SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 72

 

1. Info

To:    aśvins
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (1-4); virāṭtrisṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.072.01   (Mandala. Sukta. Rik)

5.5.19.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्चं॒द्रेण॑ यातं ।

अ॒भि वां॒ विश्वा॑ नि॒युतः॑ सचंते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥

Samhita Devanagari Nonaccented

आ गोमता नासत्या रथेनाश्वावता पुरुश्चंद्रेण यातं ।

अभि वां विश्वा नियुतः सचंते स्पार्हया श्रिया तन्वा शुभाना ॥

Samhita Transcription Accented

ā́ gómatā nāsatyā ráthenā́śvāvatā puruścandréṇa yātam ǀ

abhí vām víśvā niyútaḥ sacante spārháyā śriyā́ tanvā́ śubhānā́ ǁ

Samhita Transcription Nonaccented

ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam ǀ

abhi vām viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā ǁ

Padapatha Devanagari Accented

आ । गोऽम॑ता । ना॒स॒त्या॒ । रथे॑न । अश्व॑ऽवता । पु॒रु॒ऽच॒न्द्रेण॑ । या॒त॒म् ।

अ॒भि । वा॒म् । विश्वाः॑ । नि॒ऽयुतः॑ । स॒च॒न्ते॒ । स्पा॒र्हया॑ । श्रि॒या । त॒न्वा॑ । शु॒भा॒ना ॥

Padapatha Devanagari Nonaccented

आ । गोऽमता । नासत्या । रथेन । अश्वऽवता । पुरुऽचन्द्रेण । यातम् ।

अभि । वाम् । विश्वाः । निऽयुतः । सचन्ते । स्पार्हया । श्रिया । तन्वा । शुभाना ॥

Padapatha Transcription Accented

ā́ ǀ gó-matā ǀ nāsatyā ǀ ráthena ǀ áśva-vatā ǀ puru-candréṇa ǀ yātam ǀ

abhí ǀ vām ǀ víśvāḥ ǀ ni-yútaḥ ǀ sacante ǀ spārháyā ǀ śriyā́ ǀ tanvā́ ǀ śubhānā́ ǁ

Padapatha Transcription Nonaccented

ā ǀ go-matā ǀ nāsatyā ǀ rathena ǀ aśva-vatā ǀ puru-candreṇa ǀ yātam ǀ

abhi ǀ vām ǀ viśvāḥ ǀ ni-yutaḥ ǀ sacante ǀ spārhayā ǀ śriyā ǀ tanvā ǀ śubhānā ǁ

07.072.02   (Mandala. Sukta. Rik)

5.5.19.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न ।

यु॒वोर्हि नः॑ स॒ख्या पित्र्या॑णि समा॒नो बंधु॑रु॒त तस्य॑ वित्तं ॥

Samhita Devanagari Nonaccented

आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन ।

युवोर्हि नः सख्या पित्र्याणि समानो बंधुरुत तस्य वित्तं ॥

Samhita Transcription Accented

ā́ no devébhirúpa yātamarvā́ksajóṣasā nāsatyā ráthena ǀ

yuvórhí naḥ sakhyā́ pítryāṇi samānó bándhurutá tásya vittam ǁ

Samhita Transcription Nonaccented

ā no devebhirupa yātamarvāksajoṣasā nāsatyā rathena ǀ

yuvorhi naḥ sakhyā pitryāṇi samāno bandhuruta tasya vittam ǁ

Padapatha Devanagari Accented

आ । नः॒ । दे॒वेभिः॑ । उप॑ । या॒त॒म् । अ॒र्वाक् । स॒ऽजोष॑सा । ना॒स॒त्या॒ । रथे॑न ।

यु॒वोः । हि । नः॒ । स॒ख्या । पित्र्या॑णि । स॒मा॒नः । बन्धुः॑ । उ॒त । तस्य॑ । वि॒त्त॒म् ॥

Padapatha Devanagari Nonaccented

आ । नः । देवेभिः । उप । यातम् । अर्वाक् । सऽजोषसा । नासत्या । रथेन ।

युवोः । हि । नः । सख्या । पित्र्याणि । समानः । बन्धुः । उत । तस्य । वित्तम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ devébhiḥ ǀ úpa ǀ yātam ǀ arvā́k ǀ sa-jóṣasā ǀ nāsatyā ǀ ráthena ǀ

yuvóḥ ǀ hí ǀ naḥ ǀ sakhyā́ ǀ pítryāṇi ǀ samānáḥ ǀ bándhuḥ ǀ utá ǀ tásya ǀ vittam ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ devebhiḥ ǀ upa ǀ yātam ǀ arvāk ǀ sa-joṣasā ǀ nāsatyā ǀ rathena ǀ

yuvoḥ ǀ hi ǀ naḥ ǀ sakhyā ǀ pitryāṇi ǀ samānaḥ ǀ bandhuḥ ǀ uta ǀ tasya ǀ vittam ǁ

07.072.03   (Mandala. Sukta. Rik)

5.5.19.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ स्तोमा॑सो अ॒श्विनो॑रबुध्रंजा॒मि ब्रह्मा॑ण्यु॒षस॑श्च दे॒वीः ।

