SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 71

 

1. Info

To:    aśvins
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: virāṭtrisṭup (2-4, 6); triṣṭup (1, 5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.071.01   (Mandala. Sukta. Rik)

5.5.18.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पंथां॑ ।

अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतं ॥

Samhita Devanagari Nonaccented

अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पंथां ।

अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतं ॥

Samhita Transcription Accented

ápa svásuruṣáso nágjihīte riṇákti kṛṣṇī́raruṣā́ya pánthām ǀ

áśvāmaghā gómaghā vām huvema dívā náktam śárumasmádyuyotam ǁ

Samhita Transcription Nonaccented

apa svasuruṣaso nagjihīte riṇakti kṛṣṇīraruṣāya panthām ǀ

aśvāmaghā gomaghā vām huvema divā naktam śarumasmadyuyotam ǁ

Padapatha Devanagari Accented

अप॑ । स्वसुः॑ । उ॒षसः॑ । नक् । जि॒ही॒ते॒ । रि॒णक्ति॑ । कृ॒ष्णीः । अ॒रु॒षाय॑ । पन्था॑म् ।

अश्व॑ऽमघा । गोऽम॑घा । वा॒म् । हु॒वे॒म॒ । दिवा॑ । नक्त॑म् । शरु॑म् । अ॒स्मत् । यु॒यो॒त॒म् ॥

Padapatha Devanagari Nonaccented

अप । स्वसुः । उषसः । नक् । जिहीते । रिणक्ति । कृष्णीः । अरुषाय । पन्थाम् ।

अश्वऽमघा । गोऽमघा । वाम् । हुवेम । दिवा । नक्तम् । शरुम् । अस्मत् । युयोतम् ॥

Padapatha Transcription Accented

ápa ǀ svásuḥ ǀ uṣásaḥ ǀ nák ǀ jihīte ǀ riṇákti ǀ kṛṣṇī́ḥ ǀ aruṣā́ya ǀ pánthām ǀ

áśva-maghā ǀ gó-maghā ǀ vām ǀ huvema ǀ dívā ǀ náktam ǀ śárum ǀ asmát ǀ yuyotam ǁ

Padapatha Transcription Nonaccented

apa ǀ svasuḥ ǀ uṣasaḥ ǀ nak ǀ jihīte ǀ riṇakti ǀ kṛṣṇīḥ ǀ aruṣāya ǀ panthām ǀ

aśva-maghā ǀ go-maghā ǀ vām ǀ huvema ǀ divā ǀ naktam ǀ śarum ǀ asmat ǀ yuyotam ǁ

07.071.02   (Mandala. Sukta. Rik)

5.5.18.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒पाया॑तं दा॒शुषे॒ मर्त्या॑य॒ रथे॑न वा॒मम॑श्विना॒ वहं॑ता ।

यु॒यु॒तम॒स्मदनि॑रा॒ममी॑वां॒ दिवा॒ नक्तं॑ माध्वी॒ त्रासी॑थां नः ॥

Samhita Devanagari Nonaccented

उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहंता ।

युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः ॥

Samhita Transcription Accented

upā́yātam dāśúṣe mártyāya ráthena vāmámaśvinā váhantā ǀ

yuyutámasmádánirāmámīvām dívā náktam mādhvī trā́sīthām naḥ ǁ

Samhita Transcription Nonaccented

upāyātam dāśuṣe martyāya rathena vāmamaśvinā vahantā ǀ

yuyutamasmadanirāmamīvām divā naktam mādhvī trāsīthām naḥ ǁ

Padapatha Devanagari Accented

उ॒प॒ऽआया॑तम् । दा॒शुषे॑ । मर्त्या॑य । रथे॑न । वा॒मम् । अ॒श्वि॒ना॒ । वह॑न्ता ।

यु॒यु॒तम् । अ॒स्मत् । अनि॑राम् । अमी॑वाम् । दिवा॑ । नक्त॑म् । मा॒ध्वी॒ इति॑ । त्रासी॑थाम् । नः॒ ॥

Padapatha Devanagari Nonaccented

उपऽआयातम् । दाशुषे । मर्त्याय । रथेन । वामम् । अश्विना । वहन्ता ।

युयुतम् । अस्मत् । अनिराम् । अमीवाम् । दिवा । नक्तम् । माध्वी इति । त्रासीथाम् । नः ॥

Padapatha Transcription Accented

upa-ā́yātam ǀ dāśúṣe ǀ mártyāya ǀ ráthena ǀ vāmám ǀ aśvinā ǀ váhantā ǀ

yuyutám ǀ asmát ǀ ánirām ǀ ámīvām ǀ dívā ǀ náktam ǀ mādhvī íti ǀ trā́sīthām ǀ naḥ ǁ

