SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 68

 

1. Info

To:    aśvins
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāḍārcītriṣṭup (2, 3, 5); nicṛdārcītriṣṭup (1, 6); ārcītriṣṭup (4, 7); virāṭtrisṭup (8); nicṛttriṣṭup (9)

2nd set of styles: virāj (1-7); triṣṭubh (8, 9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.068.01   (Mandala. Sukta. Rik)

5.5.14.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो॑ दस्रा जुजुषा॒णा यु॒वाकोः॑ ।

ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं नः॑ ॥

Samhita Devanagari Nonaccented

आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः ।

हव्यानि च प्रतिभृता वीतं नः ॥

Samhita Transcription Accented

ā́ śubhrā yātamaśvinā sváśvā gíro dasrā jujuṣāṇā́ yuvā́koḥ ǀ

havyā́ni ca prátibhṛtā vītám naḥ ǁ

Samhita Transcription Nonaccented

ā śubhrā yātamaśvinā svaśvā giro dasrā jujuṣāṇā yuvākoḥ ǀ

havyāni ca pratibhṛtā vītam naḥ ǁ

Padapatha Devanagari Accented

आ । शु॒भ्रा॒ । या॒त॒म् । अ॒श्वि॒ना॒ । सु॒ऽअश्वा॑ । गिरः॑ । द॒स्रा॒ । जु॒जु॒षा॒णा । यु॒वाकोः॑ ।

ह॒व्यानि॑ । च॒ । प्रति॑ऽभृता । वी॒तम् । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । शुभ्रा । यातम् । अश्विना । सुऽअश्वा । गिरः । दस्रा । जुजुषाणा । युवाकोः ।

हव्यानि । च । प्रतिऽभृता । वीतम् । नः ॥

Padapatha Transcription Accented

ā́ ǀ śubhrā ǀ yātam ǀ aśvinā ǀ su-áśvā ǀ gíraḥ ǀ dasrā ǀ jujuṣāṇā́ ǀ yuvā́koḥ ǀ

havyā́ni ǀ ca ǀ práti-bhṛtā ǀ vītám ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ śubhrā ǀ yātam ǀ aśvinā ǀ su-aśvā ǀ giraḥ ǀ dasrā ǀ jujuṣāṇā ǀ yuvākoḥ ǀ

havyāni ǀ ca ǀ prati-bhṛtā ǀ vītam ǀ naḥ ǁ

07.068.02   (Mandala. Sukta. Rik)

5.5.14.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वा॒मंधां॑सि॒ मद्या॑न्यस्थु॒ररं॑ गंतं ह॒विषो॑ वी॒तये॑ मे ।

ति॒रो अ॒र्यो हव॑नानि श्रु॒तं नः॑ ॥

Samhita Devanagari Nonaccented

प्र वामंधांसि मद्यान्यस्थुररं गंतं हविषो वीतये मे ।

तिरो अर्यो हवनानि श्रुतं नः ॥

Samhita Transcription Accented

prá vāmándhāṃsi mádyānyasthuráram gantam havíṣo vītáye me ǀ

tiró aryó hávanāni śrutám naḥ ǁ

Samhita Transcription Nonaccented

pra vāmandhāṃsi madyānyasthuraram gantam haviṣo vītaye me ǀ

tiro aryo havanāni śrutam naḥ ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । अन्धां॑सि । मद्या॑नि । अ॒स्थुः॒ । अर॑म् । ग॒न्त॒म् । ह॒विषः॑ । वी॒तये॑ । मे॒ ।

ति॒रः । अ॒र्यः । हव॑नानि । श्रु॒तम् । नः॒ ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । अन्धांसि । मद्यानि । अस्थुः । अरम् । गन्तम् । हविषः । वीतये । मे ।

