SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 70

 

1. Info

To:    aśvins
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 4, 6); virāṭtrisṭup (2, 5, 7)

2nd set of styles: jagatī (triṣṭubh according to syllable count)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.070.01   (Mandala. Sukta. Rik)

5.5.17.01    (Ashtaka. Adhyaya. Varga. Rik)

07.04.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वि॑श्ववाराश्विना गतं नः॒ प्र तत्स्थान॑मवाचि वां पृथि॒व्यां ।

अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनिं॑ ॥

Samhita Devanagari Nonaccented

आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्यां ।

अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिं ॥

Samhita Transcription Accented

ā́ viśvavārāśvinā gatam naḥ prá tátsthā́namavāci vām pṛthivyā́m ǀ

áśvo ná vājī́ śunápṛṣṭho asthādā́ yátsedáthurdhruváse ná yónim ǁ

Samhita Transcription Nonaccented

ā viśvavārāśvinā gatam naḥ pra tatsthānamavāci vām pṛthivyām ǀ

aśvo na vājī śunapṛṣṭho asthādā yatsedathurdhruvase na yonim ǁ

Padapatha Devanagari Accented

आ । वि॒श्व॒ऽवा॒रा॒ । अ॒श्वि॒ना॒ । ग॒त॒म् । नः॒ । प्र । तत् । स्थान॑म् । अ॒वा॒चि॒ । वा॒म् । पृ॒थि॒व्याम् ।

अश्वः॑ । न । वा॒जी । शु॒नऽपृ॑ष्ठः । अ॒स्था॒त् । आ । यत् । से॒दथुः॑ । ध्रु॒वसे॑ । न । योनि॑म् ॥

Padapatha Devanagari Nonaccented

आ । विश्वऽवारा । अश्विना । गतम् । नः । प्र । तत् । स्थानम् । अवाचि । वाम् । पृथिव्याम् ।

अश्वः । न । वाजी । शुनऽपृष्ठः । अस्थात् । आ । यत् । सेदथुः । ध्रुवसे । न । योनिम् ॥

Padapatha Transcription Accented

ā́ ǀ viśva-vārā ǀ aśvinā ǀ gatam ǀ naḥ ǀ prá ǀ tát ǀ sthā́nam ǀ avāci ǀ vām ǀ pṛthivyā́m ǀ

áśvaḥ ǀ ná ǀ vājī́ ǀ śuná-pṛṣṭhaḥ ǀ asthāt ǀ ā́ ǀ yát ǀ sedáthuḥ ǀ dhruváse ǀ ná ǀ yónim ǁ

Padapatha Transcription Nonaccented

ā ǀ viśva-vārā ǀ aśvinā ǀ gatam ǀ naḥ ǀ pra ǀ tat ǀ sthānam ǀ avāci ǀ vām ǀ pṛthivyām ǀ

aśvaḥ ǀ na ǀ vājī ǀ śuna-pṛṣṭhaḥ ǀ asthāt ǀ ā ǀ yat ǀ sedathuḥ ǀ dhruvase ǀ na ǀ yonim ǁ

07.070.02   (Mandala. Sukta. Rik)

5.5.17.02    (Ashtaka. Adhyaya. Varga. Rik)

07.04.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिष॑क्ति॒ सा वां॑ सुम॒तिश्चनि॒ष्ठाता॑पि घ॒र्मो मनु॑षो दुरो॒णे ।

यो वां॑ समु॒द्रान्त्स॒रितः॒ पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा॑ युजा॒नः ॥

Samhita Devanagari Nonaccented

सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे ।

यो वां समुद्रान्त्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥

Samhita Transcription Accented

síṣakti sā́ vām sumatíścániṣṭhā́tāpi gharmó mánuṣo duroṇé ǀ

yó vām samudrā́ntsarítaḥ pípartyétagvā cinná suyújā yujānáḥ ǁ

Samhita Transcription Nonaccented

siṣakti sā vām sumatiścaniṣṭhātāpi gharmo manuṣo duroṇe ǀ

yo vām samudrāntsaritaḥ pipartyetagvā cinna suyujā yujānaḥ ǁ

Padapatha Devanagari Accented

सिस॑क्ति । सा । वा॒म् । सु॒ऽम॒तिः । चनि॑ष्ठा । अता॑पि । घ॒र्मः । मनु॑षः । दु॒रो॒णे ।

यः । वा॒म् । स॒मु॒द्रान् । स॒रितः॑ । पिप॑र्ति । एत॑ऽग्वा । चि॒त् । न । सु॒ऽयुजा॑ । यु॒जा॒नः ॥