Padapatha Transcription Nonaccented

upa-āyātam ǀ dāśuṣe ǀ martyāya ǀ rathena ǀ vāmam ǀ aśvinā ǀ vahantā ǀ

yuyutam ǀ asmat ǀ anirām ǀ amīvām ǀ divā ǀ naktam ǀ mādhvī iti ǀ trāsīthām ǀ naḥ ǁ

07.071.03   (Mandala. Sukta. Rik)

5.5.18.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयंतु ।

स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मंतं वहेथां ॥

Samhita Devanagari Nonaccented

आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयंतु ।

स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमंतं वहेथां ॥

Samhita Transcription Accented

ā́ vām ráthamavamásyām vyúṣṭau sumnāyávo vṛ́ṣaṇo vartayantu ǀ

syū́magabhastimṛtayúgbhiráśvairā́śvinā vásumantam vahethām ǁ

Samhita Transcription Nonaccented

ā vām rathamavamasyām vyuṣṭau sumnāyavo vṛṣaṇo vartayantu ǀ

syūmagabhastimṛtayugbhiraśvairāśvinā vasumantam vahethām ǁ

Padapatha Devanagari Accented

आ । वा॒म् । रथ॑म् । अ॒व॒मस्या॑म् । विऽउ॑ष्टौ । सु॒म्न॒ऽयवः॑ । वृष॑णः । व॒र्त॒य॒न्तु॒ ।

स्यूम॑ऽगभस्तिम् । ऋ॒त॒युक्ऽभिः॑ । अश्वैः॑ । आ । अ॒श्वि॒ना॒ । वसु॑ऽमन्तम् । व॒हे॒था॒म् ॥

Padapatha Devanagari Nonaccented

आ । वाम् । रथम् । अवमस्याम् । विऽउष्टौ । सुम्नऽयवः । वृषणः । वर्तयन्तु ।

स्यूमऽगभस्तिम् । ऋतयुक्ऽभिः । अश्वैः । आ । अश्विना । वसुऽमन्तम् । वहेथाम् ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ rátham ǀ avamásyām ǀ ví-uṣṭau ǀ sumna-yávaḥ ǀ vṛ́ṣaṇaḥ ǀ vartayantu ǀ

syū́ma-gabhastim ǀ ṛtayúk-bhiḥ ǀ áśvaiḥ ǀ ā́ ǀ aśvinā ǀ vásu-mantam ǀ vahethām ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ ratham ǀ avamasyām ǀ vi-uṣṭau ǀ sumna-yavaḥ ǀ vṛṣaṇaḥ ǀ vartayantu ǀ

syūma-gabhastim ǀ ṛtayuk-bhiḥ ǀ aśvaiḥ ǀ ā ǀ aśvinā ǀ vasu-mantam ǀ vahethām ǁ

07.071.04   (Mandala. Sukta. Rik)

5.5.18.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वंधु॒रो वसु॑माँ उ॒स्रया॑मा ।

आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥

Samhita Devanagari Nonaccented

यो वां रथो नृपती अस्ति वोळ्हा त्रिवंधुरो वसुमाँ उस्रयामा ।

आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥

Samhita Transcription Accented

yó vām rátho nṛpatī ásti voḷhā́ trivandhuró vásumām̐ usráyāmā ǀ

ā́ na enā́ nāsatyópa yātamabhí yádvām viśvápsnyo jígāti ǁ

Samhita Transcription Nonaccented

yo vām ratho nṛpatī asti voḷhā trivandhuro vasumām̐ usrayāmā ǀ

ā na enā nāsatyopa yātamabhi yadvām viśvapsnyo jigāti ǁ

Padapatha Devanagari Accented

यः । वा॒म् । रथः॑ । नृ॒प॒ती॒ इति॑ नृऽपती । अस्ति॑ । वो॒ळ्हा । त्रि॒ऽव॒न्धु॒रः । वसु॑ऽमान् । उ॒स्रऽया॑मा ।

आ । नः॒ । ए॒ना । ना॒स॒त्या॒ । उप॑ । या॒त॒म् । अ॒भि । यत् । वा॒म् । वि॒श्वऽप्स्न्यः॑ । जिगा॑ति ॥

Padapatha Devanagari Nonaccented

यः । वाम् । रथः । नृपती इति नृऽपती । अस्ति । वोळ्हा । त्रिऽवन्धुरः । वसुऽमान् । उस्रऽयामा ।

आ । नः । एना । नासत्या । उप । यातम् । अभि । यत् । वाम् । विश्वऽप्स्न्यः । जिगाति ॥

Padapatha Transcription Accented

yáḥ ǀ vām ǀ ráthaḥ ǀ nṛpatī íti nṛ-patī ǀ ásti ǀ voḷhā́ ǀ tri-vandhuráḥ ǀ vásu-mān ǀ usrá-yāmā ǀ

