SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 7

Sūkta 74

 

1. Info

To:    aśvins
From:   vasiṣṭha maitrāvaruṇi
Metres:   1st set of styles: ārṣībhurigbṛhatī (2, 4, 6); nicṛdbṛhatī (1, 3); ārṣībṛhatī (5)

2nd set of styles: bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

07.074.01   (Mandala. Sukta. Rik)

5.5.21.01    (Ashtaka. Adhyaya. Varga. Rik)

07.05.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वंते अश्विना ।

अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥

Samhita Devanagari Nonaccented

इमा उ वां दिविष्टय उस्रा हवंते अश्विना ।

अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥

Samhita Transcription Accented

imā́ u vām díviṣṭaya usrā́ havante aśvinā ǀ

ayám vāmahvé’vase śacīvasū víśaṃviśam hí gácchathaḥ ǁ

Samhita Transcription Nonaccented

imā u vām diviṣṭaya usrā havante aśvinā ǀ

ayam vāmahve’vase śacīvasū viśaṃviśam hi gacchathaḥ ǁ

Padapatha Devanagari Accented

इ॒माः । ऊं॒ इति॑ । वा॒म् । दिवि॑ष्टयः । उ॒स्रा । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ।

अ॒यम् । वा॒म् । अ॒ह्वे॒ । अव॑से । श॒ची॒व॒सू॒ इति॑ शचीऽवसू । विश॑म्ऽविशम् । हि । गच्छ॑थः ॥

Padapatha Devanagari Nonaccented

इमाः । ऊं इति । वाम् । दिविष्टयः । उस्रा । हवन्ते । अश्विना ।

अयम् । वाम् । अह्वे । अवसे । शचीवसू इति शचीऽवसू । विशम्ऽविशम् । हि । गच्छथः ॥

Padapatha Transcription Accented

imā́ḥ ǀ ūṃ íti ǀ vām ǀ díviṣṭayaḥ ǀ usrā́ ǀ havante ǀ aśvinā ǀ

ayám ǀ vām ǀ ahve ǀ ávase ǀ śacīvasū íti śacī-vasū ǀ víśam-viśam ǀ hí ǀ gácchathaḥ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ ūṃ iti ǀ vām ǀ diviṣṭayaḥ ǀ usrā ǀ havante ǀ aśvinā ǀ

ayam ǀ vām ǀ ahve ǀ avase ǀ śacīvasū iti śacī-vasū ǀ viśam-viśam ǀ hi ǀ gacchathaḥ ǁ

07.074.02   (Mandala. Sukta. Rik)

5.5.21.02    (Ashtaka. Adhyaya. Varga. Rik)

07.05.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे॑थां सू॒नृता॑वते ।

अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ॥

Samhita Devanagari Nonaccented

युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते ।

अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥

Samhita Transcription Accented

yuvám citrám dadathurbhójanam narā códethām sūnṛ́tāvate ǀ

arvā́grátham sámanasā ní yacchatam píbatam somyám mádhu ǁ

Samhita Transcription Nonaccented

yuvam citram dadathurbhojanam narā codethām sūnṛtāvate ǀ

arvāgratham samanasā ni yacchatam pibatam somyam madhu ǁ

Padapatha Devanagari Accented

यु॒वम् । चि॒त्रम् । द॒द॒थुः॒ । भोज॑नम् । न॒रा॒ । चोदे॑थाम् । सू॒नृता॑ऽवते ।

अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥

Padapatha Devanagari Nonaccented

युवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृताऽवते ।

अर्वाक् । रथम् । सऽमनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥

Padapatha Transcription Accented

yuvám ǀ citrám ǀ dadathuḥ ǀ bhójanam ǀ narā ǀ códethām ǀ sūnṛ́tā-vate ǀ

arvā́k ǀ rátham ǀ sá-manasā ǀ ní ǀ yacchatam ǀ píbatam ǀ somyám ǀ mádhu ǁ

Padapatha Transcription Nonaccented

yuvam ǀ citram ǀ dadathuḥ ǀ bhojanam ǀ narā ǀ codethām ǀ sūnṛtā-vate ǀ

arvāk ǀ ratham ǀ sa-manasā ǀ ni ǀ yacchatam ǀ pibatam ǀ somyam ǀ madhu ǁ

07.074.03   (Mandala. Sukta. Rik)

5.5.21.03    (Ashtaka. Adhyaya. Varga. Rik)

