SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 73

 

1. Info

To:    aśvins
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: nicṛttriṣṭup (2-4); virāṭtrisṭup (1, 5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.073.01   (Mandala. Sukta. Rik)

5.5.20.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं॑ देव॒यंतो॒ दधा॑नाः ।

पु॒रु॒दंसा॑ पुरु॒तमा॑ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ॥

Samhita Devanagari Nonaccented

अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयंतो दधानाः ।

पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥

Samhita Transcription Accented

átāriṣma támasaspārámasyá práti stómam devayánto dádhānāḥ ǀ

purudáṃsā purutámā purājā́martyā havate aśvínā gī́ḥ ǁ

Samhita Transcription Nonaccented

atāriṣma tamasaspāramasya prati stomam devayanto dadhānāḥ ǀ

purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ ǁ

Padapatha Devanagari Accented

अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । स्तोम॑म् । दे॒व॒ऽयन्तः॑ । दधा॑नाः ।

पु॒रु॒ऽदंसा॑ । पु॒रु॒ऽतमा॑ । पु॒रा॒ऽजा । अम॑र्त्या । ह॒व॒ते॒ । अ॒श्विना॑ । गीः ॥

Padapatha Devanagari Nonaccented

अतारिष्म । तमसः । पारम् । अस्य । प्रति । स्तोमम् । देवऽयन्तः । दधानाः ।

पुरुऽदंसा । पुरुऽतमा । पुराऽजा । अमर्त्या । हवते । अश्विना । गीः ॥

Padapatha Transcription Accented

átāriṣma ǀ támasaḥ ǀ pārám ǀ asyá ǀ práti ǀ stómam ǀ deva-yántaḥ ǀ dádhānāḥ ǀ

puru-dáṃsā ǀ puru-támā ǀ purā-jā́ ǀ ámartyā ǀ havate ǀ aśvínā ǀ gī́ḥ ǁ

Padapatha Transcription Nonaccented

atāriṣma ǀ tamasaḥ ǀ pāram ǀ asya ǀ prati ǀ stomam ǀ deva-yantaḥ ǀ dadhānāḥ ǀ

puru-daṃsā ǀ puru-tamā ǀ purā-jā ǀ amartyā ǀ havate ǀ aśvinā ǀ gīḥ ǁ

07.073.02   (Mandala. Sukta. Rik)

5.5.20.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वंद॑ते च ।

अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥

Samhita Devanagari Nonaccented

न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वंदते च ।

अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥

Samhita Transcription Accented

nyú priyó mánuṣaḥ sādi hótā nā́satyā yó yájate vándate ca ǀ

aśnītám mádhvo aśvinā upāká ā́ vām voce vidátheṣu práyasvān ǁ

Samhita Transcription Nonaccented

nyu priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca ǀ

aśnītam madhvo aśvinā upāka ā vām voce vidatheṣu prayasvān ǁ

Padapatha Devanagari Accented

नि । ऊं॒ इति॑ । प्रि॒यः । मनु॑षः । सा॒दि॒ । होता॑ । नास॑त्या । यः । यज॑ते । वन्द॑ते । च॒ ।

अ॒श्नी॒तम् । मध्वः॑ । अ॒श्वि॒नौ॒ । उ॒पा॒के । आ । वा॒म् । वो॒चे॒ । वि॒दथे॑षु । प्रय॑स्वान् ॥

Padapatha Devanagari Nonaccented

नि । ऊं इति । प्रियः । मनुषः । सादि । होता । नासत्या । यः । यजते । वन्दते । च ।

अश्नीतम् । मध्वः । अश्विनौ । उपाके । आ । वाम् । वोचे । विदथेषु । प्रयस्वान् ॥

Padapatha Transcription Accented

ní ǀ ūṃ íti ǀ priyáḥ ǀ mánuṣaḥ ǀ sādi ǀ hótā ǀ nā́satyā ǀ yáḥ ǀ yájate ǀ vándate ǀ ca ǀ

aśnītám ǀ mádhvaḥ ǀ aśvinau ǀ upāké ǀ ā́ ǀ vām ǀ voce ǀ vidátheṣu ǀ práyasvān ǁ

Padapatha Transcription Nonaccented

ni ǀ ūṃ iti ǀ priyaḥ ǀ manuṣaḥ ǀ sādi ǀ hotā ǀ nāsatyā ǀ yaḥ ǀ yajate ǀ vandate ǀ ca ǀ

aśnītam ǀ madhvaḥ ǀ aśvinau ǀ upāke ǀ ā ǀ vām ǀ voce ǀ vidatheṣu ǀ prayasvān ǁ

07.073.03   (Mandala. Sukta. Rik)

5.5.20.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथां ।

श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥

Samhita Devanagari Nonaccented

अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथां ।

श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः ॥

Samhita Transcription Accented

áhema yajñám pathā́murāṇā́ imā́m suvṛktím vṛṣaṇā juṣethām ǀ

śruṣṭīvéva préṣito vāmabodhi práti stómairjáramāṇo vásiṣṭhaḥ ǁ

Samhita Transcription Nonaccented

ahema yajñam pathāmurāṇā imām suvṛktim vṛṣaṇā juṣethām ǀ

śruṣṭīveva preṣito vāmabodhi prati stomairjaramāṇo vasiṣṭhaḥ ǁ

Padapatha Devanagari Accented

अहे॑म । य॒ज्ञम् । प॒थाम् । उ॒रा॒णाः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।

श्रु॒ष्टी॒वाऽइ॑व । प्रऽइ॑षितः । वा॒म् । अ॒बो॒धि॒ । प्रति॑ । स्तोमैः॑ । जर॑माणः । वसि॑ष्ठः ॥

