धिष्ण्यौ । अजीगः । अच्छ । सूनुः । न । पितरा । विवक्मि ॥

Padapatha Transcription Accented

práti ǀ vām ǀ rátham ǀ nṛpatī íti nṛ-patī ǀ jarádhyai ǀ havíṣmatā ǀ mánasā ǀ yajñíyena ǀ

yáḥ ǀ vām ǀ dūtáḥ ǀ ná ǀ dhiṣṇyau ǀ ájīgaḥ ǀ áccha ǀ sūnúḥ ǀ ná ǀ pitárā ǀ vivakmi ǁ

Padapatha Transcription Nonaccented

prati ǀ vām ǀ ratham ǀ nṛpatī iti nṛ-patī ǀ jaradhyai ǀ haviṣmatā ǀ manasā ǀ yajñiyena ǀ

yaḥ ǀ vām ǀ dūtaḥ ǀ na ǀ dhiṣṇyau ǀ ajīgaḥ ǀ accha ǀ sūnuḥ ǀ na ǀ pitarā ǀ vivakmi ǁ

07.067.02   (Mandala. Sukta. Rik)

5.5.12.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अशो॑च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो॑ अदृश्रं॒तम॑सश्चि॒दंताः॑ ।

अचे॑ति के॒तुरु॒षसः॑ पु॒रस्ता॑च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ॥

Samhita Devanagari Nonaccented

अशोच्यग्निः समिधानो अस्मे उपो अदृश्रंतमसश्चिदंताः ।

अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥

Samhita Transcription Accented

áśocyagníḥ samidhānó asmé úpo adṛśrantámasaścidántāḥ ǀ

áceti ketúruṣásaḥ purástācchriyé divó duhitúrjā́yamānaḥ ǁ

Samhita Transcription Nonaccented

aśocyagniḥ samidhāno asme upo adṛśrantamasaścidantāḥ ǀ

aceti keturuṣasaḥ purastācchriye divo duhiturjāyamānaḥ ǁ

Padapatha Devanagari Accented

अशो॑चि । अ॒ग्निः । स॒म्ऽइ॒धा॒नः । अ॒स्मे इति॑ । उपो॒ इति॑ । अ॒दृ॒श्र॒न् । तम॑सः । चि॒त् । अन्ताः॑ ।

अचे॑ति । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । श्रि॒ये । दि॒वः । दु॒हि॒तुः । जाय॑मानः ॥

Padapatha Devanagari Nonaccented

अशोचि । अग्निः । सम्ऽइधानः । अस्मे इति । उपो इति । अदृश्रन् । तमसः । चित् । अन्ताः ।

अचेति । केतुः । उषसः । पुरस्तात् । श्रिये । दिवः । दुहितुः । जायमानः ॥

Padapatha Transcription Accented

áśoci ǀ agníḥ ǀ sam-idhānáḥ ǀ asmé íti ǀ úpo íti ǀ adṛśran ǀ támasaḥ ǀ cit ǀ ántāḥ ǀ

áceti ǀ ketúḥ ǀ uṣásaḥ ǀ purástāt ǀ śriyé ǀ diváḥ ǀ duhitúḥ ǀ jā́yamānaḥ ǁ

Padapatha Transcription Nonaccented

aśoci ǀ agniḥ ǀ sam-idhānaḥ ǀ asme iti ǀ upo iti ǀ adṛśran ǀ tamasaḥ ǀ cit ǀ antāḥ ǀ

aceti ǀ ketuḥ ǀ uṣasaḥ ǀ purastāt ǀ śriye ǀ divaḥ ǀ duhituḥ ǀ jāyamānaḥ ǁ

07.067.03   (Mandala. Sukta. Rik)

5.5.12.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि वां॑ नू॒नम॑श्विना॒ सुहो॑ता॒ स्तोमैः॑ सिषक्ति नासत्या विव॒क्वान् ।