Padapatha Devanagari Nonaccented

सिसक्ति । सा । वाम् । सुऽमतिः । चनिष्ठा । अतापि । घर्मः । मनुषः । दुरोणे ।

यः । वाम् । समुद्रान् । सरितः । पिपर्ति । एतऽग्वा । चित् । न । सुऽयुजा । युजानः ॥

Padapatha Transcription Accented

sísakti ǀ sā́ ǀ vām ǀ su-matíḥ ǀ cániṣṭhā ǀ átāpi ǀ gharmáḥ ǀ mánuṣaḥ ǀ duroṇé ǀ

yáḥ ǀ vām ǀ samudrā́n ǀ sarítaḥ ǀ píparti ǀ éta-gvā ǀ cit ǀ ná ǀ su-yújā ǀ yujānáḥ ǁ

Padapatha Transcription Nonaccented

sisakti ǀ sā ǀ vām ǀ su-matiḥ ǀ caniṣṭhā ǀ atāpi ǀ gharmaḥ ǀ manuṣaḥ ǀ duroṇe ǀ

yaḥ ǀ vām ǀ samudrān ǀ saritaḥ ǀ piparti ǀ eta-gvā ǀ cit ǀ na ǀ su-yujā ǀ yujānaḥ ǁ

07.070.03   (Mandala. Sukta. Rik)

5.5.17.03    (Ashtaka. Adhyaya. Varga. Rik)

07.04.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यानि॒ स्थाना॑न्यश्विना द॒धाथे॑ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु ।

नि पर्व॑तस्य मू॒र्धनि॒ सदं॒तेषं॒ जना॑य दा॒शुषे॒ वहं॑ता ॥

Samhita Devanagari Nonaccented

यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु ।

नि पर्वतस्य मूर्धनि सदंतेषं जनाय दाशुषे वहंता ॥

Samhita Transcription Accented

yā́ni sthā́nānyaśvinā dadhā́the divó yahvī́ṣvóṣadhīṣu vikṣú ǀ

ní párvatasya mūrdháni sádantéṣam jánāya dāśúṣe váhantā ǁ

Samhita Transcription Nonaccented

yāni sthānānyaśvinā dadhāthe divo yahvīṣvoṣadhīṣu vikṣu ǀ

ni parvatasya mūrdhani sadanteṣam janāya dāśuṣe vahantā ǁ

Padapatha Devanagari Accented

यानि॑ । स्थाना॑नि । अ॒श्वि॒ना॒ । द॒धाथे॒ इति॑ । दि॒वः । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु ।

नि । पर्व॑तस्य । मू॒र्धनि॑ । सद॑न्ता । इष॑म् । जना॑य । दा॒शुषे॑ । वह॑न्ता ॥

Padapatha Devanagari Nonaccented

यानि । स्थानानि । अश्विना । दधाथे इति । दिवः । यह्वीषु । ओषधीषु । विक्षु ।

नि । पर्वतस्य । मूर्धनि । सदन्ता । इषम् । जनाय । दाशुषे । वहन्ता ॥

Padapatha Transcription Accented

yā́ni ǀ sthā́nāni ǀ aśvinā ǀ dadhā́the íti ǀ diváḥ ǀ yahvī́ṣu ǀ óṣadhīṣu ǀ vikṣú ǀ

ní ǀ párvatasya ǀ mūrdháni ǀ sádantā ǀ íṣam ǀ jánāya ǀ dāśúṣe ǀ váhantā ǁ

Padapatha Transcription Nonaccented

yāni ǀ sthānāni ǀ aśvinā ǀ dadhāthe iti ǀ divaḥ ǀ yahvīṣu ǀ oṣadhīṣu ǀ vikṣu ǀ

ni ǀ parvatasya ǀ mūrdhani ǀ sadantā ǀ iṣam ǀ janāya ǀ dāśuṣe ǀ vahantā ǁ

07.070.04   (Mandala. Sukta. Rik)

5.5.17.04    (Ashtaka. Adhyaya. Varga. Rik)

07.04.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒नि॒ष्टं दे॑वा॒ ओष॑धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै॑थे॒ ऋषी॑णां ।

पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॒॑स्मे अनु॒ पूर्वा॑णि चख्यथुर्यु॒गानि॑ ॥