आ॒विवा॑स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ॥

Samhita Devanagari Nonaccented

उदु स्तोमासो अश्विनोरबुध्रंजामि ब्रह्माण्युषसश्च देवीः ।

आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥

Samhita Transcription Accented

údu stómāso aśvínorabudhrañjāmí bráhmāṇyuṣásaśca devī́ḥ ǀ

āvívāsanródasī dhíṣṇyemé ácchā vípro nā́satyā vivakti ǁ

Samhita Transcription Nonaccented

udu stomāso aśvinorabudhrañjāmi brahmāṇyuṣasaśca devīḥ ǀ

āvivāsanrodasī dhiṣṇyeme acchā vipro nāsatyā vivakti ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । स्तोमा॑सः । अ॒श्विनोः॑ । अ॒बु॒ध्र॒न् । जा॒मि । ब्रह्मा॑णि । उ॒षसः॑ । च॒ । दे॒वीः ।

आ॒ऽविवा॑सन् । रोद॑सी॒ इति॑ । धिष्ण्ये॒ इति॑ । इ॒मे इति॑ । अच्छ॑ । विप्रः॑ । नास॑त्या । वि॒व॒क्ति॒ ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । स्तोमासः । अश्विनोः । अबुध्रन् । जामि । ब्रह्माणि । उषसः । च । देवीः ।

आऽविवासन् । रोदसी इति । धिष्ण्ये इति । इमे इति । अच्छ । विप्रः । नासत्या । विवक्ति ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ stómāsaḥ ǀ aśvínoḥ ǀ abudhran ǀ jāmí ǀ bráhmāṇi ǀ uṣásaḥ ǀ ca ǀ devī́ḥ ǀ

ā-vívāsan ǀ ródasī íti ǀ dhíṣṇye íti ǀ imé íti ǀ áccha ǀ vípraḥ ǀ nā́satyā ǀ vivakti ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ stomāsaḥ ǀ aśvinoḥ ǀ abudhran ǀ jāmi ǀ brahmāṇi ǀ uṣasaḥ ǀ ca ǀ devīḥ ǀ

ā-vivāsan ǀ rodasī iti ǀ dhiṣṇye iti ǀ ime iti ǀ accha ǀ vipraḥ ǀ nāsatyā ǀ vivakti ǁ

07.072.04   (Mandala. Sukta. Rik)

5.5.19.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि चेदु॒च्छंत्य॑श्विना उ॒षासः॒ प्र वां॒ ब्रह्मा॑णि का॒रवो॑ भरंते ।

ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा॑ जरंते ॥

Samhita Devanagari Nonaccented

वि चेदुच्छंत्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरंते ।

ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरंते ॥

Samhita Transcription Accented

ví céducchántyaśvinā uṣā́saḥ prá vām bráhmāṇi kārávo bharante ǀ

ūrdhvám bhānúm savitā́ devó aśredbṛhádagnáyaḥ samídhā jarante ǁ

Samhita Transcription Nonaccented

vi ceducchantyaśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante ǀ

ūrdhvam bhānum savitā devo aśredbṛhadagnayaḥ samidhā jarante ǁ

Padapatha Devanagari Accented

वि । च॒ । इत् । उ॒च्छन्ति॑ । अ॒श्वि॒नौ॒ । उ॒षसः॑ । प्र । वा॒म् । ब्रह्मा॑णि । का॒रवः॑ । भ॒र॒न्ते॒ ।

ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । बृ॒हत् । अ॒ग्नयः॑ । स॒म्ऽइधा॑ । ज॒र॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

वि । च । इत् । उच्छन्ति । अश्विनौ । उषसः । प्र । वाम् । ब्रह्माणि । कारवः । भरन्ते ।

ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । बृहत् । अग्नयः । सम्ऽइधा । जरन्ते ॥

Padapatha Transcription Accented

ví ǀ ca ǀ ít ǀ ucchánti ǀ aśvinau ǀ uṣásaḥ ǀ prá ǀ vām ǀ bráhmāṇi ǀ kārávaḥ ǀ bharante ǀ

ūrdhvám ǀ bhānúm ǀ savitā́ ǀ deváḥ ǀ aśret ǀ bṛhát ǀ agnáyaḥ ǀ sam-ídhā ǀ jarante ǁ

Padapatha Transcription Nonaccented

vi ǀ ca ǀ it ǀ ucchanti ǀ aśvinau ǀ uṣasaḥ ǀ pra ǀ vām ǀ brahmāṇi ǀ kāravaḥ ǀ bharante ǀ

ūrdhvam ǀ bhānum ǀ savitā ǀ devaḥ ǀ aśret ǀ bṛhat ǀ agnayaḥ ǀ sam-idhā ǀ jarante ǁ

07.072.05   (Mandala. Sukta. Rik)

5.5.19.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।

आ वि॒श्वतः॒ पांच॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।

आ विश्वतः पांचजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ā́ paścā́tānnāsatyā́ purástādā́śvinā yātamadharā́dúdaktāt ǀ

ā́ viśvátaḥ pā́ñcajanyena rāyā́ yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ā paścātānnāsatyā purastādāśvinā yātamadharādudaktāt ǀ

ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।

आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् ।

आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ā́ ǀ paścā́tāt ǀ nāsatyā ǀ ā́ ǀ purástāt ǀ ā́ ǀ aśvinā ǀ yātam ǀ adharā́t ǀ údaktāt ǀ

ā́ ǀ viśvátaḥ ǀ pā́ñca-janyena ǀ rāyā́ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ paścātāt ǀ nāsatyā ǀ ā ǀ purastāt ǀ ā ǀ aśvinā ǀ yātam ǀ adharāt ǀ udaktāt ǀ

ā ǀ viśvataḥ ǀ pāñca-janyena ǀ rāyā ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