07.05.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना ।

दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तं ॥

Samhita Devanagari Nonaccented

आ यातमुप भूषतं मध्वः पिबतमश्विना ।

दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतं ॥

Samhita Transcription Accented

ā́ yātamúpa bhūṣatam mádhvaḥ pibatamaśvinā ǀ

dugdhám páyo vṛṣaṇā jenyāvasū mā́ no mardhiṣṭamā́ gatam ǁ

Samhita Transcription Nonaccented

ā yātamupa bhūṣatam madhvaḥ pibatamaśvinā ǀ

dugdham payo vṛṣaṇā jenyāvasū mā no mardhiṣṭamā gatam ǁ

Padapatha Devanagari Accented

आ । या॒त॒म् । उप॑ । भू॒ष॒त॒म् । मध्वः॑ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ।

दु॒ग्धम् । पयः॑ । वृ॒ष॒णा॒ । जे॒न्या॒व॒सू॒ इति॑ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

आ । यातम् । उप । भूषतम् । मध्वः । पिबतम् । अश्विना ।

दुग्धम् । पयः । वृषणा । जेन्यावसू इति । मा । नः । मर्धिष्टम् । आ । गतम् ॥

Padapatha Transcription Accented

ā́ ǀ yātam ǀ úpa ǀ bhūṣatam ǀ mádhvaḥ ǀ pibatam ǀ aśvinā ǀ

dugdhám ǀ páyaḥ ǀ vṛṣaṇā ǀ jenyāvasū íti ǀ mā́ ǀ naḥ ǀ mardhiṣṭam ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

ā ǀ yātam ǀ upa ǀ bhūṣatam ǀ madhvaḥ ǀ pibatam ǀ aśvinā ǀ

dugdham ǀ payaḥ ǀ vṛṣaṇā ǀ jenyāvasū iti ǀ mā ǀ naḥ ǀ mardhiṣṭam ǀ ā ǀ gatam ǁ

07.074.04   (Mandala. Sukta. Rik)

5.5.21.04    (Ashtaka. Adhyaya. Varga. Rik)

07.05.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वा॑सो॒ ये वा॒मुप॑ दा॒शुषो॑ गृ॒हं यु॒वां दीयं॑ति॒ बिभ्र॑तः ।

म॒क्षू॒युभि॑र्नरा॒ हये॑भिरश्वि॒ना दे॑वा यातमस्म॒यू ॥

Samhita Devanagari Nonaccented

अश्वासो ये वामुप दाशुषो गृहं युवां दीयंति बिभ्रतः ।

मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ॥

Samhita Transcription Accented

áśvāso yé vāmúpa dāśúṣo gṛhám yuvā́m dī́yanti bíbhrataḥ ǀ

makṣūyúbhirnarā háyebhiraśvinā́ devā yātamasmayū́ ǁ

Samhita Transcription Nonaccented

aśvāso ye vāmupa dāśuṣo gṛham yuvām dīyanti bibhrataḥ ǀ

makṣūyubhirnarā hayebhiraśvinā devā yātamasmayū ǁ

Padapatha Devanagari Accented

अश्वा॑सः । ये । वा॒म् । उप॑ । दा॒शुषः॑ । गृ॒हम् । यु॒वाम् । दीय॑न्ति । बिभ्र॑तः ।

म॒क्षु॒युऽभिः॑ । न॒रा॒ । हये॑भिः । अ॒श्वि॒ना॒ । आ । दे॒वा॒ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥

Padapatha Devanagari Nonaccented

अश्वासः । ये । वाम् । उप । दाशुषः । गृहम् । युवाम् । दीयन्ति । बिभ्रतः ।

मक्षुयुऽभिः । नरा । हयेभिः । अश्विना । आ । देवा । यातम् । अस्मयू इत्यस्मऽयू ॥

Padapatha Transcription Accented

áśvāsaḥ ǀ yé ǀ vām ǀ úpa ǀ dāśúṣaḥ ǀ gṛhám ǀ yuvā́m ǀ dī́yanti ǀ bíbhrataḥ ǀ

makṣuyú-bhiḥ ǀ narā ǀ háyebhiḥ ǀ aśvinā ǀ ā́ ǀ devā ǀ yātam ǀ asmayū́ ítyasma-yū́ ǁ

Padapatha Transcription Nonaccented

aśvāsaḥ ǀ ye ǀ vām ǀ upa ǀ dāśuṣaḥ ǀ gṛham ǀ yuvām ǀ dīyanti ǀ bibhrataḥ ǀ

makṣuyu-bhiḥ ǀ narā ǀ hayebhiḥ ǀ aśvinā ǀ ā ǀ devā ǀ yātam ǀ asmayū ityasma-yū ǁ

07.074.05   (Mandala. Sukta. Rik)

5.5.21.05    (Ashtaka. Adhyaya. Varga. Rik)

07.05.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑ ह॒ यंतो॑ अ॒श्विना॒ पृक्षः॑ सचंत सू॒रयः॑ ।