Samhita Devanagari Nonaccented

चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणां ।

पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥

Samhita Transcription Accented

caniṣṭám devā óṣadhīṣvapsú yádyogyā́ aśnávaithe ṛ́ṣīṇām ǀ

purū́ṇi rátnā dádhatau nyásmé ánu pū́rvāṇi cakhyathuryugā́ni ǁ

Samhita Transcription Nonaccented

caniṣṭam devā oṣadhīṣvapsu yadyogyā aśnavaithe ṛṣīṇām ǀ

purūṇi ratnā dadhatau nyasme anu pūrvāṇi cakhyathuryugāni ǁ

Padapatha Devanagari Accented

च॒नि॒ष्टम् । दे॒वौ॒ । ओष॑धीषु । अ॒प्ऽसु । यत् । यो॒ग्याः । अ॒श्नवै॑थे॒ इति॑ । ऋषी॑णाम् ।

पु॒रूणि॑ । रत्ना॑ । दध॑तौ । नि । अ॒स्मे इति॑ । अनु॑ । पूर्वा॑णि । च॒ख्य॒थुः॒ । यु॒गानि॑ ॥

Padapatha Devanagari Nonaccented

चनिष्टम् । देवौ । ओषधीषु । अप्ऽसु । यत् । योग्याः । अश्नवैथे इति । ऋषीणाम् ।

पुरूणि । रत्ना । दधतौ । नि । अस्मे इति । अनु । पूर्वाणि । चख्यथुः । युगानि ॥

Padapatha Transcription Accented

caniṣṭám ǀ devau ǀ óṣadhīṣu ǀ ap-sú ǀ yát ǀ yogyā́ḥ ǀ aśnávaithe íti ǀ ṛ́ṣīṇām ǀ

purū́ṇi ǀ rátnā ǀ dádhatau ǀ ní ǀ asmé íti ǀ ánu ǀ pū́rvāṇi ǀ cakhyathuḥ ǀ yugā́ni ǁ

Padapatha Transcription Nonaccented

caniṣṭam ǀ devau ǀ oṣadhīṣu ǀ ap-su ǀ yat ǀ yogyāḥ ǀ aśnavaithe iti ǀ ṛṣīṇām ǀ

purūṇi ǀ ratnā ǀ dadhatau ǀ ni ǀ asme iti ǀ anu ǀ pūrvāṇi ǀ cakhyathuḥ ǀ yugāni ǁ

07.070.05   (Mandala. Sukta. Rik)

5.5.17.05    (Ashtaka. Adhyaya. Varga. Rik)

07.04.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒श्रु॒वांसा॑ चिदश्विना पु॒रूण्य॒भि ब्रह्मा॑णि चक्षाथे॒ ऋषी॑णां ।

प्रति॒ प्र या॑तं॒ वर॒मा जना॑या॒स्मे वा॑मस्तु सुम॒तिश्चनि॑ष्ठा ॥

Samhita Devanagari Nonaccented

शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणां ।

प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥

Samhita Transcription Accented

śuśruvā́ṃsā cidaśvinā purū́ṇyabhí bráhmāṇi cakṣāthe ṛ́ṣīṇām ǀ

práti prá yātam váramā́ jánāyāsmé vāmastu sumatíścániṣṭhā ǁ

Samhita Transcription Nonaccented

śuśruvāṃsā cidaśvinā purūṇyabhi brahmāṇi cakṣāthe ṛṣīṇām ǀ

prati pra yātam varamā janāyāsme vāmastu sumatiścaniṣṭhā ǁ

Padapatha Devanagari Accented

शु॒श्रु॒ऽवांसा॑ । चि॒त् । अ॒श्वि॒ना॒ । पु॒रूणि॑ । अ॒भि । ब्रह्मा॑णि । च॒क्षा॒थे॒ इति॑ । ऋषी॑णाम् ।

प्रति॑ । प्र । या॒त॒म् । वर॑म् । आ । जना॑य । अ॒स्मे इति॑ । वा॒म् । अ॒स्तु॒ । सु॒ऽम॒तिः । चनि॑ष्ठा ॥

Padapatha Devanagari Nonaccented

शुश्रुऽवांसा । चित् । अश्विना । पुरूणि । अभि । ब्रह्माणि । चक्षाथे इति । ऋषीणाम् ।

प्रति । प्र । यातम् । वरम् । आ । जनाय । अस्मे इति । वाम् । अस्तु । सुऽमतिः । चनिष्ठा ॥

Padapatha Transcription Accented

śuśru-vā́ṃsā ǀ cit ǀ aśvinā ǀ purū́ṇi ǀ abhí ǀ bráhmāṇi ǀ cakṣāthe íti ǀ ṛ́ṣīṇām ǀ

práti ǀ prá ǀ yātam ǀ váram ǀ ā́ ǀ jánāya ǀ asmé íti ǀ vām ǀ astu ǀ su-matíḥ ǀ cániṣṭhā ǁ

