SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 69

 

1. Info

To:    aśvins
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 4, 6, 8); triṣṭup (2, 7); ārṣīsvarāḍtriṣṭup (3); virāṭtrisṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.069.01   (Mandala. Sukta. Rik)

5.5.16.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ ।

घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति॑र्वा॒जिनी॑वान् ॥

Samhita Devanagari Nonaccented

आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः ।

घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् ॥

Samhita Transcription Accented

ā́ vām rátho ródasī badbadhānó hiraṇyáyo vṛ́ṣabhiryātváśvaiḥ ǀ

ghṛtávartaniḥ pavíbhī rucāná iṣā́m voḷhā́ nṛpátirvājínīvān ǁ

Samhita Transcription Nonaccented

ā vām ratho rodasī badbadhāno hiraṇyayo vṛṣabhiryātvaśvaiḥ ǀ

ghṛtavartaniḥ pavibhī rucāna iṣām voḷhā nṛpatirvājinīvān ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रथः॑ । रोद॑सी॒ इति॑ । ब॒द्ब॒धा॒नः । हि॒र॒ण्ययः॑ । वृष॑ऽभिः । या॒तु॒ । अश्वैः॑ ।

घृ॒तऽव॑र्तनिः । प॒विऽभिः॑ । रु॒चा॒नः । इ॒षाम् । वो॒ळ्हा । नृ॒ऽपतिः॑ । वा॒जिनी॑ऽवान् ॥

Padapatha Devanagari Nonaccented

आ । वाम् । रथः । रोदसी इति । बद्बधानः । हिरण्ययः । वृषऽभिः । यातु । अश्वैः ।

घृतऽवर्तनिः । पविऽभिः । रुचानः । इषाम् । वोळ्हा । नृऽपतिः । वाजिनीऽवान् ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ ráthaḥ ǀ ródasī íti ǀ badbadhānáḥ ǀ hiraṇyáyaḥ ǀ vṛ́ṣa-bhiḥ ǀ yātu ǀ áśvaiḥ ǀ

ghṛtá-vartaniḥ ǀ paví-bhiḥ ǀ rucānáḥ ǀ iṣā́m ǀ voḷhā́ ǀ nṛ-pátiḥ ǀ vājínī-vān ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ rathaḥ ǀ rodasī iti ǀ badbadhānaḥ ǀ hiraṇyayaḥ ǀ vṛṣa-bhiḥ ǀ yātu ǀ aśvaiḥ ǀ

ghṛta-vartaniḥ ǀ pavi-bhiḥ ǀ rucānaḥ ǀ iṣām ǀ voḷhā ǀ nṛ-patiḥ ǀ vājinī-vān ǁ

07.069.02   (Mandala. Sukta. Rik)

5.5.16.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प॑प्रथा॒नो अ॒भि पंच॒ भूमा॑ त्रिवंधु॒रो मन॒सा या॑तु यु॒क्तः ।

विशो॒ येन॒ गच्छ॑थो देव॒यंतीः॒ कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥

Samhita Devanagari Nonaccented

स पप्रथानो अभि पंच भूमा त्रिवंधुरो मनसा यातु युक्तः ।

विशो येन गच्छथो देवयंतीः कुत्रा चिद्याममश्विना दधाना ॥

Samhita Transcription Accented

sá paprathānó abhí páñca bhū́mā trivandhuró mánasā́ yātu yuktáḥ ǀ

víśo yéna gácchatho devayántīḥ kútrā cidyā́mamaśvinā dádhānā ǁ

Samhita Transcription Nonaccented

sa paprathāno abhi pañca bhūmā trivandhuro manasā yātu yuktaḥ ǀ

viśo yena gacchatho devayantīḥ kutrā cidyāmamaśvinā dadhānā ǁ

Padapatha Devanagari Accented

सः । प॒प्र॒था॒नः । अ॒भि । पञ्च॑ । भूम॑ । त्रि॒ऽव॒न्धु॒रः । मन॑सा । आ । या॒तु॒ । यु॒क्तः ।