पू॒र्वीभि॑र्यातं प॒थ्या॑भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे॑न ॥

Samhita Devanagari Nonaccented

अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् ।

पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन ॥

Samhita Transcription Accented

abhí vām nūnámaśvinā súhotā stómaiḥ siṣakti nāsatyā vivakvā́n ǀ

pūrvī́bhiryātam pathyā́bhirarvā́ksvarvídā vásumatā ráthena ǁ

Samhita Transcription Nonaccented

abhi vām nūnamaśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān ǀ

pūrvībhiryātam pathyābhirarvāksvarvidā vasumatā rathena ǁ

Padapatha Devanagari Accented

अ॒भि । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । सुऽहो॑ता । स्तोमैः॑ । सि॒स॒क्ति॒ । ना॒स॒त्या॒ । वि॒व॒क्वान् ।

पू॒र्वीभिः॑ । या॒त॒म् । प॒थ्या॑भिः । अ॒र्वाक् । स्वः॒ऽविदा॑ । वसु॑ऽमता । रथे॑न ॥

Padapatha Devanagari Nonaccented

अभि । वाम् । नूनम् । अश्विना । सुऽहोता । स्तोमैः । सिसक्ति । नासत्या । विवक्वान् ।

पूर्वीभिः । यातम् । पथ्याभिः । अर्वाक् । स्वःऽविदा । वसुऽमता । रथेन ॥

Padapatha Transcription Accented

abhí ǀ vām ǀ nūnám ǀ aśvinā ǀ sú-hotā ǀ stómaiḥ ǀ sisakti ǀ nāsatyā ǀ vivakvā́n ǀ

pūrvī́bhiḥ ǀ yātam ǀ pathyā́bhiḥ ǀ arvā́k ǀ svaḥ-vídā ǀ vásu-matā ǀ ráthena ǁ

Padapatha Transcription Nonaccented

abhi ǀ vām ǀ nūnam ǀ aśvinā ǀ su-hotā ǀ stomaiḥ ǀ sisakti ǀ nāsatyā ǀ vivakvān ǀ

pūrvībhiḥ ǀ yātam ǀ pathyābhiḥ ǀ arvāk ǀ svaḥ-vidā ǀ vasu-matā ǀ rathena ǁ

07.067.04   (Mandala. Sukta. Rik)

5.5.12.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वोर्वां॑ नू॒नम॑श्विना यु॒वाकु॑र्हु॒वे यद्वां॑ सु॒ते मा॑ध्वी वसू॒युः ।

आ वां॑ वहंतु॒ स्थवि॑रासो॒ अश्वाः॒ पिबा॑थो अ॒स्मे सुषु॑ता॒ मधू॑नि ॥

Samhita Devanagari Nonaccented

अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः ।

आ वां वहंतु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥

Samhita Transcription Accented

avórvām nūnámaśvinā yuvā́kurhuvé yádvām suté mādhvī vasūyúḥ ǀ

ā́ vām vahantu sthávirāso áśvāḥ píbātho asmé súṣutā mádhūni ǁ

Samhita Transcription Nonaccented

avorvām nūnamaśvinā yuvākurhuve yadvām sute mādhvī vasūyuḥ ǀ

ā vām vahantu sthavirāso aśvāḥ pibātho asme suṣutā madhūni ǁ

Padapatha Devanagari Accented

अ॒वोः । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वाकुः॑ । हु॒वे । यत् । वा॒म् । सु॒ते । मा॒ध्वी॒ इति॑ । व॒सु॒ऽयुः ।

आ । वा॒म् । व॒ह॒न्तु॒ । स्थवि॑रासः । अश्वाः॑ । पिबा॑थः । अ॒स्मे इति॑ । सुऽसु॑ता । मधू॑नि ॥

Padapatha Devanagari Nonaccented

अवोः । वाम् । नूनम् । अश्विना । युवाकुः । हुवे । यत् । वाम् । सुते । माध्वी इति । वसुऽयुः ।