ता यं॑सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ॥

Samhita Devanagari Nonaccented

अधा ह यंतो अश्विना पृक्षः सचंत सूरयः ।

ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या ॥

Samhita Transcription Accented

ádhā ha yánto aśvínā pṛ́kṣaḥ sacanta sūráyaḥ ǀ

tā́ yaṃsato maghávadbhyo dhruvám yáśaśchardírasmábhyam nā́satyā ǁ

Samhita Transcription Nonaccented

adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ ǀ

tā yaṃsato maghavadbhyo dhruvam yaśaśchardirasmabhyam nāsatyā ǁ

Padapatha Devanagari Accented

अध॑ । ह॒ । यन्तः॑ । अ॒श्विना॑ । पृक्षः॑ । स॒च॒न्त॒ । सू॒रयः॑ ।

ता । यं॒स॒तः॒ । म॒घव॑त्ऽभ्यः । ध्रु॒वम् । यशः॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । नास॑त्या ॥

Padapatha Devanagari Nonaccented

अध । ह । यन्तः । अश्विना । पृक्षः । सचन्त । सूरयः ।

ता । यंसतः । मघवत्ऽभ्यः । ध्रुवम् । यशः । छर्दिः । अस्मभ्यम् । नासत्या ॥

Padapatha Transcription Accented

ádha ǀ ha ǀ yántaḥ ǀ aśvínā ǀ pṛ́kṣaḥ ǀ sacanta ǀ sūráyaḥ ǀ

tā́ ǀ yaṃsataḥ ǀ maghávat-bhyaḥ ǀ dhruvám ǀ yáśaḥ ǀ chardíḥ ǀ asmábhyam ǀ nā́satyā ǁ

Padapatha Transcription Nonaccented

adha ǀ ha ǀ yantaḥ ǀ aśvinā ǀ pṛkṣaḥ ǀ sacanta ǀ sūrayaḥ ǀ

tā ǀ yaṃsataḥ ǀ maghavat-bhyaḥ ǀ dhruvam ǀ yaśaḥ ǀ chardiḥ ǀ asmabhyam ǀ nāsatyā ǁ

07.074.06   (Mandala. Sukta. Rik)

5.5.21.06    (Ashtaka. Adhyaya. Varga. Rik)

07.05.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ये य॒युर॑वृ॒कासो॒ रथा॑ इव नृपा॒तारो॒ जना॑नां ।

उ॒त स्वेन॒ शव॑सा शूशुवु॒र्नर॑ उ॒त क्षि॑यंति सुक्षि॒तिं ॥

Samhita Devanagari Nonaccented

प्र ये ययुरवृकासो रथा इव नृपातारो जनानां ।

उत स्वेन शवसा शूशुवुर्नर उत क्षियंति सुक्षितिं ॥

Samhita Transcription Accented

prá yé yayúravṛkā́so ráthā iva nṛpātā́ro jánānām ǀ

utá svéna śávasā śūśuvurnára utá kṣiyanti sukṣitím ǁ

Samhita Transcription Nonaccented

pra ye yayuravṛkāso rathā iva nṛpātāro janānām ǀ

uta svena śavasā śūśuvurnara uta kṣiyanti sukṣitim ǁ

Padapatha Devanagari Accented

प्र । ये । य॒युः । अ॒वृ॒कासः । रथाः॑ऽइव । नृ॒ऽपा॒तारः॑ । जना॑नाम् ।

उ॒त । स्वेन॑ । शव॑सा । शू॒शु॒वुः॒ । नरः॑ । उ॒त । क्षि॒य॒न्ति॒ । सु॒ऽक्षि॒तिम् ॥

Padapatha Devanagari Nonaccented

प्र । ये । ययुः । अवृकासः । रथाःऽइव । नृऽपातारः । जनानाम् ।

उत । स्वेन । शवसा । शूशुवुः । नरः । उत । क्षियन्ति । सुऽक्षितिम् ॥

Padapatha Transcription Accented

prá ǀ yé ǀ yayúḥ ǀ avṛkā́sáḥ ǀ ráthāḥ-iva ǀ nṛ-pātā́raḥ ǀ jánānām ǀ

utá ǀ svéna ǀ śávasā ǀ śūśuvuḥ ǀ náraḥ ǀ utá ǀ kṣiyanti ǀ su-kṣitím ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ yayuḥ ǀ avṛkāsaḥ ǀ rathāḥ-iva ǀ nṛ-pātāraḥ ǀ janānām ǀ

uta ǀ svena ǀ śavasā ǀ śūśuvuḥ ǀ naraḥ ǀ uta ǀ kṣiyanti ǀ su-kṣitim ǁ