विशः॑ । येन॑ । गच्छ॑थः । दे॒व॒ऽयन्तीः॑ । कुत्र॑ । चि॒त् । याम॑म् । अ॒श्वि॒ना॒ । दधा॑ना ॥

Padapatha Devanagari Nonaccented

सः । पप्रथानः । अभि । पञ्च । भूम । त्रिऽवन्धुरः । मनसा । आ । यातु । युक्तः ।

विशः । येन । गच्छथः । देवऽयन्तीः । कुत्र । चित् । यामम् । अश्विना । दधाना ॥

Padapatha Transcription Accented

sáḥ ǀ paprathānáḥ ǀ abhí ǀ páñca ǀ bhū́ma ǀ tri-vandhuráḥ ǀ mánasā ǀ ā́ ǀ yātu ǀ yuktáḥ ǀ

víśaḥ ǀ yéna ǀ gácchathaḥ ǀ deva-yántīḥ ǀ kútra ǀ cit ǀ yā́mam ǀ aśvinā ǀ dádhānā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ paprathānaḥ ǀ abhi ǀ pañca ǀ bhūma ǀ tri-vandhuraḥ ǀ manasā ǀ ā ǀ yātu ǀ yuktaḥ ǀ

viśaḥ ǀ yena ǀ gacchathaḥ ǀ deva-yantīḥ ǀ kutra ǀ cit ǀ yāmam ǀ aśvinā ǀ dadhānā ǁ

07.069.03   (Mandala. Sukta. Rik)

5.5.16.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वश्वा॑ य॒शसा या॑तम॒र्वाग्दस्रा॑ नि॒धिं मधु॑मंतं पिबाथः ।

वि वां॒ रथो॑ व॒ध्वा॒३॒॑ याद॑मा॒नोऽंतां॑दि॒वो बा॑धते वर्त॒निभ्यां॑ ॥

Samhita Devanagari Nonaccented

स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमंतं पिबाथः ।

वि वां रथो वध्वा यादमानोऽंतांदिवो बाधते वर्तनिभ्यां ॥

Samhita Transcription Accented

sváśvā yaśásā́ yātamarvā́gdásrā nidhím mádhumantam pibāthaḥ ǀ

ví vām rátho vadhvā́ yā́damānó’ntāndivó bādhate vartaníbhyām ǁ

Samhita Transcription Nonaccented

svaśvā yaśasā yātamarvāgdasrā nidhim madhumantam pibāthaḥ ǀ

vi vām ratho vadhvā yādamāno’ntāndivo bādhate vartanibhyām ǁ

Padapatha Devanagari Accented

सु॒ऽअश्वा॑ । य॒शसा॑ । आ । या॒त॒म् । अ॒र्वाक् । दस्रा॑ । नि॒ऽधिम् । मधु॑ऽमन्तम् । पि॒बा॒थः॒ ।

वि । वा॒म् । रथः॑ । व॒ध्वा॑ । याद॑मानः । अन्ता॑न् । दि॒वः । बा॒ध॒ते॒ । व॒र्त॒निऽभ्या॑म् ॥

Padapatha Devanagari Nonaccented

सुऽअश्वा । यशसा । आ । यातम् । अर्वाक् । दस्रा । निऽधिम् । मधुऽमन्तम् । पिबाथः ।

वि । वाम् । रथः । वध्वा । यादमानः । अन्तान् । दिवः । बाधते । वर्तनिऽभ्याम् ॥

Padapatha Transcription Accented

su-áśvā ǀ yaśásā ǀ ā́ ǀ yātam ǀ arvā́k ǀ dásrā ǀ ni-dhím ǀ mádhu-mantam ǀ pibāthaḥ ǀ

ví ǀ vām ǀ ráthaḥ ǀ vadhvā́ ǀ yā́damānaḥ ǀ ántān ǀ diváḥ ǀ bādhate ǀ vartaní-bhyām ǁ