आ । वाम् । वहन्तु । स्थविरासः । अश्वाः । पिबाथः । अस्मे इति । सुऽसुता । मधूनि ॥

Padapatha Transcription Accented

avóḥ ǀ vām ǀ nūnám ǀ aśvinā ǀ yuvā́kuḥ ǀ huvé ǀ yát ǀ vām ǀ suté ǀ mādhvī íti ǀ vasu-yúḥ ǀ

ā́ ǀ vām ǀ vahantu ǀ sthávirāsaḥ ǀ áśvāḥ ǀ píbāthaḥ ǀ asmé íti ǀ sú-sutā ǀ mádhūni ǁ

Padapatha Transcription Nonaccented

avoḥ ǀ vām ǀ nūnam ǀ aśvinā ǀ yuvākuḥ ǀ huve ǀ yat ǀ vām ǀ sute ǀ mādhvī iti ǀ vasu-yuḥ ǀ

ā ǀ vām ǀ vahantu ǀ sthavirāsaḥ ǀ aśvāḥ ǀ pibāthaḥ ǀ asme iti ǀ su-sutā ǀ madhūni ǁ

07.067.05   (Mandala. Sukta. Rik)

5.5.12.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्राची॑मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये॑ कृतं वसू॒युं ।

विश्वा॑ अविष्टं॒ वाज॒ आ पुरं॑धी॒स्ता नः॑ शक्तं शचीपती॒ शची॑भिः ॥

Samhita Devanagari Nonaccented

प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुं ।

विश्वा अविष्टं वाज आ पुरंधीस्ता नः शक्तं शचीपती शचीभिः ॥

Samhita Transcription Accented

prā́cīmu devāśvinā dhíyam mé’mṛdhrām sātáye kṛtam vasūyúm ǀ

víśvā aviṣṭam vā́ja ā́ púraṃdhīstā́ naḥ śaktam śacīpatī śácībhiḥ ǁ

Samhita Transcription Nonaccented

prācīmu devāśvinā dhiyam me’mṛdhrām sātaye kṛtam vasūyum ǀ

viśvā aviṣṭam vāja ā puraṃdhīstā naḥ śaktam śacīpatī śacībhiḥ ǁ

Padapatha Devanagari Accented

प्राची॑म् । ऊं॒ इति॑ । दे॒वा॒ । अ॒श्वि॒ना॒ । धिय॑म् । मे॒ । अमृ॑ध्राम् । सा॒तये॑ । कृ॒त॒म् । व॒सु॒ऽयुम् ।

विश्वाः॑ । अ॒वि॒ष्ट॒म् । वाजे॑ । आ । पुर॑म्ऽधीः । ता । नः॒ । श॒क्त॒म् । श॒ची॒प॒ती॒ इति॑ शचीऽपती । शची॑भिः ॥

Padapatha Devanagari Nonaccented

प्राचीम् । ऊं इति । देवा । अश्विना । धियम् । मे । अमृध्राम् । सातये । कृतम् । वसुऽयुम् ।

विश्वाः । अविष्टम् । वाजे । आ । पुरम्ऽधीः । ता । नः । शक्तम् । शचीपती इति शचीऽपती । शचीभिः ॥

Padapatha Transcription Accented

prā́cīm ǀ ūṃ íti ǀ devā ǀ aśvinā ǀ dhíyam ǀ me ǀ ámṛdhrām ǀ sātáye ǀ kṛtam ǀ vasu-yúm ǀ

víśvāḥ ǀ aviṣṭam ǀ vā́je ǀ ā́ ǀ púram-dhīḥ ǀ tā́ ǀ naḥ ǀ śaktam ǀ śacīpatī íti śacī-patī ǀ śácībhiḥ ǁ