तिरः । अर्यः । हवनानि । श्रुतम् । नः ॥

Padapatha Transcription Accented

prá ǀ vām ǀ ándhāṃsi ǀ mádyāni ǀ asthuḥ ǀ áram ǀ gantam ǀ havíṣaḥ ǀ vītáye ǀ me ǀ

tiráḥ ǀ aryáḥ ǀ hávanāni ǀ śrutám ǀ naḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vām ǀ andhāṃsi ǀ madyāni ǀ asthuḥ ǀ aram ǀ gantam ǀ haviṣaḥ ǀ vītaye ǀ me ǀ

tiraḥ ǀ aryaḥ ǀ havanāni ǀ śrutam ǀ naḥ ǁ

07.068.03   (Mandala. Sukta. Rik)

5.5.14.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वां॒ रथो॒ मनो॑जवा इयर्ति ति॒रो रजां॑स्यश्विना श॒तोतिः॑ ।

अ॒स्मभ्यं॑ सूर्यावसू इया॒नः ॥

Samhita Devanagari Nonaccented

प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः ।

अस्मभ्यं सूर्यावसू इयानः ॥

Samhita Transcription Accented

prá vām rátho mánojavā iyarti tiró rájāṃsyaśvinā śatótiḥ ǀ

asmábhyam sūryāvasū iyānáḥ ǁ

Samhita Transcription Nonaccented

pra vām ratho manojavā iyarti tiro rajāṃsyaśvinā śatotiḥ ǀ

asmabhyam sūryāvasū iyānaḥ ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । रथः॑ । मनः॑ऽजवाः । इ॒य॒र्ति॒ । ति॒रः । रजां॑सि । अ॒श्वि॒ना॒ । श॒तऽऊ॑तिः ।

अ॒स्मभ्य॑म् । सू॒र्या॒व॒सू॒ इति॑ । इ॒या॒नः ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । रथः । मनःऽजवाः । इयर्ति । तिरः । रजांसि । अश्विना । शतऽऊतिः ।

अस्मभ्यम् । सूर्यावसू इति । इयानः ॥

Padapatha Transcription Accented

prá ǀ vām ǀ ráthaḥ ǀ mánaḥ-javāḥ ǀ iyarti ǀ tiráḥ ǀ rájāṃsi ǀ aśvinā ǀ śatá-ūtiḥ ǀ

asmábhyam ǀ sūryāvasū íti ǀ iyānáḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ vām ǀ rathaḥ ǀ manaḥ-javāḥ ǀ iyarti ǀ tiraḥ ǀ rajāṃsi ǀ aśvinā ǀ śata-ūtiḥ ǀ

asmabhyam ǀ sūryāvasū iti ǀ iyānaḥ ǁ

07.068.04   (Mandala. Sukta. Rik)

5.5.14.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं ह॒ यद्वां॑ देव॒या उ॒ अद्रि॑रू॒र्ध्वो विव॑क्ति सोम॒सुद्यु॒वभ्यां॑ ।

आ व॒ल्गू विप्रो॑ ववृतीत ह॒व्यैः ॥

Samhita Devanagari Nonaccented

अयं ह यद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद्युवभ्यां ।

आ वल्गू विप्रो ववृतीत हव्यैः ॥

Samhita Transcription Accented

ayám ha yádvām devayā́ u ádrirūrdhvó vívakti somasúdyuvábhyām ǀ

ā́ valgū́ vípro vavṛtīta havyáiḥ ǁ

Samhita Transcription Nonaccented

ayam ha yadvām devayā u adrirūrdhvo vivakti somasudyuvabhyām ǀ

ā valgū vipro vavṛtīta havyaiḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । ह॒ । यत् । वा॒म् । दे॒व॒ऽयाः । ऊं॒ इति॑ । अद्रिः॑ । ऊ॒र्ध्वः । विव॑क्ति । सो॒म॒ऽसुत् । यु॒वऽभ्या॑म् ।

आ । व॒ल्गू इति॑ । विप्रः॑ । व॒वृ॒ती॒त॒ । ह॒व्यैः ॥

Padapatha Devanagari Nonaccented

अयम् । ह । यत् । वाम् । देवऽयाः । ऊं इति । अद्रिः । ऊर्ध्वः । विवक्ति । सोमऽसुत् । युवऽभ्याम् ।