Padapatha Devanagari Nonaccented

अहेम । यज्ञम् । पथाम् । उराणाः । इमाम् । सुऽवृक्तिम् । वृषणा । जुषेथाम् ।

श्रुष्टीवाऽइव । प्रऽइषितः । वाम् । अबोधि । प्रति । स्तोमैः । जरमाणः । वसिष्ठः ॥

Padapatha Transcription Accented

áhema ǀ yajñám ǀ pathā́m ǀ urāṇā́ḥ ǀ imā́m ǀ su-vṛktím ǀ vṛṣaṇā ǀ juṣethām ǀ

śruṣṭīvā́-iva ǀ prá-iṣitaḥ ǀ vām ǀ abodhi ǀ práti ǀ stómaiḥ ǀ járamāṇaḥ ǀ vásiṣṭhaḥ ǁ

Padapatha Transcription Nonaccented

ahema ǀ yajñam ǀ pathām ǀ urāṇāḥ ǀ imām ǀ su-vṛktim ǀ vṛṣaṇā ǀ juṣethām ǀ

śruṣṭīvā-iva ǀ pra-iṣitaḥ ǀ vām ǀ abodhi ǀ prati ǀ stomaiḥ ǀ jaramāṇaḥ ǀ vasiṣṭhaḥ ǁ

07.073.04   (Mandala. Sukta. Rik)

5.5.20.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॒ त्या वह्नी॑ गमतो॒ विशं॑ नो रक्षो॒हणा॒ संभृ॑ता वी॒ळुपा॑णी ।

समंधां॑स्यग्मत मत्स॒राणि॒ मा नो॑ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ॥

Samhita Devanagari Nonaccented

उप त्या वह्नी गमतो विशं नो रक्षोहणा संभृता वीळुपाणी ।

समंधांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन ॥

Samhita Transcription Accented

úpa tyā́ váhnī gamato víśam no rakṣoháṇā sámbhṛtā vīḷúpāṇī ǀ

sámándhāṃsyagmata matsarā́ṇi mā́ no mardhiṣṭamā́ gatam śivéna ǁ

Samhita Transcription Nonaccented

upa tyā vahnī gamato viśam no rakṣohaṇā sambhṛtā vīḷupāṇī ǀ

samandhāṃsyagmata matsarāṇi mā no mardhiṣṭamā gatam śivena ǁ

Padapatha Devanagari Accented

उप॑ । त्या । वह्नी॒ इति॑ । ग॒म॒तः॒ । विश॑म् । नः॒ । र॒क्षः॒ऽहना॑ । सम्ऽभृ॑ता । वी॒ळुपा॑णी॒ इति॑ वी॒ळुऽपा॑णी ।

सम् । अन्धां॑सि । अ॒ग्म॒त॒ । म॒त्स॒राणि॑ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् । शि॒वेन॑ ॥

Padapatha Devanagari Nonaccented

उप । त्या । वह्नी इति । गमतः । विशम् । नः । रक्षःऽहना । सम्ऽभृता । वीळुपाणी इति वीळुऽपाणी ।

सम् । अन्धांसि । अग्मत । मत्सराणि । मा । नः । मर्धिष्टम् । आ । गतम् । शिवेन ॥

Padapatha Transcription Accented

úpa ǀ tyā́ ǀ váhnī íti ǀ gamataḥ ǀ víśam ǀ naḥ ǀ rakṣaḥ-hánā ǀ sám-bhṛtā ǀ vīḷúpāṇī íti vīḷú-pāṇī ǀ

sám ǀ ándhāṃsi ǀ agmata ǀ matsarā́ṇi ǀ mā́ ǀ naḥ ǀ mardhiṣṭam ǀ ā́ ǀ gatam ǀ śivéna ǁ

Padapatha Transcription Nonaccented

upa ǀ tyā ǀ vahnī iti ǀ gamataḥ ǀ viśam ǀ naḥ ǀ rakṣaḥ-hanā ǀ sam-bhṛtā ǀ vīḷupāṇī iti vīḷu-pāṇī ǀ

sam ǀ andhāṃsi ǀ agmata ǀ matsarāṇi ǀ mā ǀ naḥ ǀ mardhiṣṭam ǀ ā ǀ gatam ǀ śivena ǁ

07.073.05   (Mandala. Sukta. Rik)

5.5.20.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।

आ वि॒श्वतः॒ पांच॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।

आ विश्वतः पांचजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ā́ paścā́tānnāsatyā́ purástādā́śvinā yātamadharā́dúdaktāt ǀ

ā́ viśvátaḥ pā́ñcajanyena rāyā́ yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ā paścātānnāsatyā purastādāśvinā yātamadharādudaktāt ǀ

ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।

आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । पश्चातात् । नासत्या । आ । पुरस्तात् । आ । अश्विना । यातम् । अधरात् । उदक्तात् ।

आ । विश्वतः । पाञ्चऽजन्येन । राया । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ā́ ǀ paścā́tāt ǀ nāsatyā ǀ ā́ ǀ purástāt ǀ ā́ ǀ aśvinā ǀ yātam ǀ adharā́t ǀ údaktāt ǀ

ā́ ǀ viśvátaḥ ǀ pā́ñca-janyena ǀ rāyā́ ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ paścātāt ǀ nāsatyā ǀ ā ǀ purastāt ǀ ā ǀ aśvinā ǀ yātam ǀ adharāt ǀ udaktāt ǀ

ā ǀ viśvataḥ ǀ pāñca-janyena ǀ rāyā ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