Padapatha Transcription Nonaccented

prācīm ǀ ūṃ iti ǀ devā ǀ aśvinā ǀ dhiyam ǀ me ǀ amṛdhrām ǀ sātaye ǀ kṛtam ǀ vasu-yum ǀ

viśvāḥ ǀ aviṣṭam ǀ vāje ǀ ā ǀ puram-dhīḥ ǀ tā ǀ naḥ ǀ śaktam ǀ śacīpatī iti śacī-patī ǀ śacībhiḥ ǁ

07.067.06   (Mandala. Sukta. Rik)

5.5.13.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु ।

आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥

Samhita Devanagari Nonaccented

अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु ।

आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥

Samhita Transcription Accented

aviṣṭám dhīṣváśvinā na āsú prajā́vadréto áhrayam no astu ǀ

ā́ vām toké tánaye tū́tujānāḥ surátnāso devávītim gamema ǁ

Samhita Transcription Nonaccented

aviṣṭam dhīṣvaśvinā na āsu prajāvadreto ahrayam no astu ǀ

ā vām toke tanaye tūtujānāḥ suratnāso devavītim gamema ǁ

Padapatha Devanagari Accented

अ॒वि॒ष्टम् । धी॒षु । अ॒श्वि॒ना॒ । नः॒ । आ॒सु । प्र॒जाऽव॑त् । रेतः॑ । अह्र॑यम् । नः॒ । अ॒स्तु॒ ।

आ । वा॒म् । तो॒के । तन॑ये । तूतु॑जानाः । सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ ॥

Padapatha Devanagari Nonaccented

अविष्टम् । धीषु । अश्विना । नः । आसु । प्रजाऽवत् । रेतः । अह्रयम् । नः । अस्तु ।

आ । वाम् । तोके । तनये । तूतुजानाः । सुऽरत्नासः । देवऽवीतिम् । गमेम ॥

Padapatha Transcription Accented

aviṣṭám ǀ dhīṣú ǀ aśvinā ǀ naḥ ǀ āsú ǀ prajā́-vat ǀ rétaḥ ǀ áhrayam ǀ naḥ ǀ astu ǀ

ā́ ǀ vām ǀ toké ǀ tánaye ǀ tū́tujānāḥ ǀ su-rátnāsaḥ ǀ devá-vītim ǀ gamema ǁ

Padapatha Transcription Nonaccented

aviṣṭam ǀ dhīṣu ǀ aśvinā ǀ naḥ ǀ āsu ǀ prajā-vat ǀ retaḥ ǀ ahrayam ǀ naḥ ǀ astu ǀ

ā ǀ vām ǀ toke ǀ tanaye ǀ tūtujānāḥ ǀ su-ratnāsaḥ ǀ deva-vītim ǀ gamema ǁ

07.067.07   (Mandala. Sukta. Rik)

5.5.13.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य वां॑ पूर्व॒गत्वे॑व॒ सख्ये॑ नि॒धिर्हि॒तो मा॑ध्वी रा॒तो अ॒स्मे ।

अहे॑ळता॒ मन॒सा या॑तम॒र्वाग॒श्नंता॑ ह॒व्यं मानु॑षीषु वि॒क्षु ॥

Samhita Devanagari Nonaccented

एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे ।

अहेळता मनसा यातमर्वागश्नंता हव्यं मानुषीषु विक्षु ॥

Samhita Transcription Accented

eṣá syá vām pūrvagátveva sákhye nidhírhitó mādhvī rātó asmé ǀ

áheḷatā mánasā́ yātamarvā́gaśnántā havyám mā́nuṣīṣu vikṣú ǁ

Samhita Transcription Nonaccented

eṣa sya vām pūrvagatveva sakhye nidhirhito mādhvī rāto asme ǀ

aheḷatā manasā yātamarvāgaśnantā havyam mānuṣīṣu vikṣu ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । वा॒म् । पू॒र्व॒गत्वा॑ऽइव । सख्ये॑ । नि॒ऽधिः । हि॒तः । मा॒ध्वी॒ इति॑ । रा॒तः । अ॒स्मे इति॑ ।