आ । वल्गू इति । विप्रः । ववृतीत । हव्यैः ॥

Padapatha Transcription Accented

ayám ǀ ha ǀ yát ǀ vām ǀ deva-yā́ḥ ǀ ūṃ íti ǀ ádriḥ ǀ ūrdhváḥ ǀ vívakti ǀ soma-sút ǀ yuvá-bhyām ǀ

ā́ ǀ valgū́ íti ǀ vípraḥ ǀ vavṛtīta ǀ havyáiḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ ha ǀ yat ǀ vām ǀ deva-yāḥ ǀ ūṃ iti ǀ adriḥ ǀ ūrdhvaḥ ǀ vivakti ǀ soma-sut ǀ yuva-bhyām ǀ

ā ǀ valgū iti ǀ vipraḥ ǀ vavṛtīta ǀ havyaiḥ ǁ

07.068.05   (Mandala. Sukta. Rik)

5.5.14.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चि॒त्रं ह॒ यद्वां॒ भोज॑नं॒ न्वस्ति॒ न्यत्र॑ये॒ महि॑ष्वंतं युयोतं ।

यो वा॑मो॒मानं॒ दध॑ते प्रि॒यः सन् ॥

Samhita Devanagari Nonaccented

चित्रं ह यद्वां भोजनं न्वस्ति न्यत्रये महिष्वंतं युयोतं ।

यो वामोमानं दधते प्रियः सन् ॥

Samhita Transcription Accented

citrám ha yádvām bhójanam nvásti nyátraye máhiṣvantam yuyotam ǀ

yó vāmomā́nam dádhate priyáḥ san ǁ

Samhita Transcription Nonaccented

citram ha yadvām bhojanam nvasti nyatraye mahiṣvantam yuyotam ǀ

yo vāmomānam dadhate priyaḥ san ǁ

Padapatha Devanagari Accented

चि॒त्रम् । ह॒ । यत् । वा॒म् । भोज॑नम् । नु । अस्ति॑ । नि । अत्र॑ये । महि॑ष्वन्तम् । यु॒यो॒त॒म् ।

यः । वा॒म् । ओ॒मान॑म् । दध॑ते । प्रि॒यः । सन् ॥

Padapatha Devanagari Nonaccented

चित्रम् । ह । यत् । वाम् । भोजनम् । नु । अस्ति । नि । अत्रये । महिष्वन्तम् । युयोतम् ।

यः । वाम् । ओमानम् । दधते । प्रियः । सन् ॥

Padapatha Transcription Accented

citrám ǀ ha ǀ yát ǀ vām ǀ bhójanam ǀ nú ǀ ásti ǀ ní ǀ átraye ǀ máhiṣvantam ǀ yuyotam ǀ

yáḥ ǀ vām ǀ omā́nam ǀ dádhate ǀ priyáḥ ǀ sán ǁ

Padapatha Transcription Nonaccented

citram ǀ ha ǀ yat ǀ vām ǀ bhojanam ǀ nu ǀ asti ǀ ni ǀ atraye ǀ mahiṣvantam ǀ yuyotam ǀ

yaḥ ǀ vām ǀ omānam ǀ dadhate ǀ priyaḥ ǀ san ǁ

07.068.06   (Mandala. Sukta. Rik)

5.5.15.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्यद्वां॑ जुर॒ते अ॑श्विना भू॒च्च्यवा॑नाय प्र॒तीत्यं॑ हवि॒र्दे ।