Padapatha Transcription Nonaccented

su-aśvā ǀ yaśasā ǀ ā ǀ yātam ǀ arvāk ǀ dasrā ǀ ni-dhim ǀ madhu-mantam ǀ pibāthaḥ ǀ

vi ǀ vām ǀ rathaḥ ǀ vadhvā ǀ yādamānaḥ ǀ antān ǀ divaḥ ǀ bādhate ǀ vartani-bhyām ǁ

07.069.04   (Mandala. Sukta. Rik)

5.5.16.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत॒ सूरो॑ दुहि॒ता परि॑तक्म्यायां ।

यद्दे॑व॒यंत॒मव॑थः॒ शची॑भिः॒ परि॑ घ्रं॒समो॒मना॑ वां॒ वयो॑ गात् ॥

Samhita Devanagari Nonaccented

युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायां ।

यद्देवयंतमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् ॥

Samhita Transcription Accented

yuvóḥ śríyam pári yóṣāvṛṇīta sū́ro duhitā́ páritakmyāyām ǀ

yáddevayántamávathaḥ śácībhiḥ pári ghraṃsámománā vām váyo gāt ǁ

Samhita Transcription Nonaccented

yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām ǀ

yaddevayantamavathaḥ śacībhiḥ pari ghraṃsamomanā vām vayo gāt ǁ

Padapatha Devanagari Accented

यु॒वोः । श्रिय॑म् । परि॑ । योषा॑ । अ॒वृ॒णी॒त॒ । सूरः॑ । दु॒हि॒ता । परि॑ऽतक्म्यायाम् ।

यत् । दे॒व॒ऽयन्त॑म् । अव॑थः । शची॑भिः । परि॑ । घ्रं॒सम् । ओ॒मना॑ । वा॒म् । वयः॑ । गा॒त् ॥

Padapatha Devanagari Nonaccented

युवोः । श्रियम् । परि । योषा । अवृणीत । सूरः । दुहिता । परिऽतक्म्यायाम् ।

यत् । देवऽयन्तम् । अवथः । शचीभिः । परि । घ्रंसम् । ओमना । वाम् । वयः । गात् ॥

Padapatha Transcription Accented

yuvóḥ ǀ śríyam ǀ pári ǀ yóṣā ǀ avṛṇīta ǀ sū́raḥ ǀ duhitā́ ǀ pári-takmyāyām ǀ

yát ǀ deva-yántam ǀ ávathaḥ ǀ śácībhiḥ ǀ pári ǀ ghraṃsám ǀ ománā ǀ vām ǀ váyaḥ ǀ gāt ǁ

Padapatha Transcription Nonaccented

yuvoḥ ǀ śriyam ǀ pari ǀ yoṣā ǀ avṛṇīta ǀ sūraḥ ǀ duhitā ǀ pari-takmyāyām ǀ

yat ǀ deva-yantam ǀ avathaḥ ǀ śacībhiḥ ǀ pari ǀ ghraṃsam ǀ omanā ǀ vām ǀ vayaḥ ǀ gāt ǁ

07.069.05   (Mandala. Sukta. Rik)

5.5.16.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो ह॒ स्य वां॑ रथिरा॒ वस्त॑ उ॒स्रा रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः ।

तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥

Samhita Devanagari Nonaccented

यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।

तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥

Samhita Transcription Accented

yó ha syá vām rathirā vásta usrā́ rátho yujānáḥ pariyā́ti vartíḥ ǀ

téna naḥ śám yóruṣáso vyúṣṭau nyáśvinā vahatam yajñé asmín ǁ

Samhita Transcription Nonaccented

yo ha sya vām rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ ǀ

tena naḥ śam yoruṣaso vyuṣṭau nyaśvinā vahatam yajñe asmin ǁ

Padapatha Devanagari Accented

यः । ह॒ । स्यः । वा॒म् । र॒थि॒रा॒ । वस्ते॑ । उ॒स्राः । रथः॑ । यु॒जा॒नः । प॒रि॒ऽयाति॑ । व॒र्तिः ।