अहे॑ळता । मन॑सा । आ । या॒त॒म् । अ॒र्वाक् । अ॒श्नन्ता॑ । ह॒व्यम् । मानु॑षीषु । वि॒क्षु ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । वाम् । पूर्वगत्वाऽइव । सख्ये । निऽधिः । हितः । माध्वी इति । रातः । अस्मे इति ।

अहेळता । मनसा । आ । यातम् । अर्वाक् । अश्नन्ता । हव्यम् । मानुषीषु । विक्षु ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ vām ǀ pūrvagátvā-iva ǀ sákhye ǀ ni-dhíḥ ǀ hitáḥ ǀ mādhvī íti ǀ rātáḥ ǀ asmé íti ǀ

áheḷatā ǀ mánasā ǀ ā́ ǀ yātam ǀ arvā́k ǀ aśnántā ǀ havyám ǀ mā́nuṣīṣu ǀ vikṣú ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ vām ǀ pūrvagatvā-iva ǀ sakhye ǀ ni-dhiḥ ǀ hitaḥ ǀ mādhvī iti ǀ rātaḥ ǀ asme iti ǀ

aheḷatā ǀ manasā ǀ ā ǀ yātam ǀ arvāk ǀ aśnantā ǀ havyam ǀ mānuṣīṣu ǀ vikṣu ǁ

07.067.08   (Mandala. Sukta. Rik)

5.5.13.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् ।

न वा॑यंति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वहं॑ति ॥

Samhita Devanagari Nonaccented

एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् ।

न वायंति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहंति ॥

Samhita Transcription Accented

ékasminyóge bhuraṇā samāné pári vām saptá sraváto rátho gāt ǀ

ná vāyanti subhvo deváyuktā yé vām dhūrṣú taráṇayo váhanti ǁ

Samhita Transcription Nonaccented

ekasminyoge bhuraṇā samāne pari vām sapta sravato ratho gāt ǀ

na vāyanti subhvo devayuktā ye vām dhūrṣu taraṇayo vahanti ǁ

Padapatha Devanagari Accented

एक॑स्मिन् । योगे॑ । भु॒र॒णा॒ । स॒मा॒ने । परि॑ । वा॒म् । स॒प्त । स्र॒वतः॑ । रथः॑ । गा॒त् ।

न । वा॒य॒न्ति॒ । सु॒ऽभ्वः॑ । दे॒वऽयु॑क्ताः । ये । वा॒म् । धूः॒ऽसु । त॒रण॑यः । वह॑न्ति ॥

Padapatha Devanagari Nonaccented

एकस्मिन् । योगे । भुरणा । समाने । परि । वाम् । सप्त । स्रवतः । रथः । गात् ।

न । वायन्ति । सुऽभ्वः । देवऽयुक्ताः । ये । वाम् । धूःऽसु । तरणयः । वहन्ति ॥

Padapatha Transcription Accented

ékasmin ǀ yóge ǀ bhuraṇā ǀ samāné ǀ pári ǀ vām ǀ saptá ǀ sravátaḥ ǀ ráthaḥ ǀ gāt ǀ

ná ǀ vāyanti ǀ su-bhváḥ ǀ devá-yuktāḥ ǀ yé ǀ vām ǀ dhūḥ-sú ǀ taráṇayaḥ ǀ váhanti ǁ

Padapatha Transcription Nonaccented

ekasmin ǀ yoge ǀ bhuraṇā ǀ samāne ǀ pari ǀ vām ǀ sapta ǀ sravataḥ ǀ rathaḥ ǀ gāt ǀ

na ǀ vāyanti ǀ su-bhvaḥ ǀ deva-yuktāḥ ǀ ye ǀ vām ǀ dhūḥ-su ǀ taraṇayaḥ ǀ vahanti ǁ