ā́ ǀ naḥ ǀ enā́ ǀ nāsatyā ǀ úpa ǀ yātam ǀ abhí ǀ yát ǀ vām ǀ viśvá-psnyaḥ ǀ jígāti ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vām ǀ rathaḥ ǀ nṛpatī iti nṛ-patī ǀ asti ǀ voḷhā ǀ tri-vandhuraḥ ǀ vasu-mān ǀ usra-yāmā ǀ

ā ǀ naḥ ǀ enā ǀ nāsatyā ǀ upa ǀ yātam ǀ abhi ǀ yat ǀ vām ǀ viśva-psnyaḥ ǀ jigāti ǁ

07.071.05   (Mandala. Sukta. Rik)

5.5.18.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं च्यवा॑नं ज॒रसो॑ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्वं॑ ।

निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा॑हु॒षं शि॑थि॒रे धा॑तमं॒तः ॥

Samhita Devanagari Nonaccented

युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वं ।

निरंहसस्तमसः स्पर्तमत्रिं नि जाहुषं शिथिरे धातमंतः ॥

Samhita Transcription Accented

yuvám cyávānam jaráso’mumuktam ní pedáva ūhathurāśúmáśvam ǀ

níráṃhasastámasaḥ spartamátrim ní jāhuṣám śithiré dhātamantáḥ ǁ

Samhita Transcription Nonaccented

yuvam cyavānam jaraso’mumuktam ni pedava ūhathurāśumaśvam ǀ

niraṃhasastamasaḥ spartamatrim ni jāhuṣam śithire dhātamantaḥ ǁ

Padapatha Devanagari Accented

यु॒वम् । च्यवा॑नम् । ज॒रसः॑ । अ॒मु॒मु॒क्त॒म् । नि । पे॒दवे॑ । ऊ॒ह॒थुः॒ । आ॒शुम् । अश्व॑म् ।

निः । अंह॑सः । तम॑सः । स्प॒र्त॒म् । अत्रि॑म् । नि । जा॒हु॒षम् । शि॒थि॒रे । धा॒त॒म् । अ॒न्तरिति॑ ॥

Padapatha Devanagari Nonaccented

युवम् । च्यवानम् । जरसः । अमुमुक्तम् । नि । पेदवे । ऊहथुः । आशुम् । अश्वम् ।

निः । अंहसः । तमसः । स्पर्तम् । अत्रिम् । नि । जाहुषम् । शिथिरे । धातम् । अन्तरिति ॥

Padapatha Transcription Accented

yuvám ǀ cyávānam ǀ jarásaḥ ǀ amumuktam ǀ ní ǀ pedáve ǀ ūhathuḥ ǀ āśúm ǀ áśvam ǀ

níḥ ǀ áṃhasaḥ ǀ támasaḥ ǀ spartam ǀ átrim ǀ ní ǀ jāhuṣám ǀ śithiré ǀ dhātam ǀ antáríti ǁ

Padapatha Transcription Nonaccented

yuvam ǀ cyavānam ǀ jarasaḥ ǀ amumuktam ǀ ni ǀ pedave ǀ ūhathuḥ ǀ āśum ǀ aśvam ǀ

niḥ ǀ aṃhasaḥ ǀ tamasaḥ ǀ spartam ǀ atrim ǀ ni ǀ jāhuṣam ǀ śithire ǀ dhātam ǀ antariti ǁ

07.071.06   (Mandala. Sukta. Rik)

5.5.18.06    (Ashtaka. Adhyaya. Varga. Rik)

07.05.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।

इ॒मा ब्रह्मा॑णि युव॒यून्य॑ग्मन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथां ।

इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

iyám manīṣā́ iyámaśvinā gī́rimā́m suvṛktím vṛṣaṇā juṣethām ǀ

imā́ bráhmāṇi yuvayū́nyagmanyūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

iyam manīṣā iyamaśvinā gīrimām suvṛktim vṛṣaṇā juṣethām ǀ

imā brahmāṇi yuvayūnyagmanyūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

इ॒यम् । म॒नी॒षा । इ॒यम् । अ॒श्वि॒ना॒ । गीः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।

इ॒मा । ब्रह्मा॑णि । यु॒व॒ऽयूनि॑ । अ॒ग्म॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

इयम् । मनीषा । इयम् । अश्विना । गीः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।

इमा । ब्रह्माणि । युवऽयूनि । अग्मन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

iyám ǀ manīṣā́ ǀ iyám ǀ aśvinā ǀ gī́ḥ ǀ imā́m ǀ su-vṛktím ǀ vṛṣaṇā ǀ juṣethām ǀ

imā́ ǀ bráhmāṇi ǀ yuva-yū́ni ǀ agman ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

iyam ǀ manīṣā ǀ iyam ǀ aśvinā ǀ gīḥ ǀ imām ǀ su-vṛktim ǀ vṛṣaṇā ǀ juṣethām ǀ

imā ǀ brahmāṇi ǀ yuva-yūni ǀ agman ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