तेन॑ । नः॒ । शम् । योः । उ॒षसः॑ । विऽउ॑ष्टौ । नि । अ॒श्वि॒ना॒ । व॒ह॒त॒म् । य॒ज्ञे । अ॒स्मिन् ॥

Padapatha Devanagari Nonaccented

यः । ह । स्यः । वाम् । रथिरा । वस्ते । उस्राः । रथः । युजानः । परिऽयाति । वर्तिः ।

तेन । नः । शम् । योः । उषसः । विऽउष्टौ । नि । अश्विना । वहतम् । यज्ञे । अस्मिन् ॥

Padapatha Transcription Accented

yáḥ ǀ ha ǀ syáḥ ǀ vām ǀ rathirā ǀ váste ǀ usrā́ḥ ǀ ráthaḥ ǀ yujānáḥ ǀ pari-yā́ti ǀ vartíḥ ǀ

téna ǀ naḥ ǀ śám ǀ yóḥ ǀ uṣásaḥ ǀ ví-uṣṭau ǀ ní ǀ aśvinā ǀ vahatam ǀ yajñé ǀ asmín ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ha ǀ syaḥ ǀ vām ǀ rathirā ǀ vaste ǀ usrāḥ ǀ rathaḥ ǀ yujānaḥ ǀ pari-yāti ǀ vartiḥ ǀ

tena ǀ naḥ ǀ śam ǀ yoḥ ǀ uṣasaḥ ǀ vi-uṣṭau ǀ ni ǀ aśvinā ǀ vahatam ǀ yajñe ǀ asmin ǁ

07.069.06   (Mandala. Sukta. Rik)

5.5.16.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नरा॑ गौ॒रेव॑ वि॒द्युतं॑ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातं ।

पु॒रु॒त्रा हि वां॑ म॒तिभि॒र्हवं॑ते॒ मा वा॑म॒न्ये नि य॑मंदेव॒यंतः॑ ॥

Samhita Devanagari Nonaccented

नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातं ।

पुरुत्रा हि वां मतिभिर्हवंते मा वामन्ये नि यमंदेवयंतः ॥

Samhita Transcription Accented

nárā gauréva vidyútam tṛṣāṇā́smā́kamadyá sávanópa yātam ǀ

purutrā́ hí vām matíbhirhávante mā́ vāmanyé ní yamandevayántaḥ ǁ

Samhita Transcription Nonaccented

narā gaureva vidyutam tṛṣāṇāsmākamadya savanopa yātam ǀ

purutrā hi vām matibhirhavante mā vāmanye ni yamandevayantaḥ ǁ

Padapatha Devanagari Accented

नरा॑ । गौ॒राऽइ॑व । वि॒ऽद्युत॑म् । तृ॒षा॒णा । अ॒स्माक॑म् । अ॒द्य । सव॑ना । उप॑ । या॒त॒म् ।

पु॒रु॒ऽत्रा । हि । वा॒म् । म॒तिऽभिः॑ । हव॑न्ते । मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ ॥

Padapatha Devanagari Nonaccented

नरा । गौराऽइव । विऽद्युतम् । तृषाणा । अस्माकम् । अद्य । सवना । उप । यातम् ।

पुरुऽत्रा । हि । वाम् । मतिऽभिः । हवन्ते । मा । वाम् । अन्ये । नि । यमन् । देवऽयन्तः ॥

Padapatha Transcription Accented

nárā ǀ gaurā́-iva ǀ vi-dyútam ǀ tṛṣāṇā́ ǀ asmā́kam ǀ adyá ǀ sávanā ǀ úpa ǀ yātam ǀ

puru-trā́ ǀ hí ǀ vām ǀ matí-bhiḥ ǀ hávante ǀ mā́ ǀ vām ǀ anyé ǀ ní ǀ yaman ǀ deva-yántaḥ ǁ

Padapatha Transcription Nonaccented

narā ǀ gaurā-iva ǀ vi-dyutam ǀ tṛṣāṇā ǀ asmākam ǀ adya ǀ savanā ǀ upa ǀ yātam ǀ

puru-trā ǀ hi ǀ vām ǀ mati-bhiḥ ǀ havante ǀ mā ǀ vām ǀ anye ǀ ni ǀ yaman ǀ deva-yantaḥ ǁ