07.067.09   (Mandala. Sukta. Rik)

5.5.13.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स॒श्चता॑ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं॑ जु॒नंति॑ ।

प्र ये बंधुं॑ सू॒नृता॑भिस्ति॒रंते॒ गव्या॑ पृं॒चंतो॒ अश्व्या॑ म॒घानि॑ ॥

Samhita Devanagari Nonaccented

असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनंति ।

प्र ये बंधुं सूनृताभिस्तिरंते गव्या पृंचंतो अश्व्या मघानि ॥

Samhita Transcription Accented

asaścátā maghávadbhyo hí bhūtám yé rāyā́ maghadéyam junánti ǀ

prá yé bándhum sūnṛ́tābhistiránte gávyā pṛñcánto áśvyā maghā́ni ǁ

Samhita Transcription Nonaccented

asaścatā maghavadbhyo hi bhūtam ye rāyā maghadeyam junanti ǀ

pra ye bandhum sūnṛtābhistirante gavyā pṛñcanto aśvyā maghāni ǁ

Padapatha Devanagari Accented

अ॒स॒श्चता॑ । म॒घव॑त्ऽभ्यः । हि । भू॒तम् । ये । रा॒या । म॒घ॒ऽदेय॑म् । जु॒नन्ति॑ ।

प्र । ये । बन्धु॑म् । सू॒नृता॑भिः । ति॒रन्ते॑ । गव्या॑ । पृ॒ञ्चन्तः॑ । अश्व्या॑ । म॒घानि॑ ॥

Padapatha Devanagari Nonaccented

असश्चता । मघवत्ऽभ्यः । हि । भूतम् । ये । राया । मघऽदेयम् । जुनन्ति ।

प्र । ये । बन्धुम् । सूनृताभिः । तिरन्ते । गव्या । पृञ्चन्तः । अश्व्या । मघानि ॥

Padapatha Transcription Accented

asaścátā ǀ maghávat-bhyaḥ ǀ hí ǀ bhūtám ǀ yé ǀ rāyā́ ǀ magha-déyam ǀ junánti ǀ

prá ǀ yé ǀ bándhum ǀ sūnṛ́tābhiḥ ǀ tiránte ǀ gávyā ǀ pṛñcántaḥ ǀ áśvyā ǀ maghā́ni ǁ

Padapatha Transcription Nonaccented

asaścatā ǀ maghavat-bhyaḥ ǀ hi ǀ bhūtam ǀ ye ǀ rāyā ǀ magha-deyam ǀ junanti ǀ

pra ǀ ye ǀ bandhum ǀ sūnṛtābhiḥ ǀ tirante ǀ gavyā ǀ pṛñcantaḥ ǀ aśvyā ǀ maghāni ǁ

07.067.10   (Mandala. Sukta. Rik)

5.5.13.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।

ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।

धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ me hávamā́ śṛṇutam yuvānā yāsiṣṭám vartíraśvināvírāvat ǀ

dhattám rátnāni járatam ca sūrī́nyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū me havamā śṛṇutam yuvānā yāsiṣṭam vartiraśvināvirāvat ǀ

dhattam ratnāni jaratam ca sūrīnyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ।

ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । मे । हवम् । आ । शृणुतम् । युवाना । यासिष्टम् । वर्तिः । अश्विनौ । इराऽवत् ।

धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ me ǀ hávam ǀ ā́ ǀ śṛṇutam ǀ yuvānā ǀ yāsiṣṭám ǀ vartíḥ ǀ aśvinau ǀ írā-vat ǀ

dhattám ǀ rátnāni ǀ járatam ǀ ca ǀ sūrī́n ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ me ǀ havam ǀ ā ǀ śṛṇutam ǀ yuvānā ǀ yāsiṣṭam ǀ vartiḥ ǀ aśvinau ǀ irā-vat ǀ

dhattam ǀ ratnāni ǀ jaratam ǀ ca ǀ sūrīn ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