अधि॒ यद्वर्प॑ इ॒तऊ॑ति ध॒त्थः ॥

Samhita Devanagari Nonaccented

उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे ।

अधि यद्वर्प इतऊति धत्थः ॥

Samhita Transcription Accented

utá tyádvām juraté aśvinā bhūccyávānāya pratī́tyam havirdé ǀ

ádhi yádvárpa itáūti dhattháḥ ǁ

Samhita Transcription Nonaccented

uta tyadvām jurate aśvinā bhūccyavānāya pratītyam havirde ǀ

adhi yadvarpa itaūti dhatthaḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्यत् । वा॒म् । जु॒र॒ते । अ॒श्वि॒ना॒ । भू॒त् । च्यवा॑नाय । प्र॒तीत्य॑म् । ह॒विः॒ऽदे ।

अधि॑ । यत् । वर्पः॑ । इ॒तःऽऊ॑ति । ध॒त्थः ॥

Padapatha Devanagari Nonaccented

उत । त्यत् । वाम् । जुरते । अश्विना । भूत् । च्यवानाय । प्रतीत्यम् । हविःऽदे ।

अधि । यत् । वर्पः । इतःऽऊति । धत्थः ॥

Padapatha Transcription Accented

utá ǀ tyát ǀ vām ǀ juraté ǀ aśvinā ǀ bhūt ǀ cyávānāya ǀ pratī́tyam ǀ haviḥ-dé ǀ

ádhi ǀ yát ǀ várpaḥ ǀ itáḥ-ūti ǀ dhattháḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ tyat ǀ vām ǀ jurate ǀ aśvinā ǀ bhūt ǀ cyavānāya ǀ pratītyam ǀ haviḥ-de ǀ

adhi ǀ yat ǀ varpaḥ ǀ itaḥ-ūti ǀ dhatthaḥ ǁ

07.068.07   (Mandala. Sukta. Rik)

5.5.15.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा॑यो॒ मध्ये॑ जहुर्दु॒रेवा॑सः समु॒द्रे ।

निरीं॑ पर्ष॒दरा॑वा॒ यो यु॒वाकुः॑ ॥

Samhita Devanagari Nonaccented

उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे ।

निरीं पर्षदरावा यो युवाकुः ॥

Samhita Transcription Accented

utá tyám bhujyúmaśvinā sákhāyo mádhye jahurdurévāsaḥ samudré ǀ

nírīm parṣadárāvā yó yuvā́kuḥ ǁ

Samhita Transcription Nonaccented

uta tyam bhujyumaśvinā sakhāyo madhye jahurdurevāsaḥ samudre ǀ

nirīm parṣadarāvā yo yuvākuḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्यम् । भु॒ज्युम् । अ॒श्वि॒ना॒ । सखा॑यः । मध्ये॑ । ज॒हुः॒ । दुः॒ऽएवा॑सः । स॒मु॒द्रे ।

निः । ई॒म् । प॒र्ष॒त् । अरा॑वा । यः । यु॒वाकुः॑ ॥

Padapatha Devanagari Nonaccented

उत । त्यम् । भुज्युम् । अश्विना । सखायः । मध्ये । जहुः । दुःऽएवासः । समुद्रे ।

निः । ईम् । पर्षत् । अरावा । यः । युवाकुः ॥

Padapatha Transcription Accented

utá ǀ tyám ǀ bhujyúm ǀ aśvinā ǀ sákhāyaḥ ǀ mádhye ǀ jahuḥ ǀ duḥ-évāsaḥ ǀ samudré ǀ

níḥ ǀ īm ǀ parṣat ǀ árāvā ǀ yáḥ ǀ yuvā́kuḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ tyam ǀ bhujyum ǀ aśvinā ǀ sakhāyaḥ ǀ madhye ǀ jahuḥ ǀ duḥ-evāsaḥ ǀ samudre ǀ

niḥ ǀ īm ǀ parṣat ǀ arāvā ǀ yaḥ ǀ yuvākuḥ ǁ

07.068.08   (Mandala. Sukta. Rik)

5.5.15.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृका॑य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे॑ हू॒यमा॑ना ।