Padapatha Transcription Nonaccented

śuśru-vāṃsā ǀ cit ǀ aśvinā ǀ purūṇi ǀ abhi ǀ brahmāṇi ǀ cakṣāthe iti ǀ ṛṣīṇām ǀ

prati ǀ pra ǀ yātam ǀ varam ǀ ā ǀ janāya ǀ asme iti ǀ vām ǀ astu ǀ su-matiḥ ǀ caniṣṭhā ǁ

07.070.06   (Mandala. Sukta. Rik)

5.5.17.06    (Ashtaka. Adhyaya. Varga. Rik)

07.04.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वां॑ य॒ज्ञो ना॑सत्या ह॒विष्मा॑न्कृ॒तब्र॑ह्मा सम॒र्यो॒३॒॑ भवा॑ति ।

उप॒ प्र या॑तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा॑ण्यृच्यंते यु॒वभ्यां॑ ॥

Samhita Devanagari Nonaccented

यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति ।

उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यंते युवभ्यां ॥

Samhita Transcription Accented

yó vām yajñó nāsatyā havíṣmānkṛtábrahmā samaryo bhávāti ǀ

úpa prá yātam váramā́ vásiṣṭhamimā́ bráhmāṇyṛcyante yuvábhyām ǁ

Samhita Transcription Nonaccented

yo vām yajño nāsatyā haviṣmānkṛtabrahmā samaryo bhavāti ǀ

upa pra yātam varamā vasiṣṭhamimā brahmāṇyṛcyante yuvabhyām ǁ

Padapatha Devanagari Accented

यः । वा॒म् । य॒ज्ञः । ना॒स॒त्या॒ । ह॒विष्मा॑न् । कृ॒तऽब्र॑ह्मा । स॒ऽम॒र्यः॑ । भवा॑ति ।

उप॑ । प्र । या॒त॒म् । वर॑म् । आ । वसि॑ष्ठम् । इ॒मा । ब्रह्मा॑णि । ऋ॒च्य॒न्ते॒ । यु॒वऽभ्या॑म् ॥

Padapatha Devanagari Nonaccented

यः । वाम् । यज्ञः । नासत्या । हविष्मान् । कृतऽब्रह्मा । सऽमर्यः । भवाति ।

उप । प्र । यातम् । वरम् । आ । वसिष्ठम् । इमा । ब्रह्माणि । ऋच्यन्ते । युवऽभ्याम् ॥

Padapatha Transcription Accented

yáḥ ǀ vām ǀ yajñáḥ ǀ nāsatyā ǀ havíṣmān ǀ kṛtá-brahmā ǀ sa-maryáḥ ǀ bhávāti ǀ

úpa ǀ prá ǀ yātam ǀ váram ǀ ā́ ǀ vásiṣṭham ǀ imā́ ǀ bráhmāṇi ǀ ṛcyante ǀ yuvá-bhyām ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vām ǀ yajñaḥ ǀ nāsatyā ǀ haviṣmān ǀ kṛta-brahmā ǀ sa-maryaḥ ǀ bhavāti ǀ

upa ǀ pra ǀ yātam ǀ varam ǀ ā ǀ vasiṣṭham ǀ imā ǀ brahmāṇi ǀ ṛcyante ǀ yuva-bhyām ǁ

07.070.07   (Mandala. Sukta. Rik)

5.5.17.07    (Ashtaka. Adhyaya. Varga. Rik)

07.04.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।

इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथां ।

इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

iyám manīṣā́ iyámaśvinā gī́rimā́m suvṛktím vṛṣaṇā juṣethām ǀ

imā́ bráhmāṇi yuvayū́nyagmanyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

iyam manīṣā iyamaśvinā gīrimām suvṛktim vṛṣaṇā juṣethām ǀ

imā brahmāṇi yuvayūnyagmanyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।

इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।

इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

iyám ǀ manīṣā́ ǀ iyám ǀ aśvinā ǀ gī́ḥ ǀ imā́m ǀ su-vṛktím ǀ vṛṣaṇā ǀ juṣethām ǀ

imā́ ǀ bráhmāṇi ǀ yuva-yū́ni ǀ agman ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

iyam ǀ manīṣā ǀ iyam ǀ aśvinā ǀ gīḥ ǀ imām ǀ su-vṛktim ǀ vṛṣaṇā ǀ juṣethām ǀ

imā ǀ brahmāṇi ǀ yuva-yūni ǀ agman ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