07.069.07   (Mandala. Sukta. Rik)

5.5.16.07    (Ashtaka. Adhyaya. Varga. Rik)

07.04.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः ।

प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभि॑र्दं॒सना॑भिरश्विना पा॒रयं॑ता ॥

Samhita Devanagari Nonaccented

युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः ।

पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयंता ॥

Samhita Transcription Accented

yuvám bhujyúmávaviddham samudrá údūhathurárṇaso ásridhānaiḥ ǀ

patatríbhiraśramáiravyathíbhirdaṃsánābhiraśvinā pāráyantā ǁ

Samhita Transcription Nonaccented

yuvam bhujyumavaviddham samudra udūhathurarṇaso asridhānaiḥ ǀ

patatribhiraśramairavyathibhirdaṃsanābhiraśvinā pārayantā ǁ

Padapatha Devanagari Accented

यु॒वम् । भु॒ज्युम् । अव॑ऽविद्धम् । स॒मु॒द्रे । उत् । ऊ॒ह॒थुः॒ । अर्ण॑सः । अस्रि॑धानैः ।

प॒त॒त्रिऽभिः॑ । अ॒श्र॒मैः । अ॒व्य॒थिऽभिः॑ । दं॒सना॑भिः । अ॒श्वि॒ना॒ । पा॒रय॑न्ता ॥

Padapatha Devanagari Nonaccented

युवम् । भुज्युम् । अवऽविद्धम् । समुद्रे । उत् । ऊहथुः । अर्णसः । अस्रिधानैः ।

पतत्रिऽभिः । अश्रमैः । अव्यथिऽभिः । दंसनाभिः । अश्विना । पारयन्ता ॥

Padapatha Transcription Accented

yuvám ǀ bhujyúm ǀ áva-viddham ǀ samudré ǀ út ǀ ūhathuḥ ǀ árṇasaḥ ǀ ásridhānaiḥ ǀ

patatrí-bhiḥ ǀ aśramáiḥ ǀ avyathí-bhiḥ ǀ daṃsánābhiḥ ǀ aśvinā ǀ pāráyantā ǁ

Padapatha Transcription Nonaccented

yuvam ǀ bhujyum ǀ ava-viddham ǀ samudre ǀ ut ǀ ūhathuḥ ǀ arṇasaḥ ǀ asridhānaiḥ ǀ

patatri-bhiḥ ǀ aśramaiḥ ǀ avyathi-bhiḥ ǀ daṃsanābhiḥ ǀ aśvinā ǀ pārayantā ǁ

07.069.08   (Mandala. Sukta. Rik)

5.5.16.08    (Ashtaka. Adhyaya. Varga. Rik)

07.04.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।

ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।

धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

nū́ me hávamā́ śṛṇutam yuvānā yāsiṣṭám vartíraśvināvírāvat ǀ

dhattám rátnāni járatam ca sūrī́nyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

nū me havamā śṛṇutam yuvānā yāsiṣṭam vartiraśvināvirāvat ǀ

dhattam ratnāni jaratam ca sūrīnyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ।

ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नु । मे । हवम् । आ । शृणुतम् । युवाना । यासिष्टम् । वर्तिः । अश्विनौ । इराऽवत् ।

धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

nú ǀ me ǀ hávam ǀ ā́ ǀ śṛṇutam ǀ yuvānā ǀ yāsiṣṭám ǀ vartíḥ ǀ aśvinau ǀ írā-vat ǀ

dhattám ǀ rátnāni ǀ járatam ǀ ca ǀ sūrī́n ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

nu ǀ me ǀ havam ǀ ā ǀ śṛṇutam ǀ yuvānā ǀ yāsiṣṭam ǀ vartiḥ ǀ aśvinau ǀ irā-vat ǀ

dhattam ǀ ratnāni ǀ jaratam ǀ ca ǀ sūrīn ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