याव॒घ्न्यामपि॑न्वतम॒पो न स्त॒र्यं॑ चिच्छ॒क्त्य॑श्विना॒ शची॑भिः ॥

Samhita Devanagari Nonaccented

वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना ।

यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः ॥

Samhita Transcription Accented

vṛ́kāya cijjásamānāya śaktamutá śrutam śayáve hūyámānā ǀ

yā́vaghnyā́mápinvatamapó ná staryám cicchaktyáśvinā śácībhiḥ ǁ

Samhita Transcription Nonaccented

vṛkāya cijjasamānāya śaktamuta śrutam śayave hūyamānā ǀ

yāvaghnyāmapinvatamapo na staryam cicchaktyaśvinā śacībhiḥ ǁ

Padapatha Devanagari Accented

वृका॑य । चि॒त् । जस॑मानाय । श॒क्त॒म् । उ॒त । श्रु॒त॒म् । श॒यवे॑ । हू॒यमा॑ना ।

यौ । अ॒घ्न्याम् । अपि॑न्वतम् । अ॒पः । न । स्त॒र्य॑म् । चि॒त् । श॒क्ती । अ॒श्वि॒ना॒ । शची॑भिः ॥

Padapatha Devanagari Nonaccented

वृकाय । चित् । जसमानाय । शक्तम् । उत । श्रुतम् । शयवे । हूयमाना ।

यौ । अघ्न्याम् । अपिन्वतम् । अपः । न । स्तर्यम् । चित् । शक्ती । अश्विना । शचीभिः ॥

Padapatha Transcription Accented

vṛ́kāya ǀ cit ǀ jásamānāya ǀ śaktam ǀ utá ǀ śrutam ǀ śayáve ǀ hūyámānā ǀ

yáu ǀ aghnyā́m ǀ ápinvatam ǀ apáḥ ǀ ná ǀ staryám ǀ cit ǀ śaktī́ ǀ aśvinā ǀ śácībhiḥ ǁ

Padapatha Transcription Nonaccented

vṛkāya ǀ cit ǀ jasamānāya ǀ śaktam ǀ uta ǀ śrutam ǀ śayave ǀ hūyamānā ǀ

yau ǀ aghnyām ǀ apinvatam ǀ apaḥ ǀ na ǀ staryam ǀ cit ǀ śaktī ǀ aśvinā ǀ śacībhiḥ ǁ

07.068.09   (Mandala. Sukta. Rik)

5.5.15.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे॑ बुधा॒न उ॒षसां॑ सु॒मन्मा॑ ।

इ॒षा तं व॑र्धद॒घ्न्या पयो॑भिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा ।

इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

eṣá syá kārúrjarate sūktáirágre budhāná uṣásām sumánmā ǀ

iṣā́ tám vardhadaghnyā́ páyobhiryūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

eṣa sya kārurjarate sūktairagre budhāna uṣasām sumanmā ǀ

iṣā tam vardhadaghnyā payobhiryūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । का॒रुः । ज॒र॒ते॒ । सु॒ऽउ॒क्तैः । अग्रे॑ । बु॒धा॒नः । उ॒षसा॑म् । सु॒ऽमन्मा॑ ।

इ॒षा । तम् । व॒र्ध॒त् । अ॒घ्न्या । पयः॑ऽभिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । कारुः । जरते । सुऽउक्तैः । अग्रे । बुधानः । उषसाम् । सुऽमन्मा ।

इषा । तम् । वर्धत् । अघ्न्या । पयःऽभिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ kārúḥ ǀ jarate ǀ su-uktáiḥ ǀ ágre ǀ budhānáḥ ǀ uṣásām ǀ su-mánmā ǀ

iṣā́ ǀ tám ǀ vardhat ǀ aghnyā́ ǀ páyaḥ-bhiḥ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ kāruḥ ǀ jarate ǀ su-uktaiḥ ǀ agre ǀ budhānaḥ ǀ uṣasām ǀ su-manmā ǀ

iṣā ǀ tam ǀ vardhat ǀ aghnyā ǀ payaḥ-bhiḥ ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